समाचारं

haiguozhi丨चावलस्य मूल्यं २० वर्षेषु उच्चतमं स्तरं प्राप्तवान्! जापानदेशे "तण्डुलस्य अभावः" अस्ति ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"पूर्वं मया कदापि तण्डुलानां विक्रीतस्य सामना न कृतः" इति जापानदेशस्य फुकुओका-प्रान्तस्य एकः पुरुषग्राहकः आश्चर्यचकितः अभवत् यत् सुपरमार्केटस्य अलमारयः यत्र ब्राउन्-तण्डुलाः स्थापनीयाः आसन् तत्र रिक्ताः आसन्

"जापानदेशे तण्डुलस्य अभावः भविष्यति इति मया अपेक्षितं नासीत्!" सा अवदत् यत् टोक्यो-ओसाका-नगरयोः सुपरमार्केट्-नगरेषु अगस्त-मासस्य २० दिनाङ्कात् पूर्वं तण्डुल-आपूर्तिः समाप्तः इव दृश्यते ।होक्काइडो-नगरं अद्यैव आरब्धम्, बृहत्-सुपरमार्केट्-मध्ये च तण्डुलस्य एकः अपि पुटः नास्ति ओसाका-नगरस्य केचन चीनदेशीयाः अवदन् यत् तण्डुलक्रयणम् असम्भवं नास्ति यथा, केचन लघु-सुपरमार्केट्-स्थानानि अद्यापि परितः निवासिनः प्रतिदिनं क्रेतुं केचन स्टॉक्-स्थानानि प्रददति, परन्तु मूल्यं सस्तो नास्ति ५ किलोग्रामस्य तण्डुलस्य पुटस्य मूल्यं ३२०० येन् यावत् वर्धितम् अस्ति "अस्य न्यूनातिन्यूनम् २०% वृद्धिः अभवत्। मूल्यं रॉकेट् उपरि अस्ति इव अनुभूयते।"

अधुना जापानदेशस्य शिजुओका-नगरस्य एकस्मिन् सुपरमार्केट्-मध्ये तण्डुलानां कृते समर्पितानां अलमारीनां प्रायः अर्धभागः रिक्तः आसीत् ।

१९९९ तमे वर्षात् परं जापानदेशे प्रथमवारं तण्डुलस्य अभावः भवति——अधुना जापानी-सामाजिक-माध्यमेषु तण्डुल-क्रयण-प्रतिबन्धः, मूल्यवृद्धिः, अपर्याप्त-आपूर्तिः च इति विषयाः बहुधा प्रवृत्ताः सन्ति । जापानदेशेन प्रकाशिताः नवीनतमाः आँकडा: तत् दर्शयन्तिअस्मिन् वर्षे जुलैमासे देशस्य तण्डुलमूल्यानि गतवर्षस्य समानकालस्य अपेक्षया १७.२% वर्धितानि, यत् २० वर्षेषु सर्वाधिकं वृद्धिः अभवत् ।

यथा अद्यतनं "तण्डुलस्य अभावः" बहुषु स्थानेषु निरन्तरं वर्तते, जापानीस्थानीयसर्वकाराः, विक्रेतारः, उपभोक्तारः च केन्द्रसर्वकारेण आह्वानं कृतवन्तः यत् आपूर्तिस्य बाधां न्यूनीकर्तुं चावलस्य भण्डारं यथाशीघ्रं मुक्तं करोतु इति। परन्तु जापानदेशस्य कृषि, वानिकी, मत्स्यपालनमन्त्रालयस्य अधिकारिणः अगस्तमासस्य ३० दिनाङ्के स्पष्टं कृतवन्तः यत् नूतनाः तण्डुलाः शीघ्रमेव विपण्यां भविष्यन्ति, तथा च कृषि, वानिकी, मत्स्यपालनमन्त्रालयः आरक्षिततण्डुलानां प्रसारणं न प्रभावितं कर्तुं न मुक्तं करिष्यति तांडुलः।

जापानदेशे "तण्डुलस्य अभावः" अस्ति तथा च केचन सुपरमार्केटस्य अलमारयः अलमार्यां स्थापितानां ३० निमेषेषु एव विक्रीताः!

