समाचारं

@国产师生, अत्र २०२४ तमस्य वर्षस्य शरदऋतौ परिसरस्य पुनः उद्घाटनस्य खाद्यसुरक्षाजोखिमस्मारकम् अस्ति ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्यालयस्य ऋतुः पुनः अत्र अस्ति शिक्षकाणां छात्राणां च खाद्यसुरक्षां शारीरिकस्वास्थ्यं च सुनिश्चित्य खाद्यसुरक्षादुर्घटनानां सख्तीं निवारणं नियन्त्रणं च कर्तुं लिन्यीनगरस्य पिंगयी काउण्टी मार्केट् पर्यवेक्षणप्रशासनब्यूरो परिसरस्य खाद्यसुरक्षाविषये निम्नलिखितयुक्तीः जारीकृतवान्।
मुख्यदायित्वं कार्यान्वितम्. परिसरस्य खाद्यसुरक्षाप्रबन्धनस्य मुख्यदायित्वं कार्यान्वितुं, खाद्यसुरक्षाप्रधानाध्यापकस्य (निदेशकस्य) उत्तरदायित्वप्रणालीं सख्तीपूर्वकं कार्यान्वितुं, खाद्यसुरक्षादायित्वप्रणालीं स्थापयितुं, जोखिमस्य गतिशीलप्रबन्धनतन्त्रे सुधारं कर्तुं इत्यादीनां उपायानां माध्यमेन परिसरस्य खाद्यसुरक्षां व्यापकरूपेण सुदृढं कर्तुं च आवश्यकम् अस्ति निवारणं नियन्त्रणं च, खाद्यसुरक्षाजोखिमसूचीं च निर्मातुं।
तस्मिन् एव काले खाद्यसुरक्षानिदेशकानां खाद्यसुरक्षाधिकारिणां च भूमिकां पूर्णं क्रीडां दातुं, "दैनिकनियन्त्रणं, साप्ताहिकनिरीक्षणं, मासिकप्रेषणं च" इति कार्यतन्त्रस्य कार्यान्वयनस्य सक्रियरूपेण प्रवर्धनं च आवश्यकम्
कार्मिकप्रबन्धनं सुदृढं कुर्वन्तु। खाद्यसुरक्षानिदेशकान्, खाद्यसुरक्षाधिकारिणः, कर्मचारिणः च संगठयन्तु यत् ते खाद्यसुरक्षाज्ञानप्रशिक्षणं कुर्वन्ति, खाद्यसुरक्षादायित्वं स्पष्टयन्ति, शारीरिकस्वास्थ्यस्य व्यक्तिगतस्वच्छतायां च ध्यानं ददति।
भोजनालयस्य कर्मचारिणां स्वास्थ्यप्रमाणपत्रस्य वैधताकालस्य व्यापकरूपेण जाँचं कुर्वन्तु येन कोऽपि न गम्यते इति सुनिश्चितं भवति।
जोखिम अन्वेषणं कुर्वन्तु।वातावरणं स्वच्छं व्यवस्थितं च भवतु इति विद्यालयस्य आरम्भात् पूर्वं विद्यालयस्य भोजनालयस्य व्यापकनिरीक्षणस्य आयोजनं आवश्यकम्।
प्रसंस्करणस्थानानि, भोजनस्थानानि, सुविधाः उपकरणानि च, मेजसामग्री, पेयफव्वारा तथा गौणजलप्रदायजलाशयाः नियमानुसारं व्यापकरूपेण स्वच्छाः कीटाणुनाशकाः च भवेयुः।
भोजनालये मूषक-प्रूफ, फ्लाई-प्रूफ, कीट-प्रूफ, धूलि-प्रूफ-प्रबन्धनं सुदृढं कर्तुं आवश्यकं यत् वायुः सुचारुतया प्रवाहितः भवति।
सर्वेषां खाद्यकच्चामालस्य व्यापकरूपेण निरीक्षणं करणीयम्, पूर्वसत्रात् अवशिष्टानां खाद्यकच्चामालस्य व्यापकसफाई करणीयम्, तथा च खाद्यकच्चामालस्य शीघ्रं निष्कासनं नाशं च आवश्यकं यत् शेल्फ् आयुः अतिक्रान्ताः अथवा दुर्गताः अभवन्
प्रसंस्करणक्रियाणां मानकीकरणं कुर्वन्तु. "भोजनसेवानां सामान्यस्वच्छतामानकानां" तथा "खानपानसेवानां खाद्यसुरक्षासञ्चालनमानकानां" आवश्यकतानां सख्तीपूर्वकं कार्यान्वयनम् आवश्यकम्, तथा च व्यावसायिकपरिसरस्य तथा सुविधानां तथा उपकरणानां, खाद्यकच्चामालनियन्त्रणप्रणालीनां सफाई, मरम्मतं, अनुरक्षणं च प्रणालीं कार्यान्वितुं आवश्यकम् अस्ति , क्रयनिरीक्षणं अभिलेखप्रबन्धनप्रणाल्याः, तथा च टेबलवेयरसफाई तथा कीटाणुशोधनं सफाईप्रबन्धनप्रणाली, खाद्यनमूनाधारणप्रणाली, तथा च कर्मचारीस्वास्थ्यप्रबन्धनप्रशिक्षणमूल्यांकनप्रणाली।
