समाचारं

अस्मिन् वर्षे सर्वाधिकं क्षयम् अकरोत् मद्यस्य नेता लुझोउ लाओजियाओ

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे आरम्भात् एव निरन्तरं मन्दं सेवनवातावरणस्य पृष्ठभूमितः मद्यविपण्यं निरन्तरं क्षीणं भवति तेषु लुझौ लाओजियाओ इत्यस्य सञ्चितक्षयः ३१% अतिक्रान्तवान्, यत् सीएसआई मद्यसूचकाङ्कस्य -२४% अतिक्रान्तवान्, तथा च शीर्षस्थमद्यनेतृषु गहनतमः क्षयः अपि आसीत्

स्थूल-उद्योगकारकाणां अतिरिक्तं किं लुझौ लाओजियाओ-नगरे स्वस्य परिचालने किमपि समस्यां जातम्, येन विपण्यं स्वस्य मूल्याङ्कनस्य विषये तुल्यकालिकरूपेण निराशावादी अभवत्?

01

लुझोउ लाओजिआओ-नगरे मद्यस्य पुनर्प्राप्तेः अन्तिमपरिक्रमात् परं दृढवृद्धिः प्राप्ता ।

२०१७ तः २०२३ पर्यन्तं मूलकम्पन्योः कारणं राजस्वस्य शुद्धलाभस्य च चक्रवृद्धिवार्षिकवृद्धिः १९.५%, ३१.५% च भवति, यत् माओ वु इत्यस्मात् बहु द्रुततरम् अस्ति २०२४ तमस्य वर्षस्य प्रथमत्रिमासे दृष्ट्वा कार्यप्रदर्शने अपि २०% अधिका तीव्रवृद्धिः अभवत् ।

२९ अगस्त दिनाङ्के लुझौ लाओजियाओ इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, वर्षस्य प्रथमार्धे १६.९०५ अरब युआन् इत्यस्य परिचालन-आयः प्राप्तः, यत् मूल-कम्पनीयाः कारणं वर्षे वर्षे शुद्धलाभः आसीत् ८.०२८ अरब युआन्, वर्षे वर्षे १३.२२% वृद्धिः ।

त्रैमासिकस्य दृष्ट्या अस्मिन् वर्षे द्वितीयत्रिमासे लुझौ लाओजियाओ इत्यस्य परिचालन-आयः ७.७१६ अरब युआन् आसीत्, यत् मूलकम्पनीयाः कारणं शुद्धलाभः ३.४५४ अरब युआन् आसीत्, यत् वर्षे वर्षे १०.५१% वृद्धिः अभवत् केवलं २.२४% कटौतीं कृत्वा अशुद्धलाभः ३.४४२ अरब युआन् आसीत्, यत् वर्षे वर्षे केवलं २.६८% वृद्धिः अभवत् ।

यद्यपि वर्षस्य प्रथमार्धे लुझौ लाओजियाओ इत्यस्य राजस्ववृद्धिः वर्षस्य आरम्भे निर्धारितं २०२४ तमस्य वर्षस्य कृते "१५% तः न्यूना राजस्ववृद्धिः" इति विकासलक्ष्यमार्गदर्शनं प्राप्तवान् परन्तु वर्षस्य प्रथमार्धे तस्य शुद्धलाभवृद्धिः अधिकांशदलालीभिः अपेक्षितापेक्षया न्यूना आसीत् ।

आँकडानुसारं हुआचुआङ्ग सिक्योरिटीज, गुओताई जुनान्, चाइना मर्चेंट्स् सिक्योरिटीज, हुआताई सिक्योरिटीज, गुओसेन् सिक्योरिटीज इत्यादीनां सहितं ११ प्रतिभूतिसंस्थाः पूर्वं वर्षस्य प्रथमार्धे लुझोउ लाओजियाओ इत्यस्य शुद्धलाभस्य भविष्यवाणीं कृतवन्तः सामान्यतया एतत् अपेक्षितम् वर्षस्य प्रथमार्धे शुद्धलाभः वर्षे वर्षे २१% वर्धते, यदा तु कम्पनीयाः शुद्धलाभवृद्धिः १३.२२% अपेक्षितापेक्षया न्यूना आसीत् ।

