समाचारं

निवसति ! अस्मिन् समुदाये पङ्क्तिबद्धरूपेण ८ लिफ्ट् प्रतिस्थापनस्य आवश्यकता वर्तते

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् मासे जियाङ्गोङ्ग-समुदायस्य भवने ३१-इत्यस्मिन् लिफ्ट-इत्यत्र वेष्टनं कृतम् अस्ति । "परिसरसमितिः" निवासिनः स्वरं संग्रहयति, समुदायः सम्पत्ति-एककानि परिवर्तयति, बहुस्रोताभ्यः धनं संग्रहयति, समुदायः च एकस्मिन् समये ८ लिफ्ट्-अद्यतनं करिष्यति अस्मिन् वर्षे आरम्भात् लिफ्ट-प्रतिस्थापन-विषयेषु जियाङ्गोङ्ग-समुदायस्य शिकायतां महतीं न्यूनता अभवत्, तथा च सः “नो-सूट्”-समुदायस्य दिशि कार्यं कुर्वन् अस्ति जियाङ्गोङ्ग समुदाये परिवर्तनं केवलं पञ्जियायुआन् स्ट्रीट् इत्यस्य सुधारस्य सूक्ष्मदर्शनम् एव । गतवर्षे एषा गली "प्रबन्धनवर्गस्य वीथीः नगराणि च" इति समाविष्टा आसीत्, नगरपालिकायाः ​​पर्यवेक्षणं च प्राप्तवती । विगतवर्षे वीथिषु आधारभूतसंरचनायाः उन्नयनं, अभावानाम् पूर्तिः च केन्द्रीकृताः सन्ति, १२३४५ माङ्गल्याः संख्या अपि बहु न्यूनीकृता अस्ति
मासे प्रायः ४० लिफ्टस्य शिकायतां
चाओयाङ्ग-मण्डलस्य पञ्जियायुआन्-वीथिः ३.४ वर्गकिलोमीटर्-क्षेत्रे विस्तृता अस्ति, अस्य जनसंख्याघनत्वं १२५,००० अस्ति । "अधिकारक्षेत्रे बहवः पुरातनसमुदायाः, बहवः बहु-सम्पत्त्याः समुदायाः, जटिल-सम्पत्त्याः प्रबन्धनं च अस्ति। एतत् 'त्रि-मोरे' इत्यत्र प्रतिबिम्बितम् अस्ति, येषां निवारणं शिकायतां प्राप्य तत्क्षणमेव भवति - दैनन्दिनजीवनस्य बहवः आग्रहाः, सम्पत्तिप्रबन्धनस्य बहवः माङ्गल्याः , इतिहासात् अवशिष्टाः बहवः समस्याः च।" इति दलकार्यसमितेः उपसचिवः पञ्जियायुआन् उपजिल्ला मा क्सुसोङ्गः पत्रकारैः सह उक्तवान्।
गतवर्षे जलप्रलयस्य ऋतुकाले अत्यधिकवृष्टेः उपरि आरोपितप्रभावस्य कारणात् न्यायक्षेत्रस्य अन्तः पुरातनाः आवासीयक्षेत्राणि "अभिभूताः" आसन् of monthly complaints ranked among the top 10 in the city and was included in the "शासन" "सदृशमार्गाः नगराणि च" तथा च नगरपालिकायाः ​​पर्यवेक्षणं स्वीकुर्वन्ति। "गहनतया अन्वेषणं, स्रोतस्य अनुसन्धानं, बहुविधाः उपायाः च वर्तमानसमस्यायाः समाधानं कर्तुं शक्नुवन्ति।"मा क्सुसोङ्गः स्पष्टतया अवदत् यत् सोंग्यु ज़िलिबेई समुदायनिर्माणसमुदायं उदाहरणरूपेण गृहीत्वा, १२३४५ हॉटलाइनेन प्रतिवेदितानां समस्यानां विश्लेषणस्य माध्यमेन, प्रतिस्थापनम् पुरातनलिफ्टस्य सर्वोच्चप्राथमिकता अस्ति।