खाद्यकच्चामालस्य क्रयणस्य क्रयणस्य च जाँचं कुर्वन्तु, औपचारिकमार्गेण मालक्रयणं कुर्वन्ति, नियमानुसारं प्रमाणपत्राणि चालानानि च प्राप्नुवन्ति, निरीक्षणं च कुर्वन्ति।
कच्चानां पक्वानां च भोजनानां पारदूषणं निवारयन्तु, पाककाले भोजनं सम्यक् पचन्तु ।
राष्ट्रीयमानकान् पूरयन्तः सफाई-कीटाणुनाशक-उत्पादानाम् क्रयणं मानकीकरणं च कुर्वन्तु, तथा च खाद्य-प्रदूषणं परिहरितुं स्वच्छता-कीटाणुनाशक-उत्पादानाम् आहारात् पृथक् संग्रहणं कुर्वन्तु
"अन्तर्जाल + उज्ज्वलं पाकशालां च उज्ज्वलं चूल्हं च" निर्वाहयन्तु।पाकशालायाः खाद्यसुरक्षाप्रबन्धने तथा "इण्टरनेट् + उज्ज्वलपाकशाला तथा उज्ज्वलचूल्हे" इत्यस्य दैनिकं संचालनं, अनुरक्षणं च कर्तुं आवश्यकम् अस्ति यदि विडियो सामान्यतया प्रदर्शयितुं न शक्यते तर्हि अनुरक्षणं मरम्मतं च समये एव कर्तव्यम् उपकरणं क्षतिग्रस्तं भवति, तत् समये एव प्रतिस्थापयितव्यं यत् "इण्टरनेट् + उज्ज्वलपाकशाला तथा उज्ज्वलचूल्हा" सामान्यतया प्रदर्शयितुं शक्यते।
आपत्कालीन प्रतिक्रियासुधारं कुर्वन्तु। खाद्यसुरक्षा आपत्कालीनप्रबन्धनतन्त्रस्य स्थापनां सुधारणं च, भोजनालयेषु खाद्यसुरक्षाप्रबन्धनं सुदृढं कर्तुं, खाद्यजन्यरोगाणां निवारणं, शिक्षकाणां छात्राणां च आहारसुरक्षा सुनिश्चित्य च आवश्यकम्।
एकदा शङ्किता खाद्यविषाक्तघटना घटते तदा तत्क्षणमेव कर्मचारिणः चिकित्सां प्राप्तुं घटनास्थलस्य रक्षणार्थं च संगठिताः भवेयुः, तथा च शीघ्रमेव विपण्यनिरीक्षणं, स्वास्थ्यं, शिक्षा, निष्कासनार्थं क्रीडा इत्यादिभ्यः प्रासंगिकविभागेभ्यः प्रतिवेदनं दातव्यं, आतङ्कं न जनयितुं प्रचारं मार्गदर्शनं च सुदृढं कुर्वन्तु छात्राणां अभिभावकानां च मध्ये।
कठोर अर्थव्यवस्थायाः पालनम् कुर्वन्तु।संरक्षणस्य अवधारणा खाद्यक्रयणस्य, प्रसंस्करणसञ्चालनस्य, भोजनसाझेदारी, भोजनस्य च सर्वेषु पक्षेषु एकीकृता भवेत्, "चीनगणराज्यस्य खाद्यअपशिष्टविरोधी कानूनस्य" सर्वे प्रावधानाः कार्यान्विताः भवेयुः
अर्थव्यवस्थायाः अभ्यासस्य अपशिष्टस्य विरोधस्य च सद्वृत्तीनां विकासाय छात्राणां मार्गदर्शनं कुर्वन्तु, माङ्गल्यां भोजनं ग्रहीतुं आग्रहं कुर्वन्तु, "जिह्वायाग्रभागे अपशिष्टं" प्रभावीरूपेण निवारयितुं "ऑपरेशन सीडी-रोम" इति कार्यं कुर्वन्तु
स्वस्थ आदतें विकसित करें।छात्राणां व्यक्तिगतस्वच्छतायाः उत्तमाः आदतयः विकसिताः भवेयुः, भोजनात् पूर्वं शौचालयस्य उपयोगानन्तरं च हस्तौ प्रक्षालितव्याः, कच्चं जलं न पिबन्तु, अनुज्ञापत्रं विना भोजनालयानाम्, मार्गस्य पार्श्वे स्थितानां स्तम्भानां च संरक्षणं न कुर्वन्तु, जोखिमपूर्णानि अपरिचितानि वा खाद्यानि न खादितव्यानि, "त्रि-नोस्" इति खाद्यानि न क्रीणीयुः
तर्जनं, ग्रिल इत्यादिभिः पक्वं भोजनं यथा अल्पं वा न वा खादितुम् प्रयतध्वं, येन तस्मिन् तैलं, लवणं, शर्करा च न्यूनं भवति, पौष्टिकं स्वस्थं च आहारं च धारयन्तु
(लोकप्रिय समाचार संवाददाता वांग हेयिंग)
प्रतिवेदन/प्रतिक्रिया