अतीतानां विद्यमानानाम् मौलिकानाम् आधारेण च न्याय्यं चेत् पूंजीविपण्यस्य एतावत् निराशावादीत्वस्य कारणं नास्ति इति भासते । परन्तु विपण्यं भविष्यस्य अपेक्षाभिः व्यापारं कुर्वन् अस्ति, अर्थात् चिन्ता अस्ति यत् प्रदर्शनं उच्चवृद्धिं स्थापयितुं न शक्नोति, मूल्याङ्कनं च उन्मत्तं करिष्यति।

राजस्वं लाभं च एकपार्श्वे स्थापयित्वा वयं लुझौ लाओजियाओ इत्यस्य यथार्थसञ्चालनस्थितेः अनुमानं कर्तुं अन्येषां मूलसूचकानाम् उपयोगं कुर्मः।

प्रथमं, इन्वेण्ट्री तथा इन्वेण्ट्री कारोबार दर। २०२३ तमे वर्षे लुझोउ लाओजियाओ-नगरस्य सूची ११.६२२ अरब युआन् भविष्यति (अस्मिन् वर्षे प्रथमत्रिमासे ११.८२७ अरब युआन् यावत् वर्धमानः अस्ति तथापि महामारीतः पूर्ववर्षेषु ३ अरब-रूप्यकाणां मध्ये एव अभवत् द्रष्टुं शक्यते यत् चैनलविक्रयः महतीं मन्दः अभवत् तथा च पश्चात्तापः अस्ति a lot of goods are in the winery.

इन्वेण्ट्री-मध्ये तीव्ररूपेण वृद्धिः अभवत्, यदा तु इन्वेण्ट्री-कारोबार-दराः निरन्तरं न्यूनाः अभवन् । शीर्षसमवयस्कानाम् तुलने लुझोउ लाओजिआओ-नगरे सर्वाधिकं क्षयः अभवत्, अधोगति-प्रवणः अपि सर्वाधिकं तीव्रः अस्ति, अन्येषु वाइन-कम्पनीषु महत्त्वपूर्णः सुधारः अभवत् वा तुल्यकालिकरूपेण स्थिरः एव अस्ति

इन्वेण्ट्री-परिवर्तनयोः आधारेण उचित-अनुमानानाम् आधारेण, लुझौ लाओजियाओ-नगरस्य चैनलेषु पश्चात्तापः अधिकः भवितुम् अर्हति ।

किन्तु कति सन्ति इति अज्ञातम्। परन्तु थोकमूल्यात् आपूर्ति-माङ्ग-स्थितिः मोटेन अनुमानितुं शक्यते । सम्प्रति गुओजियाओ १५७३ इत्यस्य थोकमूल्यं ८७० युआन् अस्ति, यत् विगतत्रिवर्षेभ्यः बहु न्यूनम् अस्ति, यत् चैनलस्य सूची पर्याप्तं विशालं इति सिद्धयितुं पर्याप्तम् अस्ति

द्वितीयं, प्राप्यवित्तपोषणम्।

२०२४q१ यावत् लुझौ लाओजियाओ इत्यस्य प्राप्यवित्तपोषणं ५.३४ अरब युआन् आसीत्, यत् २०१९ तमस्य वर्षस्य तुलने १२३% महत्त्वपूर्णवृद्धिः अभवत् ।

अत्र प्राप्यलेखानां वित्तपोषणस्य अर्थः अस्ति यत् वाइनरी स्वस्य प्राप्यलेखानां प्रतिज्ञां करोति तथा च बैंकात् धनं गृह्णाति एतत् एकं आपूर्तिश्रृङ्खलावित्तपोषणसाधनं यत् बृहत्चैनलव्यापारिणां वित्तपोषणसमस्यानां समाधानं करोति।

