समाचारं

२५० ग्रामं गुलदाउदीं ऑनलाइन क्रीणाति चेत् १२२ ग्रामं शुष्ककं भवति? उपभोक्तृसंरक्षणआयोगः ई-वाणिज्यमञ्चं → इति आह्वयति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उत्पादः पञ्चकिलोग्रामरूपेण सूचीबद्धः अस्ति, परन्तु परिणामः अस्ति यत् पॅकेजिंग् अपि पञ्चकिलोग्रामात् न्यूनं भवति;
तत्र १५० कचरापुटाः चिह्निताः आसन्, परन्तु केवलं ८६ एव प्राप्ताः;
२५० ग्रामगुलदामस्य पैकेजिंग् बैग् मध्ये १२२ ग्रामं शुष्ककं भवति...
शुद्धसामग्रीयां
परिमाणात्मकरूपेण संकुलितवस्तूनाम् परिमाणस्य विषये युक्तयः क्रीडन्तु
क्षतिपूर्तिं याचते सति
वणिक् अपि नाना बहानानि प्रयुक्तवन्तः
भवन्तः अन्तर्जालद्वारा शॉपिङ्गं कुर्वन्ति
किं भवता कदापि एतादृशः "जालः" सम्मुखीकृतः?
जियांग्सु प्रान्तीय उपभोक्तृअधिकारसंरक्षणसमितेः जनमतविश्लेषणस्य अनुसारं, २०२४ तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्कात् अगस्त-मासस्य २३ दिनाङ्कपर्यन्तं देशे सर्वत्र "ऑनलाइन-क्रीत-वस्तूनाम् अभावः" इति विषये कुलम् १८,५२५ उपभोक्तृ-अधिकार-संरक्षण-जनमत-सन्देशाः आसन्, तथा च जियांग्सु-प्रान्ते कुलम् २३६६ वस्तूनि सन्ति ।
जियांगसु प्रान्तीय उपभोक्तृसंरक्षण आयोगेन उक्तं यत् -
ऑनलाइन-शॉपिङ्ग्-मध्ये जिनशाओलियाङ्ग-अनुपलब्धस्य व्यवहारः अखण्डतायाः सिद्धान्तात् विचलितः अस्ति, यत् उपभोक्तृविश्वासं किञ्चित्पर्यन्तं प्रभावितं कृतवान्, उपभोक्तृणां असन्तुष्टिं जनयति, व्यापारिणां ई-वाणिज्य-मञ्चानां च विश्वसनीयतां प्रतिष्ठां च क्षतिं कृतवान् एकदा उपभोक्तारः नौटंकीद्वारा पश्यन्ति तदा ते निश्चितरूपेण पादैः मतदानं करिष्यन्ति यदि व्यवसायाः स्वमार्गेण गन्तुं आग्रहं कुर्वन्ति तर्हि ते केवलं स्वस्य कार्याणि नाशयिष्यन्ति, स्वस्य भविष्यं च च्छिन्दन्ति।
"उपभोक्तृअधिकारसंरक्षणकानूनम्" निर्धारयति यत् यदि कश्चन संचालकः उत्पादविवरणपृष्ठे उत्पादस्य भारं वा परिमाणं वा मिथ्यारूपेण वर्णयति, येन उपभोक्तृभिः उत्पादस्य अपर्याप्तमात्रायां क्रयणं भवति तर्हि उपभोक्तुः ज्ञातुं अधिकारस्य उल्लङ्घनस्य शङ्का भवति तथा च निष्पक्ष व्यापार।
"ई-वाणिज्य-कानूनम्" अपि स्पष्टतया अपेक्षते यत् संचालकाः स्वैच्छिकता, समानता, निष्पक्षता, अखण्डता च इति सिद्धान्तान् अनुसरणं कुर्वन्तु तत्सह, ई-वाणिज्य-मञ्चैः अपि सुनिश्चितं कर्तव्यं यत् प्रासंगिक-नियम-व्यवस्था न्यायपूर्णा, उचिता च अस्ति, तथा च गृह्णीयुः व्यापारिणां प्रबन्धनं प्रबन्धनं च सुदृढं कर्तुं आवश्यकाः उपायाः अभावस्य निवारणाय समीक्षा।
