समाचारं

अगस्तमासे पुनः शीर्षशत-अचल-सम्पत्-कम्पनीनां विक्रयणं तलम् अभवत्, उच्चस्तरीयाः आवासीय-सम्पत्तयः च स्वतन्त्र-विपण्यतः उद्भूताः

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पारम्परिकविक्रयस्य अऋतुः इति कारणतः अगस्तमासे अचलसम्पत्कम्पनीप्रदर्शनं निर्जनं भवति स्म ।

तृतीयपक्षस्य शोधसंस्थायाः cric इत्यनेन विमोचितं विक्रयदत्तांशं दर्शयति यत् अगस्तमासे शीर्षशत-अचल-सम्पत्-कम्पनीभिः २५१.२ अरब-युआन्-विक्रयणं प्राप्तम्, यत् एकमासस्य प्रदर्शन-परिमाणं मासे मासे १०% न्यूनता अभवत् ऐतिहासिकरूपेण न्यूनस्तरस्य मध्ये एव तिष्ठति;

सञ्चितप्रदर्शनस्य दृष्ट्या, शीर्षशतं स्थावरजङ्गमकम्पनयः जनवरीतः जुलैपर्यन्तं २,३८२.१ अरब युआन् विक्रयं प्राप्तवन्तः यद्यपि अद्यापि वर्षे वर्षे ३६.५% न्यूनता आसीत्, तथापि न्यूनता अन्येन १ प्रतिशतबिन्दुना संकुचिता, तदर्थं च संकुचिता अस्ति ६ क्रमशः मासाः ।

विशेषतया निगमप्रदर्शनं दृष्ट्वा, पूर्णपरिमाणे आधारेण, पोली विकासः उद्योगे प्रथमस्थाने अस्ति यस्य विक्रयः २२०.८ अरब युआन् अस्ति, द्वितीयस्थानस्य चीनविदेशीयभूमितः प्रायः ४० अरब युआन् अग्रे अस्ति; चीन ओवरसीज इत्यस्य पश्चात् क्रमशः युआन् तथा १५५.४ अरब युआन् विक्रयः अभवत् । चीनव्यापारिणां शेकोउ, ग्रीनटाउन इत्येतयोः विक्रयः अपि १०० अरब युआन् अतिक्रान्तवान्, यत् उद्योगे क्रमशः पञ्चमस्थानं षष्ठं च स्थानं प्राप्तवान् ।

इदमपि अस्मिन् वर्षे प्रथमाष्टमासेषु १०० अरबाधिकं पूर्णविक्रयणं कृत्वा स्थावरजङ्गमकम्पनीनां संख्या अस्ति, कुलम् ६, गतवर्षस्य समानकालस्य अपेक्षया ६ न्यूनानि, केवलं सन्ति ५६ अचलसम्पत्कम्पनयः १० अरबं विक्रयणं कृतवन्तः, यदा तु गतवर्षस्य अस्मिन् एव काले ९४ विक्रयणं कृतवन्तः ।

विक्रयपरिमाणस्य निरन्तरं संकुचनेन अचलसम्पत्कम्पनीनां कृते अपि वित्तीयप्रदर्शनस्य दृष्ट्या महती आघातः अभवत्, येषां मुख्यव्यापारः आवासीयविकासः विक्रयः च अस्ति

अस्य वर्षस्य प्रथमार्धे कम्पनीयाः परिचालन-आयः वर्षे वर्षे २८.९% न्यूनः अभवत्, यस्य कारणं सूचीकृत-कम्पनीनां भागधारकाणां कृते ९.८५ अरब-युआन्-रूप्यकाणां हानिः अभवत् । वर्षे १९९.८% न्यूनता अभवत् । कार्यप्रदर्शनहानिः इति एकं मुख्यकारणं विकासव्यापारस्य निपटानपरिमाणस्य सकललाभमार्जिनस्य च न्यूनता अस्ति ।

चीनसूचकाङ्कसंशोधनसंस्थायाः निगरानीयदत्तांशस्य अनुसारं २०२४ तमस्य वर्षस्य अन्तरिमपरिणामानां घोषणां कृतवन्तः १०५ ए+एच-शेयर-अचल-संपत्ति-कम्पनीनां औसत-सञ्चालन-आयः ११.५९१ अरब-युआन् अस्ति, यत् वर्षे वर्षे १३% न्यूनता अस्ति, तथा च औसतं शुद्धलाभः १४५ मिलियन युआन्, वर्षे वर्षे ८२.०५% न्यूनता ।