अस्मिन् दत्तांशे महती वृद्धिः अस्य अर्थं करोति यत् विक्रेतृणां नकदप्रवाहः कठिनः भवति तथा च ते समये एव मद्यनिर्माणकेन्द्रं प्रति धनं न प्रेषयन्ति, यस्य प्रभावः प्राप्यलेखानां सदृशः भवति वस्तुतः मौटाई-नगरं विहाय, यत्र एतादृशं प्राप्यवित्तपोषणं नास्ति, तत्र वुलियाङ्ग्ये, लुझौ लाओजियाओ, शान्क्सी फेन्जिउ इत्यादीनां प्रमुखानां वाइन-कम्पनीनां सर्वेषां महामारी-पश्चात् पर्याप्तवृद्धिः अभवत्

तृतीयम्, दीर्घकालीन ऋणग्रहणम्।

२०२२ तमे वर्षात् लुझोउ लाओजियाओ-नगरे दीर्घकालीन-ऋणानां बृहत्-ग्रहणं आरब्धम् अस्ति, यत् अस्मिन् वर्षे प्रथमत्रिमासे ११.९९ अरब-युआन्-पर्यन्तं विस्तारितम् अस्ति, माओ-वुफेन्-नगरे तु ० भवन्तः जानन्ति, लुझोउ लाओजियाओ इत्यस्य पुस्तकेषु ३२.१ अरब युआन् यावत् नकदं धनं वर्तते इति भाति यत् वित्तीयसंस्थाभ्यः दीर्घकालीनऋणं ग्रहीतुं आवश्यकता नास्ति।

लुझौ लाओजिआओ इत्यनेन उक्तं यत् सः न्यूनलाभयुक्तानां ऋणनिधिनां उपयोगं करिष्यति तथा च स्वस्य निधिना सह संयोजयित्वा महत्त्वपूर्णपरियोजनानिर्माणं यथा बुद्धिमान् ब्रूइंग् प्रौद्योगिकीरूपान्तरणं ब्राण्डप्रवर्धनं च करिष्यति, परियोजनाप्रगतेः अनुसारं उचितं नकदप्रबन्धनं च करिष्यति, समुचितरूपेण वित्तीयवृद्धिं करिष्यति उत्तोलनं, पूंजीप्रतिफलनं कम्पनी-आयं च वर्धयति ।

परन्तु तत् वस्तुतः न स्यात् । मार्च २०२३ तमे वर्षे लुझौ लाओजियाओ इत्यस्य सहायककम्पनी लोङ्गमा ज़िंग्डा लघुऋणकम्पनी लिमिटेड् इत्यनेन आधिकारिकतया औद्योगिकशृङ्खलावित्तीयसेवामञ्चः प्रारब्धः मञ्चेन एकत्रैव त्रीणि ऋणानि उत्पादानि प्रारब्धानि - "वाइन मर्चेंट् लोन", "वाइन इन्टरप्राइज लोन" तथा " wine ren loan" , क्रमशः लुझौ लाओजिआओ उद्योगशृङ्खलायां डाउनस्ट्रीम डीलरान्, अपस्ट्रीम आपूर्तिकर्तान् उच्चगुणवत्तायुक्तान् व्यक्तिगतग्राहकान् च लक्ष्यं कृत्वा।

लुझोउ लाओजिआओ न्यूनऋणव्ययद्वारा चैनलव्यापारिभ्यः धनं ऋणं ददाति इति अनुमानं युक्तम् । प्रथमं, मध्यवर्ती व्याजान्तरं अर्जयितुं शक्यते, द्वितीयं च, वर्तमानप्रदर्शनस्य उन्नयनार्थं विक्रेतृभ्यः मालक्रयणार्थं अधिका तरलता भवति एतत् वस्तुतः विपण्यमागधायाः अभावं तथा च विक्रेतृषु पर्याप्तं परिचालनदबावं प्रतिबिम्बयति, यस्य तात्पर्यं चॅनेल-सूची-दबावः अपि भवति ।

