समाचारं

बफेट्, बैंकस्य स्टॉक् विक्रयणं निरन्तरं कुर्वन् अस्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बफेट् पुनः प्रहारं करोति।

३० अगस्त (शुक्रवासरे) स्थानीयसमये अमेरिकीप्रतिभूतिविनिमयआयोगेन (sec) प्रकटितेषु नवीनतमदस्तावेजेषु ज्ञातं यत् बर्कशायरहथवे इत्यनेन बैंक आफ् अमेरिका इत्यस्य भागानां प्रायः २१ मिलियनं भागं विक्रीतम्, येन ८४८ मिलियन अमेरिकीडॉलर् नकदं कृतम् जुलैमासात् अधुना यावत् बर्कशायर हैथवे इत्यनेन बैंक् आफ् अमेरिका इत्यस्य स्टॉक्स् इत्यस्य धारणा प्रायः ६.२०५ अब्ज अमेरिकीडॉलर् न्यूनीकृता अस्ति ।

बफेट् पुनः बैंक् आफ् अमेरिका इत्यस्य विक्रयं करोति

३० अगस्तदिनाङ्के स्थानीयसमये एसईसी-दस्तावेजेषु ज्ञातं यत् २८ अगस्ततः ३० पर्यन्तं बर्कशायर-हथवे-संस्थायाः बैंक् आफ् अमेरिका-देशस्य भागानां प्रायः २१ मिलियनं भागं विक्रीतम्, येन ८४८ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि नगदानि अभवन्

(बर्कशायर हैथवे इत्यस्य बैंक् आफ् अमेरिका इत्यस्य स्टॉक् दस्तावेजस्य नवीनतमं न्यूनीकरणं स्रोतः: sec)

एतस्य न्यूनीकरणस्य अनन्तरं बफेट् इत्यस्य बर्कशायर हैथवे इत्यस्य बैंक् आफ् अमेरिका इत्यस्य बकाया भागेषु भागधारणा ११.४% इत्येव न्यूनीभूता । प्रासंगिकविनियमानाम् अनुसारं यदि भागधारकानुपातः १०% अधिकः भवति तर्हि कतिपयेषु दिनेषु लेनदेनस्य प्रकटीकरणस्य आवश्यकता भवति यदि भागधारकानुपातः १०% अधिकः न भवति तर्हि सामान्यतया व्यवहारस्य प्रकटीकरणस्य आवश्यकता नास्ति प्रत्येकं त्रैमासिकप्रतिवेदने व्यवहारस्य प्रकटीकरणाय कतिपयान् सप्ताहान् गृह्णाति .

जुलैमासे बर्कशायर-हैथवे-संस्थायाः बैंक् आफ् अमेरिका-संस्थायाः स्टॉक्-मध्ये बृहत्-प्रमाणेन न्यूनीकरणं कृतम् । सम्पूर्णे जुलैमासे कम्पनी प्रायः ३.८२५ अब्ज डॉलरं बैंक् आफ् अमेरिका इत्यस्य भागं विक्रीतवती ।

अगस्तमासे बर्कशायर-हैथवे-नगरस्य होल्डिङ्ग्-कमीकरण-क्रियाकलापाः निरन्तरं भवन्ति स्म । अगस्तमासस्य १५ तः १९ पर्यन्तं कम्पनी बैंक् आफ् अमेरिका इत्यस्य स्टॉक् प्रायः ५५० मिलियन डॉलरं विक्रीतवती । ततः अगस्तमासस्य २३ दिनाङ्कात् २७ पर्यन्तं प्रायः ९८१.९ मिलियन डॉलररूप्यकाणां भागाः विक्रीताः । शुक्रवासरे घोषिते नवीनतमविक्रये बर्कशायर हैथवे इत्यनेन अगस्तमासस्य २८ तः ३० पर्यन्तं प्रायः २१ मिलियनं बैंक् आफ् अमेरिका इत्यस्य भागाः अपि विक्रीताः, येन प्रायः ८४८ मिलियन डॉलरं नगदं कृतम्