तेषु ७२ कम्पनीषु वर्षे वर्षे राजस्वस्य न्यूनता अभवत्, ८७ कम्पनीषु वर्षे वर्षे शुद्धलाभस्य न्यूनता अभवत्, ५० स्थावरजङ्गमकम्पनीनां महामारीयाः अनन्तरं प्रथमवारं हानिः अभवत्

चीनसूचकाङ्क-अकादमीयाः विश्लेषणस्य अनुसारं दुर्बल-बाजार-माङ्गल्याः, आवास-मूल्यानां न्यूनतायाः, तीव्र-बाजार-प्रतिस्पर्धायाः च पृष्ठभूमितः अचल-सम्पत्-कम्पनयः डिस्टॉकिंग्-करणे बाधिताः अभवन्, तथा च "मूल्य-प्रति-मात्रा" इति डिस्टॉकिंग्-करणस्य सामान्यः पद्धतिः अभवत् , यस्य कारणेन राजस्ववृद्धेः गतिः अपर्याप्तः, लाभस्य स्तरः च दुर्बलः अभवत् । तस्मिन् एव काले अचलसम्पत्कम्पनयः निवेशसम्पत्तौ, सूचीषु च क्षतिं कुर्वन्ति, येन उद्योगस्य लाभस्तरः अपि किञ्चित्पर्यन्तं क्षीणः अभवत्

आगामिकाले अपि एषा प्रवृत्तिः निरन्तरं भविष्यति। चीनसूचकाङ्काकादमी मन्यते यत् बाजारसमायोजनस्य कारणेन तथा च न्यूनमार्जिनपरियोजनाभ्यः विक्रयसंसाधनानाम् वितरणं कैरीओवरं च प्रति स्थानान्तरणस्य कारणेन लाभप्रदतायां दबावः निरन्तरं भविष्यति।

उपर्युक्ताः संस्थाः अग्रे अवदन् यत् भविष्ये स्थावरजङ्गमकम्पनीभिः उत्पादस्य गुणवत्तायां सक्रियरूपेण सुधारः करणीयः येन सशक्तं विपण्यअनुकूलतां प्राप्तुं शक्यते। यथा, गृहयोजनायाः परिष्कृतरूपेण उत्पादस्य आवासीयमूल्यं सुधारयितुम् शक्यते, उत्पादस्य आसपासस्य नगरस्य च सह एकीकरणस्य माध्यमेन सांस्कृतिकमूल्यं वर्धयितुं शक्यते, उत्पादस्य प्रतिबिम्बस्य च प्रीमियमं with प्राप्तुं शक्यते उत्तमविक्रय-माध्यमेन दराः उत्पादप्रीमियमक्षमता च, एतत् निगमविक्रयप्रदर्शनं लाभं च सुधारयितुम् सहायकं भवितुम् अर्हति ।

उत्तम-उत्पादानाम् निर्माणम् अपि एकः सहमतिः अस्ति यत् उद्योगे गहन-समायोजनस्य वर्तमान-काले नूतन-विकास-प्रतिरूपस्य निर्माण-प्रक्रियायां क्रमेण अचल-सम्पत्-कम्पनयः निर्मितवन्तः

युएक्सिउ रियल एस्टेट् इत्यस्य अध्यक्षः कार्यकारीनिदेशकः च लिन् झाओयुआन् इत्यस्य मते रियल एस्टेट् उद्योगस्य नूतनं विकासप्रतिरूपं अस्ति यत् किफायती आवासस्य नेतृत्वं सर्वकारेण भवति तथा च विपण्य-उन्मुखं परिचालनं उद्यमैः क्रियते। भविष्ये उद्योगेन "उत्तमगृहाणां" गुणं प्रति प्रत्यागन्तुं भवति, उत्तमाः उत्पादाः सेवाश्च विपण्यस्य मुख्यधारा भवेयुः ।

वन्के इत्यस्य निदेशकमण्डलस्य अध्यक्षः यू लिआङ्गः हाले एव अन्तरिमपरिणामसभायां उल्लेखितवान् यत् यथा यथा अचलसंपत्त्याः आपूर्तिः माङ्गं च सम्बन्धे मौलिकपरिवर्तनं जातम्, तथैव विपण्यप्रतिस्पर्धायाः प्रमुखकारकं पूर्वं स्केलतः उत्पादं प्रति परिवर्तितम् अस्ति तथा च सेवाक्षमता, यत् उपभोक्तृभ्यः उच्चगुणवत्तायुक्तं आवासं प्रदातुं भवति। अधुना उद्योगस्य उत्पादपुनरावृत्तिवेगः एतावत् त्वरितः अस्ति यत् प्रत्येकं त्रिचतुर्मासेषु नूतनपीढीयाः अद्यतनीकरणस्य आवश्यकता भवति ।