उपर्युक्तत्रयाणां आँकडानां आधारेण लुझौ लाओजियाओ इत्यस्य चैनलसूची तस्य समवयस्कानाम् अपेक्षया अधिका गम्भीरा भवितुम् अर्हति । एतेन इदमपि निर्धारितं भवति यत् वाइनरी कार्यक्षमतां वर्धयितुं चैनलाय विक्रयं निरन्तरं वर्धयितुं न शक्नोति, अतः अग्रिमः उच्चवृद्धिप्रदर्शनः मध्यम-निम्न-वृद्धि-दरं प्रति पुनः आगमिष्यति इति अनुमानं युक्तम् अत्यन्तं निराशावादी पूंजीविपण्यस्य मूलतर्कः अपि एषः एव भवितुम् अर्हति ।

02

सम्प्रति सीएसआई मद्यसूचकाङ्कस्य पीई १८ गुणा अस्ति, यत् २०१४ तमस्य वर्षस्य अन्ते स्तरं प्रति पुनः आगतं, २०१८ तमस्य वर्षस्य ऋक्षविपणात् अपि न्यूनम् अस्ति

स्पष्टतया मद्य-उद्योगः सामान्यतया केचन परिचालन-कठिनताः अनुभवति ।

एकतः वितरणसूचौ बाधासरोवरस्य जोखिमः अस्ति ।

त्रिवर्षीयमहामारीतः विशेषतः २०२२ तमे वर्षे बहूनां उपभोगदृश्यानां अभावः अभवत्, परन्तु मद्य-मद्य-कम्पनीनां प्रदर्शने सर्वदा इव उच्चवृद्धिप्रवृत्तिः दर्शिता, या सामान्यतर्कस्य अनुरूपा नास्ति स्पष्टतया उपभोक्तृभिः न उपभोक्ताः मालाः चैनलेषु निपीडिताः भवन्ति, येन २०२३ तः आरभ्य सम्पूर्णः उद्योगः सामान्यतया थोकमूल्येषु गहनविपर्ययान् पश्यति

उद्योगव्यापीवितरणमार्गेण कति उत्पादाः उपलभ्यन्ते इति कोऽपि न जानाति। परन्तु मुख्यधारायां मद्यकम्पनीनां सूचीयां निरन्तरं वर्धमानं दृष्ट्वा स्पष्टतया आशावादी नास्ति ।

चैनल इन्वेण्ट्री इत्यस्य अतिरिक्तं मद्य इन्वेण्ट्री इत्यत्र निवेश इन्वेण्ट्री, उपभोक्तृ इन्वेण्ट्री च अन्तर्भवति । तेषु मद्यकम्पनीनां अपेक्षितमूल्यवृद्धेः, खुदराबैचानां गम्भीरविपर्ययस्य च कारणेन निवेशस्य भण्डाराः निर्मूलिताः सन्ति, येन स्वाभाविकतया नकारात्मकप्रतिक्रिया भविष्यति, विपण्यां विक्रयणस्य दबावः च निश्चितरूपेण चालकशक्तिः भविष्यति अतः मद्यस्य भण्डारेषु बाधासरोवरस्य जोखिमः भवति ।

गतवर्षात् मद्य-उद्योगे गम्भीरं थोक-परिवर्तनं जातम्, अस्य वर्षस्य प्रथमार्धे अपि सशक्ततमस्य ब्राण्ड्-मौतै-इत्यस्य थोक-मूल्यं तीव्ररूपेण न्यूनीकृतम् अस्ति तेषु मौटाई १९३५ इत्यस्य थोकमूल्यं प्रायः ८०० युआन् यावत् न्यूनीकृतम् अस्ति, यत् पूर्वकारखानामूल्येन सह समानम् अस्ति, यत् अनुशंसितस्य खुदरामूल्येन १,१८८ युआन् इत्यस्य अपेक्षया महत्त्वपूर्णतया न्यूनम् अस्ति, ऐतिहासिकशिखरस्य २,००० युआन् इत्यस्मात् ६०% न्यूनता च अस्ति .

