समाचारं

समग्रस्थितिः स्थिरः अस्ति बीजिंग द्वितीयत्रिमासिकं मानवसंसाधनविपण्यवेतनस्थितिप्रतिवेदनं प्रकाशयति।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ अगस्त दिनाङ्के बीजिंगनगरपालिकामानवसंसाधनसामाजिकसुरक्षाब्यूरो इत्यनेन "२०२४ बीजिंगमानवसंसाधनबाजारवेतनस्थितिप्रतिवेदनं (द्वितीयत्रिमासे)" (अतः परं "प्रतिवेदनम्" इति उच्यते) प्रकाशितम् "रिपोर्ट्" नगरस्य मानवसंसाधनविपण्यस्य वेतनस्तरस्य विश्लेषणं करोति यथा प्रमुखोद्योगाः, कार्यप्रकाराः, पदाः च इत्यादिभ्यः विभिन्नेभ्यः आयामेभ्यः। केषाञ्चन प्रमुख-उद्योगानाम् विकासेन, उपभोग-सेवा-उद्योगानाम् ऋतु-आकर्षणेन च प्रभावितः, बीजिंग-नगरस्य समग्र-वेतन-स्तरः द्वितीय-त्रिमासे स्थिर-प्रवृत्तिं दर्शितवान्
"रिपोर्ट्" इत्यस्मिन् वेतनस्तरस्य सांख्यिकीयकैलिबरः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे प्रत्येकमासे करपूर्वं देयस्य कुलवेतनस्य गणितीयसरासरी अस्ति (मूलभूतवेतनं, कार्यप्रदर्शनवेतनं, बोनसः, विक्रयआयोगः तथा तत्सम्बद्धाः भत्ताः लाभाः च समाविष्टाः), वर्षान्ते बोनसः, इक्विटी प्रोत्साहनं लाभांशं च इत्यादीनि विहाय।
यथा यथा "बीजिंग बुद्धिमान् निर्माणम्" इत्यस्य विकासः द्रुतमार्गे प्रविशति तथा बुद्धिमान्/उच्चस्तरीयविनिर्माणउद्योगे मासिकं औसतवेतनं १३,२१९ युआन्/मासं भवति, तथा च वर्षे मासे वेतनवृद्धिः तुल्यकालिकरूपेण अग्रणी अस्ति तदतिरिक्तं द्वितीयत्रिमासे जीवनसेवा-उद्योगस्य निरन्तरं विकासः अभवत्, यत्र मासिकं औसतवेतनं ८,०२९ युआन्/मासम् आसीत्, वेतनवृद्धौ च वर्षे वर्षे महती वृद्धिः अभवत्
बीजिंगनगरे डिजिटल अर्थव्यवस्था तथा स्मार्ट/उच्चस्तरीयविनिर्माण इत्यादीनां नूतनानां उद्योगानां तीव्रविकासेन व्यावसायिक-तकनीकी-प्रतिभानां कृते प्रतिस्पर्धा प्रचण्डा अस्ति, द्वितीयत्रिमासे व्यावसायिक/तकनीकी-जनानाम् औसतमासिक-मध्यमवेतनं निरन्तरं वर्धते कार्मिकाः 12,507 युआन/मासपर्यन्तं प्राप्तवन्तः, तदतिरिक्तं, कुशलप्रतिभानां वेतनं अपि भिन्न-भिन्न-अवस्थायां वर्धितम् अस्ति क्रमशः ।
बीजिंग-नगरे विकासे केन्द्रितः एकः विशेषताः लाभप्रदः च उद्योगः इति नाम्ना बुद्धिमान् सम्बद्ध-वाहन-विशेषज्ञतां उच्च-कुशल-डिजिटल-प्रतिभाः च अत्यन्तं अनुकूलाः सन्ति स्वायत्त-वाहन-अनुसन्धान-विकास-इञ्जिनीयर्-नवीन-ऊर्जा-वाहन-इञ्जिनीयरयोः मध्यमवेतनं द्वयोः अपि २८,००० युआन्/मासात् अधिकं भवति, तथा च इन्टरनेट्-ऑफ्-व्हीकल्स्-परीक्षण-इञ्जिनीयर-बैटरी-एल्गोरिदम्-इञ्जिनीयर-इत्यादीनां हॉट्-नियुक्तानां पदानाम् वेतनं सर्वेषां वेतनं २४,००० युआन्/मासात् अधिकं भवति यथा मेमासे मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन घोषिताः नवीनाः डिजिटलव्यापाराः, बुद्धिमान् सम्बद्धवाहनपरीक्षकाणां, बुद्धिमान् सम्बद्धवाहनसङ्घटनस्य, कमीशनिंगस्य, संचालनस्य, अनुरक्षणस्य च कर्मचारिणां, बुद्धिमान् निर्माणप्रणालीसञ्चालनस्य अनुरक्षणस्य च कर्मचारिणां मध्यमवेतनं सर्वेषां १०,००० युआन्-अधिकं भवति .
पाठ/बीजिंग युवा दैनिक संवाददाता xie li
(स्रोतः - बीजिंग युवा दैनिक ग्राहकः)
प्रतिवेदन/प्रतिक्रिया