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं जापानदेशस्य केषुचित् क्षेत्रेषु जुलैमासे तण्डुलस्य आपूर्तिस्य गम्भीरः अभावः आरब्धः अधुना अधिकक्षेत्रेषु प्रसृतः अस्ति।

अगस्तमासस्य १६ दिनाङ्के सीसीटीवी न्यूज-पत्रिकायाः ​​प्रतिवेदनानुसारं जापानदेशस्य शिजुओका-नगरस्य एकस्मिन् सुपरमार्केट्-मध्ये तण्डुलानां कृते समर्पितानां अलमारीनां प्रायः आर्धं भागं रिक्तम् आसीत् । अलमार्यां नेत्रयोः आकर्षकसूचनानि स्थापितानि सन्ति, येन ग्राहकाः स्मारयन्ति यत् अद्यतनकाले तण्डुलस्य कठिनआपूर्तिकारणात् जूनमासस्य प्रथमदिनात् दीर्घकालीनविशेषप्रचाराः रद्दाः भविष्यन्ति। भण्डारस्य प्रबन्धिका मसुदा कत्सुमी पत्रकारैः अवदत् यत् भण्डारे बहवः तण्डुलमूल्यानि वर्धितानि, अधुना तेषां विक्रयणं यथाशक्ति नियन्त्रयितुं आवश्यकम्। “अस्माकं प्रतिरविवासरे प्रचारस्य १०% छूटः भवति स्म, अथवा भिन्न-भिन्न-उत्पादानाम् आधारेण विशेष-विक्रयः भवति स्म, परन्तु अधुना वयं तत् सर्वथा कर्तुं न शक्नुमः ।वयं तण्डुलानां मूल्यं प्रायः २०% वर्धितवन्तः।

जापानदेशस्य टोक्योनगरस्य एकस्मिन् सुपरमार्केट् ग्राहकानाम् सूचनां दत्तवान् यत् ते एकस्मिन् समये केवलं एकं तण्डुलपुटं क्रेतुं शक्नुवन्ति (स्रोतः: cctv news)

राजधानी टोक्यो-नगरे बहवः सुपरमार्केट्-स्थानानि अपि तण्डुल-अभावं अनुभवन्ति - प्रसिद्धस्य सुपरमार्केट्-फ्रेस्को-शृङ्खलायाः एकः लिपिकः अवदत् यत्, "अस्मिन् ग्रीष्मकाले वयं पूर्ववर्षेषु तण्डुलानां अर्धं परिमाणं एव क्रेतुं शक्नुमः, दैनिकतण्डुलानां सूची च प्रायः मध्याह्ने एव उपयुज्यते" इति ." एकः ५० वर्षीयः अवदत् टोक्योनगरस्य एकस्मिन् सुपरमार्केट् इत्यस्मिन् रिक्ततण्डुलस्य अलमारयः पुरतः बहुवर्षीयः जापानी गृहिणी अवदत् यत्, "तण्डुलाः मुख्यं भोजनं भवन्ति, परन्तु इदानीं क्रयणं कठिनतरं कठिनतरं भवति, यत्... अतीव विक्षोभजनकम् अस्ति” इति ।

तस्मिन् एव काले तदनुसारम्गतसप्ताहे ओसाका-प्रान्तेन कृते आपत्कालीन-सर्वक्षणेन ज्ञातं यत् प्रायः ८०% स्थानीय-खुदरा-भण्डारेषु तण्डुलस्य अभावः अस्ति ।सैतामा, फुकुओका, ओइटा, हिरोशिमा इत्यादिषु अपि एतादृशी स्थितिः प्रादुर्भूता अस्ति । केषुचित् सुपरमार्केट्-मध्ये .तण्डुलानि अलमार्यां स्थापितानां प्रायः ३० निमेषेषु एव विक्रीताः, क्रयणप्रतिबन्धाः अपि कार्यान्विताः भवितुम् अभवन् ।

कृषि, वानिकी, मत्स्यपालनमन्त्रालयस्य आँकडानि दर्शयन्ति यत् जूनमासस्य अन्ते देशस्य निजीतण्डुलस्य भण्डारः १५.६ मिलियन टन आसीत्, यत् वर्षे वर्षे ४१०,००० टन न्यूनीकृतम्, यत् १९९९ तमे वर्षात् नूतनं न्यूनतमम् अस्ति

सम्प्रति तण्डुलस्य गम्भीरस्य अभावस्य जापानीमाध्यमेन "रेइवा तण्डुलदङ्गा" इति उच्यते ("रेइवा" इति जापानस्य वर्तमाननाम) । केचन जनाः मन्यन्ते यत् जापानदेशे तण्डुलस्य उच्चमूल्यानि वर्षस्य अन्त्यपर्यन्तं निरन्तरं भवितुं शक्नुवन्ति ।

"तण्डुलस्य अभावः" किमर्थम् ? किं वास्तवमेव विदेशेषु पर्यटकानाम् अत्यधिकं सुशी खादनस्य दोषः अस्ति ?