सारांशेन वक्तुं शक्यते यत् जुलै-अगस्त-मासद्वये बर्कशायर-हैथवे-संस्थायाः कुलम् प्रायः ६.२०५ अमेरिकी-डॉलर्-रूप्यकाणि नगदं कृतम् ।

९४ वर्षीयः बफेट् २०११ तमे वर्षे बैंक् आफ् अमेरिका इत्यस्मिन् निवेशं कर्तुं आरब्धवान् यदा सः बैंकस्य प्राधान्यभागाः वारण्ट् च ५ अरब डॉलरं क्रीतवान् । तस्य बर्कशायर-हैथवे अन्ततः बैंकस्य बृहत्तमः भागधारकः अभवत्, ततः परं एतत् पदं सः धारयति । नवीनतमविक्रयस्य समाप्तेः अनन्तरं बर्कशायर इत्यस्य अद्यापि ८८२.७ मिलियनं बैंक् आफ् अमेरिका इत्यस्य भागाः सन्ति, यस्य विपण्यमूल्यं शुक्रवासरस्य समापनमूल्याधारितं ३५.९७ अब्ज डॉलर अस्ति

विश्लेषकाणां मतं यत् बैंक-स्टॉकस्य ऐतिहासिकलाभप्रवृत्तिभ्यः न्याय्यं चेत्, उच्चमहङ्गानि, उच्चव्याजदराणां च संयोजनं बैंक-स्टॉक-कृते उत्तमम् अस्ति तथापि बफेट्-इत्यनेन अस्मिन् समये बैंक-अमेरिका-देशस्य भागानां विक्रयणं कृतम् इति अनुमानं कर्तुं शक्यते महङ्गानि कथनेन सह सहमताः सन्ति तथा च फेडरल् रिजर्वस्य आगामिव्याजदरे कटौतीं कृत्वा एतत् एकं कारणं भवितुम् अर्हति यत् बफेट् इत्यनेन बैंक् आफ् अमेरिका इत्यस्मिन् स्वस्य धारणानां न्यूनीकरणं कृतम्।

यदि व्याजदरकटनमार्गः उद्घाटितः भवति तर्हि बैंक् आफ् अमेरिका इत्यस्य सम्भावनाः काः भविष्यन्ति?

वारेन बफेट् इत्यस्य बर्कशायर हैथवे इत्यस्य बैंक् आफ् अमेरिका इत्यस्मिन् दीर्घकालीनभागित्वं निरन्तरं न्यूनीकर्तुं wsj विश्लेषकाः मन्यन्ते यत् निवेशकाः क्रयणस्य अवसरं स्वीकृत्य विचारयितुं शक्नुवन्ति।

cme group fedwatch tool इत्यस्य अनुसारं fed इत्यनेन सितम्बरमासे व्याजदरेषु 25 आधारबिन्दुभिः कटौतीयाः सम्भावना 70% अस्ति, तथा च व्याजदरेषु 50 आधारबिन्दुभिः कटौतीयाः सम्भावना 30% अस्ति यदा फेड् व्याजदरेषु कटौतीं करिष्यति तदा अनेकेषां बङ्कानां व्याज-आयः दुर्बलः भविष्यति । एकदा व्याजदरेषु कटौतीं कृत्वा बेन्चमार्कव्याजदरेण मूल्येन ऋणैः बङ्केभ्यः आनयितव्याजस्य आयस्य न्यूनता आरभ्यते ।

बैंक् आफ् अमेरिका इत्यस्य पूर्वानुमानस्य अनुसारं यदि फेडरल् रिजर्व् वर्षस्य समाप्तेः पूर्वं प्रत्येकं वारं २५ आधारबिन्दुभिः व्याजदरेषु त्रिगुणं कटौतीं करोति तर्हि चतुर्थे त्रैमासिके तस्य शुद्धव्याजस्य आयस्य तुलने प्रायः २२५ मिलियन डॉलरं न्यूनीभवति इति अपेक्षा अस्ति द्वितीयचतुर्थांशः ।