इन्वेण्ट्री वाइनरी-आपूर्तिः, अन्त्य-उपभोक्तृ-मागधा च सह सम्बद्धा अस्ति । सम्प्रति मूल्यस्य, इन्वेण्ट्री-दबावस्य च निवारणाय बहवः मुख्यधारायां मद्यकम्पनयः मालवाहनानि अन्यपद्धतीश्च स्थगयन्ति । तथापि प्रभावः विशेषतया आदर्शः नास्ति ।

वस्तुतः, इन्वेण्ट्री स्वच्छं कर्तुं सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् डिस्टॉकिंग् चालयितुं टर्मिनल् माङ्गल्याः सुधारस्य उपरि अवलम्बनं करणीयम् । परन्तु सामाजिकखुदराविक्रयस्य वर्तमानवृद्धिदरः न्यूनः भवति तथा च उपभोगस्य अवनतिप्रवृत्तिः स्पष्टा अस्ति, यस्य उच्चस्तरीयमद्यस्य माङ्गल्यां पर्याप्तः प्रभावः भवति

अपरपक्षे उच्चस्तरीयमद्यस्य दीर्घकालीनमाङ्गस्य विषयः अस्ति ।

विगतबहुवर्षेषु उच्चस्तरीयमद्यस्य निरन्तरसमृद्धिः अचलसम्पत्त्याः अविभाज्यः अस्ति ।

विगत २० वर्षेषु चीनदेशस्य अर्थव्यवस्थायाः स्तम्भ-उद्योगः अचल-सम्पत्-उद्योगः अस्ति । सांख्यिकी ब्यूरो इत्यनेन प्रकाशितानां आँकडानां अनुसारं प्रत्यक्षतया सकलराष्ट्रीयउत्पादस्य १०% तः न्यूनं भवति ।

परन्तु अचलसम्पत् विशेषतया विशालां अपस्ट्रीम-अधोप्रवाह-औद्योगिकशृङ्खलां चालयति, यत्र सीमेण्ट्, इस्पातः, निर्माणसामग्री, रसायनानि, यन्त्राणि, निर्माणं, अलङ्कारः, गृहसाजसज्जा, गृहोपकरणं, तत्सम्बद्धाः वित्तीयसेवाः च सन्ति यदि एतानि योजयामः तर्हि अर्थव्यवस्थायां स्थावरजङ्गमस्य प्रत्यक्षं परोक्षं च योगदानं ३०%-४०% भवितुम् अर्हति ।

एतेषां उद्योगानां तान्त्रिकसीमा उच्चा नास्ति, परन्तु ते अत्यन्तं विशालानि मद्यसेवनपरिदृश्यानि जनयिष्यन्ति, सृजिष्यन्ति च। अतः उच्चस्तरीयमद्यस्य सेवनार्थं अचलसम्पत् मुख्यः उद्योगः अस्ति ।

परन्तु २०२१ तमे वर्षे शिखरं प्राप्त्वा सम्पत्तिविपण्यस्य तीव्रप्रवणतायां तीव्रः न्यूनता अभवत् । अस्मिन् वर्षे प्रथमसप्तमासेषु चीनदेशस्य वाणिज्यिकगृहविक्रयः ५.३३ खरबयुआन् आसीत्, २०२१ तमे वर्षे समानकालस्य तुलने ५.३ खरबयुआन् इत्यस्य महती न्यूनता, सञ्चितरूपेण ५०% न्यूनता च अभवत् अचलसम्पत्-उद्योगः स्पष्टदबावस्य अधीनः अस्ति, उच्चस्तरीय-मद्य-सेवन-दृश्याः स्वाभाविकतया न्यूनाः भवन्ति, यदा तु अन्य-उद्योगानाम् यथा वाहन-अर्धचालकानाम् समृद्धिः अचल-सम्पत्त्याः तीव्र-क्षयस्य विरुद्धं रक्षणं कर्तुं न शक्नोति

व्यावसायिकसेवनस्य अतिरिक्तं उच्चस्तरीयमद्यस्य व्यक्तिगतसेवनमपि भवति । व्यक्तिगत उपभोगः धनिकजनानाम् धनसञ्चयेन, वृद्ध्या च निकटतया सम्बद्धः अस्ति । उत्तरार्द्धं स्पष्टतया आवासमूल्यानां, शेयरबजारस्य च न्यूनतायाः प्रभावः अभवत्, उच्चस्तरीय-उपभोगस्य न्यूनीकरणस्य प्रवृत्तिः च अस्ति ।