१९८९ तमे वर्षे स्थापिते जियाङ्गोङ्ग-समुदायस्य कुलम् १,४३४ गृहाणि सन्ति, ४३०० तः अधिकाः जनाः स्थायीजनसंख्या च सन्ति । समुदाये कुलम् ९ उच्चैः आवासीयभवनानि सन्ति प्रत्येकं भवने द्वौ लिफ्टौ सन्ति तथा च कुलम् १८ लिफ्टाः सन्ति उच्चविफलता दर। लिफ्ट्-इत्यत्र बहुधा "भावनात्मक" समस्याः भवन्ति, यथा स्खलनं, कम्पनं, द्वारं न उद्घाटयितुं, असामान्यशब्दान् कर्तुं च ।
"अधिकांशतः वयं मासे प्रायः ४० १२३४५ शिकायतां प्राप्तुं शक्नुमः, येषु सर्वेषु लिफ्टसमस्याः प्रतिबिम्बिताः सन्ति।" property company and maintenance unit लिफ्टस्य मरम्मतं, परिपालनं च बहुवारं कृतम्, परन्तु लिफ्टस्य अतीव पुरातनत्वात् मूलमाडलं विच्छिन्नम्, अनेके सहायकसामग्री च अनुपलब्धाः सन्ति, येन मौलिकरूपेण समस्यायाः समाधानं कठिनं भवति लिफ्टस्य स्थाने अन्यं स्थापनमेव एकमात्रं समाधानम् अभवत् ।
"परिसरसमितिः" द्वारे द्वारे संवादं करोति
लिफ्ट परिवर्तनं कठिनम् अस्ति।
प्रथमं सम्पत्तिस्वामित्व-एककेन सह सम्पर्कं कुर्वन्तु। "समुदाये मूलसम्पत्त्याः अधिकारयुक्ताः ८४ यूनिट् यावत् सन्ति, येषु नगरपालिका-इकाईः, केन्द्रस्वामित्वयुक्ताः आवासाः च सन्ति। एषः 'बहु-सम्पत्त्याः' 'मिश्रित-आवासस्य' च विशिष्टः पुरातनः समुदायः अस्ति तथा समुदायः बहुपक्षैः सह समन्वयं कृत्वा सम्पत्तिअधिकारं संयुक्तरूपेण अन्वेषितवान्, परन्तु सत्यापनानन्तरं केवलं ३५ एव अद्यापि सन्ति, अधिकांशः यूनिट् रद्दः अथवा दिवालिया अभवत्
अस्मिन् समये सामुदायिककार्यकर्तारः, तृणमूलपक्षस्य सदस्याः, सामुदायिकनिर्माणद्वारनेतृभिः, निवासीस्वयंसेवकाः इत्यादयः युक्ताः "पञ्जियायुआनपरिसरसमितिः" व्यस्तः अभवत् । "परिसरसमितेः" सदस्याः निवासिनः गृहेषु तलतः, द्वारेण द्वारेण च गत्वा, लिफ्टप्रतिस्थापनस्य विषये मतं सुझावं च संग्रहयितुं साक्षात्कारं कृतवन्तः
निवासिनः मतं एकस्मिन् बिन्दौ केन्द्रितम् आसीत् - सम्पत्तिप्रतिस्थापनम्। लियू जिंग् इत्यनेन अपि एकः अभिनवः विचारः आगतः: "लोकप्रियरूपेण निर्वाचिताः" अचलसम्पत्कम्पनयः, कार्याणां कृते स्पर्धा च । प्रारम्भिकपरीक्षणानन्तरं निवासिनः पुरतः चत्वारि सम्पत्तिः स्थापिताः। कार्यमेलादिने ६० तः अधिकाः निवासीप्रतिनिधिः हस्तप्रदर्शनेन मतदानार्थं स्थले आगतवन्तः अन्ते सर्वाधिकं मतं प्राप्तवती नूतना "गृहपालिका" जियालियाङ्ग प्रॉपर्टी कम्पनी कार्यभारं स्वीकृतवती