जापानदेशे अन्तिमवारं "तण्डुलस्य अभावः" १९९३ तमे वर्षे अभवत् इति कथ्यते । तस्मिन् समये जापानदेशस्य तण्डुलस्य उत्पादनं मौसमस्य कारणेन महतीं न्यूनीकृतम्, अतः सर्वकारेण विदेशात् प्रायः २५.९ मिलियन टन तण्डुलानां आयातः शीघ्रमेव कृतः

३० वर्षाणाम् अधिककालानन्तरं जापानीसमाजस्य पुनः प्रादुर्भूतस्य तण्डुलस्य अभावस्य विषये जापान उद्यमसंशोधनसंस्थायाः अध्यक्षः वाङ्ग यान् इत्यस्य मतं यत् एतत् अद्यापि दङ्गान् कर्तुं न प्राप्तवान् किन्तु जापानीसर्वकारस्य योजना नास्ति तण्डुलभण्डारं अद्यापि मुक्तं——जापानस्य कृषि, वानिकी, मत्स्यपालनमन्त्री तेत्सुशी साकामोटो इत्यनेन अगस्तमासस्य २७, ३० दिनाङ्केषु पत्रकारसम्मेलनेषु आरक्षिततण्डुलानां मुक्तिं कर्तुं स्थानीयसर्वकारस्य आग्रहः अङ्गीकृतः यत् आरक्षिततण्डुलानां मुक्तिः तण्डुलानां परिसञ्चरणं प्रभावितं कर्तुं शक्नोति इति।

अतः जापानदेशे तण्डुलमूल्यानां तीव्रवृद्धेः कारणं किम् ? जापानी-सर्वकारस्य वक्तव्यस्य, मीडिया-रिपोर्ट्-इत्यस्य, उद्योगस्य अन्तःस्थैः विश्लेषणस्य च अनुसारं पोस्टर-न्यूजस्य सम्पादकः मुख्यतया तत् निष्कर्षं गतवान्चत्वारि कारणानि : १.

1. जापानी-सर्वकारस्य उत्पादनसमायोजननीतिः तण्डुलस्य उत्पादनं नियन्त्रयति ।दीर्घकालीनजनसंख्यायाः न्यूनजन्मदरस्य च कारणेन जापानदेशस्य तण्डुलस्य माङ्गलिकायां प्रतिवर्षं प्रायः एकलक्षटनं न्यूनीकृता अस्ति अन्यसस्यानां कृते परिवर्तनं कुर्वतां कृषकाणां कृते अनुदानं निर्गन्तुं। २०२३ तमे वर्षे जापानदेशस्य तण्डुलस्य उत्पादनं ६.६१ मिलियनटनं भविष्यति, वर्षे वर्षे १.४% न्यूनता, अभिलेखात्मकं न्यूनं च ।

2. गतग्रीष्मकालस्य उष्णवायुः तण्डुलस्य उत्पादनस्य न्यूनतां जनयति स्म ।जापानदेशे विक्रीयमाणानां तण्डुलानां अधिकांशं पूर्ववर्षे एव कटनी भवति । केचन विश्लेषकाः मन्यन्ते यत् २०२३ तमे वर्षे ग्रीष्मर्तौ तप्ततापेन तण्डुलानां प्रभावः उच्चतापमानेन भविष्यति, यस्य परिणामेण विपण्यमात्रायां न्यूनता भविष्यति, गुणवत्तायां च कठिनतायां माङ्गलिकायां च न्यूनता भविष्यति

3. विदेशीयपर्यटकानाम् संख्यायां वृद्धिः तण्डुलानां माङ्गं चालयति।"असाही शिम्बुन्", एएफपी इत्यादिमाध्यमेन जापानस्य "तण्डुलस्य अभावः" विदेशीयपर्यटकानाम् आवागमनस्य दोषः कृतः, तेषां दावानुसारं यत् अभिलेखविध्वंसकविदेशीयपर्यटकैः तण्डुलस्य उपभोगः वर्धितः - २०२३ तमस्य वर्षस्य जुलैतः २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं जापानीचावलस्य माङ्गलिका ७.०२ मिलियनटन, एक पूर्ववर्षात् ११०,००० टनवृद्धिः, २०१४ तः प्रथमा वृद्धिः । अस्मिन् काले जापानदेशं गच्छन्तीनां पर्यटकानां संख्या पूर्ववर्षस्य २.३ गुणा आसीत् । कृषि-वन-मत्स्य-मन्त्रालयस्य गणनानुसारं प्रत्येकं पर्यटकं प्रतिदिनं द्वौ भोजनं तण्डुलं खादति इति कल्पयित्वा जापानदेशं गच्छन्तः पर्यटकाः कुलम् ५१,००० टन तण्डुलानां सेवनं करिष्यन्ति टोक्योनगरस्य एकः सुशी-भोजनागारस्य स्वामिना उक्तं यत्, "तण्डुल-दुकानेन उक्तं यत् ते पुनः तत् स्थापयितुं न शक्नुवन्ति इति, अस्मान् मूल्यं वर्धयितुं पृष्टवान्। विगत-दशवर्षेषु तण्डुलस्य मूल्यं न वर्धितम्। यदि क्रयमूल्यं न न्यूनीभवति तर्हि वयं।" मूल्यं वर्धयितव्यं भवेत्।"