सम्पत्तिविपण्यं दबावेन वर्तते, उच्चस्तरीयमद्यसेवनस्य माङ्गल्याः प्रभावः अल्पकालीनः मध्यमकालीनः वा नास्ति । विगत २० वर्षेषु स्थावरजङ्गमस्य उतार-चढावः अभवत्, यत्र स्पष्टचक्राः सन्ति, भविष्ये अपि अचलसम्पत् उद्योगे मन्दतायाः कालखण्डे स्खलितः भविष्यति, पुनः चक्रीयः न भविष्यति

अल्पकालिकं, मध्यमं वा दीर्घकालं वा, उच्चस्तरीयमद्यस्य समग्रवृद्धिः किञ्चित् दबावं प्राप्स्यति इति विपण्यम् अपेक्षते, अतः मद्यस्य अतीव निराशाजनकं मूल्याङ्कनं ददाति

03

ए-शेयर-व्यापार-प्रतिमानानाम् कृते मद्यः एव सर्वोत्तमः पटलः इति अनिर्वचनीयम्—— प्रथमं भुक्तिं पश्चात् वितरणं च , पूंजीव्ययः नास्ति, अर्जितः लाभः मुक्तनगदप्रवाहः भवति, उदारलाभांशस्य आधारेण च पूंजीमूल्यं निरन्तरं विस्तारं कर्तुं शक्नोति

अपि च, प्रमुखेषु उच्चस्तरीयमद्यकम्पनीषु अद्यापि वृद्धेः पर्याप्तक्षमता वर्तते । यथा, आगामिषु कतिपयेषु वर्षेषु मौताई-नगरस्य कृते १०% अधिका वृद्धिः स्थापयितुं कठिनं न भविष्यति ।

माओ वू इत्यस्य तुलने लुझोउ लाओजियाओ इत्यस्य अद्यापि राष्ट्रियतर्कः अनुसरणीयः अस्ति, तस्य कार्यप्रदर्शनस्य वृद्धिः महत्त्वपूर्णतया न स्थगयिष्यति ।

व्यावसायिकप्रतिरूपस्य विकासस्य च दृष्ट्या उच्चस्तरीयमद्यस्य दीर्घकालीनरूपेण अद्यापि निवेशस्य अवसराः सन्ति । परन्तु उच्चप्रदर्शनवृद्धिः क्रमेण अतीतस्य विषयः भविष्यति, भविष्ये प्रतिफलस्य क्षयः भवितुं प्रवृत्तः भविष्यति इति अनिवार्यम् ।

वर्तमान समये मद्यस्य १८ गुणा मूल्याङ्कनस्तरेन दीर्घकालीन-अल्पकालीन-नकारात्मक-प्रभावानाम् पूर्णतया मूल्यं निर्धारितम् अस्ति, मूल्याङ्कनार्थं च अधःपक्षस्य स्थानं तुल्यकालिकरूपेण सीमितं भवितुमर्हति परन्तु तत्कालं विपर्ययः, ऊर्ध्वगामिनी प्रवृत्तिः च अपेक्षितुं अवास्तविकम्।

प्रथमं वर्तमानं विपण्यभावना मन्दं वर्तते तथा च पूंजीहेजिंग् इत्यस्य माङ्गल्यं प्रबलं भवति मद्यसहिताः विकासक्षेत्राणि अनुकूलाः न सन्ति। द्वितीयं, अचलसम्पत्विपण्यम् अद्यापि तलम् न मारितवान्, यस्य अपि अर्थः अस्ति यत् स्थूल-आर्थिक-वृद्धौ निश्चितः दबावः अस्ति, तथा च मद्यस्य v-आकारस्य विपर्ययस्य समर्थनं न करोति

अतः विपण्यप्रदर्शनस्य दृष्ट्या . मद्यस्य भण्डारः केवलं स्थानस्य कृते समयस्य व्यापारं निरन्तरं कर्तुं शक्नोति तथा च उपभोगस्य यथार्थतया पुनः प्राप्तेः आरम्भस्य प्रतीक्षां कर्तुं शक्नोति। 。