वन्के इत्यस्य सह-अध्यक्षः विकास-सञ्चालन-विभागस्य मुख्यः भागीदारः च झाङ्ग-हाई इत्यनेन अपि उक्तं यत् सम्प्रति आवास-बाजारे आपूर्ति-माङ्ग-सम्बन्धे प्रमुखाः परिवर्तनाः अभवन् तेषु एकः अस्ति यत् विभिन्नप्रकारस्य गारण्टीकृत-भाडा-आवासः प्रतिभा च आवासः तत्कालीन आवश्यकतावशात् जनानां आवाससमस्यानां समाधानार्थं अधिकविकल्पान् प्रदाति ये उन्नताः उत्पादाः ये ग्राहकानाम् उच्चगुणवत्तायुक्तजीवनस्य माङ्गल्याः पूर्तिं कुर्वन्ति, ते नूतनगृहविपण्ये अधिकाधिकं महत्त्वपूर्णं स्थानं धारयन्ति।

समग्ररूपेण निराशाजनकविपण्यवातावरणे मध्यमतः उच्चस्तरीयपर्यन्तं आवासीयसम्पत्त्याः सशक्तप्रदर्शने योगदानं ददाति इति अपि एतत् एकं कारकम् अस्ति अस्मिन् वर्षे प्रथमार्धे जापानी-सीडी-रोम् अथवा उष्ण-विक्रय-सम्पत्तयः अनेकेषु स्थानेषु क्रमेण अन्यतमाः प्रादुर्भूताः, येन प्रत्यक्षतया अचल-सम्पत्-कम्पनीनां विक्रय-प्रदर्शनं चालितम्

यथा, मार्चमासतः जूनपर्यन्तं चायना ओवरसीज रियल एस्टेट् इत्यस्य उच्चस्तरीयपरियोजनानि शङ्घाई, शेन्झेन्, बीजिंग इत्यादिषु निरन्तरं प्रारब्धाः, येषु चाइना ओवरसीज शुनचाङ्ग जिउली इत्यनेन प्रति यूनिट् १९.६५ अरबं विक्रयप्रदर्शनमपि प्राप्तम् बीजिंग, शङ्घाई, शेन्झेन् इत्यादिषु उपर्युक्तैः विलासिता-उत्पादैः चीन-विदेशीय-संस्थायाः वर्षस्य प्रथमार्धे प्रायः ५० अरब-विक्रयणं प्राप्तुं साहाय्यं कृतम्

काउण्टी-स्तरीय-नगरे यिवु-नगरे अपि विलासिता-आवास-परियोजनानि लोकप्रियाः सन्ति ग्रीनटाउन-अन्तर्गतस्य उच्चस्तरीय-परियोजनायाः कुलविक्रयः ३.५ अरब-युआन्-अधिकः अभवत् । शङ्घाई-नगरे गहनतया संलग्नः शुई ऑन रियल एस्टेट् इत्यपि अस्य वर्षस्य उत्तरार्धे ग्रीन लेक् फेज 6, ग्रीन लेक् बिन्जियाङ्ग च प्रारम्भं कर्तुं योजनां करोति, येन विक्रयः वर्धते।

क्रेन भविष्यवाणीं करोति यत् सितम्बरमासे पारम्परिकविपणनशिखरस्य ऋतुस्य आगमनेन सह अचलसम्पत्कम्पनयः प्रचारतीव्रतायां विपणनप्रयत्नयोः च दृष्ट्या अपि वर्धयिष्यन्ति, सितम्बरमासे समग्रव्यवहारस्य मात्रा मासे मासे निरन्तरं वर्धयितुं शक्नोति।

चीनसूचकाङ्काकादमी इत्यस्य अपि मतं यत् "सुवर्णसितम्बरस्य रजतदशस्य च" पारम्परिकस्य शिखरस्य ऋतुस्य आगमनेन सह, मूलनगरेषु नूतनगृहविपण्यस्य क्रियाकलापः अल्पकालीनरूपेण किञ्चित् पुनः उत्थापितः भवितुम् अर्हति, परन्तु प्रारम्भे भूमिस्य तीव्रः संकोचनः चरणः आवासकम्पनीनां आपूर्तिक्षमतां प्रतिबन्धयितुं शक्नोति, तस्मात् विक्रयस्य पुनर्प्राप्तिम् अधः कर्षति। परन्तु "मूल्य-मात्रा"-प्रतिरूपस्य अन्तर्गतं मूलनगरेषु सेकेण्ड-हैण्ड्-आवास-विपण्यं किञ्चित्पर्यन्तं सक्रियम् एव तिष्ठति इति अपेक्षा अस्ति