जियांग्सु प्रान्तीय उपभोक्तृसंरक्षण आयोगस्य विश्वासः अस्ति यत् -
ऑनलाइन-शॉपिङ्ग्-अभावस्य घटना बहुधा भवति, विशेषतः ताजाः फलानि, जलपानं च, ये सर्वाधिकं प्रभाविताः क्षेत्राणि अभवन्, यत् ई-वाणिज्य-मञ्चानां संचालन-रणनीतिभिः सह निकटतया सम्बद्धम् अस्ति
एकतः ताजानां उत्पादानाम् नाशवन्तत्वात् ते "सप्तदिनानां अकारण-प्रतिगमनस्य आदान-प्रदानस्य च" बहिष्कृताः भवन्ति तदनुसारं केचन ई-वाणिज्य-मञ्चाः "नवीन-उत्पादाः विक्रय-पश्चात् सेवां न ददति" इति दावान् कुर्वन्ति " तथा उपभोक्तृणां अधिकारसंरक्षणनिवेदनानि अङ्गीकुर्वन्ति। , येन केचन व्यवसायाः प्रणाल्यां लूपहोल्स् शोषणं कर्तुं शक्नुवन्ति तथा च प्रकटरूपेण अथवा युक्तीनां आश्रयं कर्तुं शक्नुवन्ति।
अपरपक्षे, उपभोक्तृअधिकारसंरक्षणं प्रायः मूल्यान्तरं वा धनवापसीं वा प्रतिपादयितुं व्यापारिणां कृते सीमितं भवति, येन व्यापारिणां उपरि पर्याप्तं दण्डः न भवति, येन बेईमानव्यापारिणां उपरि प्रभावीरूपेण दमनं कर्तुं कठिनं भवति, यदि ते बेईमानविक्रेतृणां प्रबन्धनं कर्तुं असफलाः भवन्ति। मञ्चः दोषात् पलायितुं न शक्नोति भवन्तः अपि विश्वासं भङ्गयिष्यन्ति।
जियांग्सु प्रान्तीय उपभोक्तृसंरक्षण आयोगः अनुशंसति यत् -
लेनदेनस्य "मध्यस्थ" इति नाम्ना ई-वाणिज्यमञ्चाः द्वारपालाः नियामकाः च रूपेण कार्यं कुर्वन्तु, व्यापारिणां योग्यतायाः समीक्षां सुदृढं कुर्वन्तु, उत्पादसमीक्षां तीव्रं कुर्वन्तु, प्रतिष्ठामूल्यांकनव्यवस्थायां सुधारं कुर्वन्ति, अनुशासनात्मकतन्त्रे सुधारं कुर्वन्ति, अवैधव्यापारिणां शीघ्रं दण्डं वा निष्कासयन्ति वा .
ई-वाणिज्यमञ्चाः अपि उत्तमाः नियमनिर्मातारः भवेयुः तथा च व्यापारिणां "दिनचर्या" स्थानं निपीडयितुं परिचालननियमेषु सुधारं कुर्वन्तु, विशेषतः ताजानां खाद्यानां, जलपानानाम् इत्यादीनां दुर्बलानाम् उत्पादवर्गाणां कृते, येन व्यापारिणां कृते कोऽपि स्थानं न त्यजति ये किमपि जीवनयापनार्थं प्रयतन्ते कर्तुं शक्यते।
मञ्चे संचालकाः सर्वदा अखण्डतापूर्वकं कार्यं कुर्वन्तु, स्वस्य उत्तरदायित्वस्य भावः आत्म-अनुशासनं च वर्धयन्तु, तथा च स्वस्य सम्मुखे लघुलाभार्थं स्वस्य ब्राण्ड् न नष्टं कुर्वन्तु ते केवलं विश्वसनीयाः विश्वसनीयाः च उपभोक्तृसमीक्षाः प्राप्तुं निष्ठया सह कार्यं कुर्वन्तु विपण्यं प्रतिष्ठां च जित्वा वयं अस्माकं दीर्घकालीनविकासं प्राप्तुं शक्नुमः।
चीन उपभोक्ता समाचार·चीन उपभोक्ता संजाल
रिपोर्टर/xue jingjing
स्रोतः चीन उपभोक्तृसमाचारः
प्रतिवेदन/प्रतिक्रिया