प्रतिस्थापनलिफ्टस्य वित्तपोषणस्य विषयः पुनः कार्यसूचौ अस्ति। "प्रथमं सुनिश्चितं कुर्वन्तु यत् प्रत्येकस्मिन् भवने न्यूनातिन्यूनम् एकः नूतनः लिफ्टः अस्ति। गतवर्षे एकस्य भवनस्य लिफ्टस्य प्रतिस्थापनं सम्पन्नम्। अस्मिन् समये एकस्मिन् समये ८ नवीनलिफ्ट् प्रतिस्थापनस्य आवश्यकता वर्तते, यत्र कुलम् ३८ लक्षं युआन् धनस्य आवश्यकता वर्तते। लियू जिंग् अवदत्। सामुदायिकदलसमित्या गलीनगरप्रबन्धनकार्यालयस्य सीटीवादनं कृतम्, तथा च गलीयाः साहाय्येन समुदायः पुरातनआवासीयलिफ्टस्य मरम्मताय, नवीनीकरणाय, नवीकरणाय च विशेषसहायतानिधिं प्राप्तुं चाओयाङ्गजिल्लाबाजारनिरीक्षणप्रशासनब्यूरो प्रति आवेदनं कृतवान् तदनन्तरं जिला आवास प्राधिकरणस्य मार्गदर्शनेन सम्पत्तिप्रबन्धन इकाई वित्तपोषणान्तरस्य आधारेण सार्वजनिकरक्षणनिधिं प्राप्तुं आवेदनं कृतवती। अनेकपक्षेभ्यः संयुक्तप्रयत्नेन धनस्य अद्यतनीकरणस्य समस्यायाः समाधानं जातम् ।
“प्रतिक्रियायाः १ निमेषः, आगन्तुं च ५ निमेषः”
तात्कालिक आवश्यकतां पूरयितुं जिआलियाङ्ग प्रॉपर्टी अग्रणीः भूत्वा पूर्वमेव धनं अग्रिमम् अयच्छत् । सम्प्रति समुदाये लिफ्टस्य स्थाने आवश्यकं सर्वं धनं स्थापितं अस्ति । अगस्तमासस्य आरम्भात् आरभ्य अक्टोबर्-मासस्य मध्यभागे निरीक्षणं स्वीकारं च सम्पन्नं भविष्यति, सर्वाणि यूनिट्-प्रयोगे च स्थापितानि भविष्यन्ति।
सम्प्रति ८ नूतनानि लिफ्ट् क्रमेण प्रतिस्थाप्यन्ते, प्रत्येकस्मिन् भवने १ लिफ्ट् अवशिष्टं यत् सामान्यतया कार्यं कर्तुं शक्नोति । समुदायः सम्पत्ति प्रबन्धनञ्च "एकं पदं अग्रे" स्वीकृत्य "१ मिनिट् प्रतिक्रिया, ५ मिनिट् आगमनं, १० मिनिट् प्रतिक्रिया" इति सुनिश्चित्य लिफ्टस्य विफलतायाः निवारणाय समये २४ घण्टाः सम्पत्ति प्रबन्धनकर्मचारिणः कार्यरताः भवितुं निश्चयं कृतवन्तः । , तथा निवासिनः सामान्ययात्रा सुनिश्चित्य द्रुतमरम्मतानि।
सर्वेषां पक्षानां संयुक्तप्रयत्नेन जियाङ्गोङ्गसमुदायस्य लिफ्ट् व्यवस्थितरूपेण प्रतिस्थाप्यते, लिफ्टस्य विषये अपि अधिकानि शिकायतां न सन्ति।
स्रोते समस्यायाः समाधानार्थं जियाङ्गोङ्गसमुदाये परिवर्तनं केवलं पञ्जियायुआन-वीथिसुधारकार्यस्य सूक्ष्मविश्वः एव अस्ति । अस्मिन् वर्षे आरम्भात् उपमण्डलेन १२३४५ स्वीकृतानां शिकायतां संख्या प्रतिमासं ८०० प्रकरणात् न्यूना अभवत्, यत् वर्षे वर्षे ३८% न्यूनता अभवत्
"शासन-प्रकारस्य गलीषु नगरेषु च समाविष्टः भवितुं दबावः प्रेरणा च भवति।"मा क्सुसोङ्गः अवदत्, "गलीः तृणमूलशासनस्य नेतृत्वं कर्तुं, शासनप्रकारस्य गलीषु नगरेषु च परियोजनानिधिषु प्रभावीरूपेण उपयोगं कर्तुं, निवासिनः समाधानं कर्तुं दलनिर्माणं गभीरं कुर्वन्ति एव ' तत्कालीन आवश्यकताः चिन्ताश्च, दलस्य जनसमूहस्य, कार्यकर्तानां, जनसमूहस्य च सम्बन्धं पिधाय च।"
प्रतिवेदन/प्रतिक्रिया