चतुर्थं कारणं तत्अगस्तमासे पूर्वं जापानस्य मौसमविज्ञानसंस्थायाः पूर्वीयजापानदेशस्य प्रशान्तमहासागरे स्थिते नानकाई-गर्ते प्रमुखभूकम्पस्य वर्धितायाः सम्भावनायाः विषये चेतावनी जारीकृता, येन केचन जनाः बृहत्मात्रायां तण्डुलानां क्रयणं, संग्रहणं च कर्तुं प्रवृत्ताः सन्ति

सावधानाः भवन्तु यत् आगामिवर्षस्य "तण्डुलस्य अभावः" पूर्वमेव आगच्छेत्

तण्डुलस्य अभावस्य, मूल्यवृद्धेः च विषये जापानदेशस्य कृषि-वन-मत्स्यपालन-मन्त्री तेत्सुशी साकामोटो उपभोक्तृभ्यः तर्कसंगतरूपेण प्रतिक्रियां दातुं आह्वयति स्म यत् "अस्मिन् वर्षे नूतनाः तण्डुलाः सम्यक् वर्धन्ते, तथा च केषुचित् उत्पादकक्षेत्रेषु फलानां कटनीसमयः पूर्ववर्षेभ्यः अपेक्षया प्रायः एकसप्ताहपूर्वः अस्ति , तथा च शिपिङ्गकालः पूर्वम् अपि अपेक्षितः अस्ति यत् क्रमेण सुधारः भविष्यति, आशासे सर्वे न आतङ्किताः भवन्ति तथा च केवलं तेषां आवश्यकतानुसारं तण्डुलान् क्रीणन्ति।” मीडिया, शीर्षकेण सह : १."तण्डुलस्य आपूर्तिस्य अभावस्य विषये कृपया शान्ताः भवन्तु!"सामग्रीयां पठ्यते- "भूकम्पस्य प्रतिक्रियारूपेण तण्डुलस्य सेवनस्य वृद्धिः, गृहेषु अन्नं सज्जीकृत्य च सुपरमार्केट् इत्यादिषु स्थानेषु तण्डुलानां आपूर्तिः अभावः अभवत्। सर्वेषां चिन्ता अपि वयं श्रुतवन्तः, परन्तु वर्तमानस्य घरेलुतण्डुलस्य सूचीस्तरः have been guaranteed , तथा च नूतनाः तण्डुलाः अपि मुक्ताः भवितुं आरब्धाः सन्ति कृपया शान्ताः भवन्तु, तर्कसंगतरूपेण सेवनं कुर्वन्तु” इति ।

तथापि दत्तम्अस्मिन् ग्रीष्मकाले जापानदेशस्य मौसमः अद्यापि अतीव उष्णः अस्ति, पूर्वीयजापानस्य मुख्यतण्डुलउत्पादकक्षेत्रेषु अपि उच्चतापमानस्य तापक्षतिः अभवत् आगामिवर्षस्य तण्डुलस्य फलानां कटनी अपि प्रभाविता भवितुम् अर्हति

केचन जापानीविश्लेषकाः चेतवन्तः यत् आगामिवर्षे पुनः जापानीयानां तण्डुलविपण्यस्य आपूर्तिः न्यूनीभवति, तण्डुलमूल्यानां वर्धनस्य प्रवृत्तिः च निरन्तरं भविष्यति।"यदि बृहत् परिमाणेन नूतनानां तण्डुलानां विपण्यां प्रक्षेपणं भविष्यति चेदपि वर्तमानस्य उच्चमहङ्गानिस्थितौ नूतनतण्डुलानां प्रक्षेपणानन्तरं तण्डुलविपण्यस्य समग्रमूल्यं कियत् न्यूनीभवति इति द्रष्टव्यम् अस्ति।

(पोस्टर न्यूज एडिटर शि हुई इत्यनेन सीसीटीवी न्यूज, सिन्हुआ न्यूज एजेन्सी, चाइना बिजनेस न्यूज, इन्टरनेशनल् फाइनेंस न्यूज इत्यादिभ्यः व्यापकसूचनाः संकलिताः)