परन्तु डब्ल्यूएसजे विश्लेषकाः मन्यन्ते यत् केचन कारकाः सन्ति ये बैंक् आफ् अमेरिका इत्यनेन एतस्य नकारात्मकप्रभावस्य प्रतिपूर्तिं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति। बैंक् आफ् अमेरिका इत्यस्य बृहत् बन्धकविभागाः गतवर्षात् केषाञ्चन निवेशकानां दृष्टौ वेदनायुक्ताः सन्ति, परन्तु व्याजदराणां पतनेन सम्भाव्यतुलनात्मकलाभरूपेण परिणतुं शक्नुवन्ति। न केवलं एतेषां पुराणानां, न्यून-उपज-युक्तानां बन्धनानां मूल्ये सम्भवतः तावत्पर्यन्तं वृद्धिः भविष्यति, अपितु प्रत्येकं त्रैमासिकं परिपक्वानां प्रतिभूतीनां बहूनां संख्या आगामिवर्षे शुद्धव्याज-आयस्य कृते महतीं प्रवर्धनं निरन्तरं प्रदास्यति, यतः तानि निधयः वर्तमान-उत्पादने यथा ते परिपक्वाः भवन्ति।

बैंक आफ् अमेरिका पूर्वानुमानं करोति यत् एते कारकाः, ऑटो ऋणं, गृहबन्धकं च इत्यादिषु नियतदरेण ऋणेषु निरन्तरपरिपक्वताभिः सह मिलित्वा द्वितीयत्रिमासे चतुर्थे त्रैमासिके शुद्धव्याजआयस्य वृद्धिं द्वितीयत्रिमासे प्रायः ३० कोटि डॉलरं करिष्यति, यत् नकारात्मकप्रभावस्य प्रतिपूर्तिं करिष्यति व्याजदरेषु कटौतीनां। तदतिरिक्तं शुद्धव्याज-आयस्य अपि अनेकाः सकारात्मकाः कारकाः सम्मुखीभवन्ति ये गतिं प्राप्तुं सज्जाः सन्ति । बैंक् आफ् अमेरिका इत्यनेन एकस्मिन् प्रतिवेदने उक्तं यत् आगामिवर्षस्य उत्तरार्धे शुद्धव्याज-आयस्य सुधारः आरभ्यते यतः ब्यान्क् इत्यस्य नकद-प्रवाह-अदला-बदली-हेज्स्, येषां व्याजदराणां पतनेन रक्षणार्थं विनिर्मितम्, तस्य अवधिः समाप्तः भवति।

विजिबल आल्फा इत्यनेन संकलितविश्लेषकाणां पूर्वानुमानानाम् अनुसारं विश्लेषकाः अपेक्षां कुर्वन्ति यत् २०२५ तमे वर्षे बैंक् आफ् अमेरिका इत्यस्य शुद्धव्याज-आयस्य वृद्धिः न्यूनातिन्यूनं ५% भविष्यति %।अति लघुतरम्, कदाचित् क्षयः अपि। अनेकाः विश्लेषकाः मन्यन्ते यत् सिटीग्रुप्, जेपी मॉर्गन चेस् इत्यादीनां समवयस्कानाम् तुलने वर्तमानकाले बैंक् आफ् अमेरिका इत्यस्य निवेशबैङ्किंगराजस्वस्य कुलराजस्वस्य तुल्यकालिकरूपेण महतीं योगदानं भवति अतः यदि अपेक्षितानि दरकटनानि अधिकव्यापारक्रियाकलापं प्रेरयितुं साहाय्यं कुर्वन्ति तर्हि बैंक् आफ् अमेरिका सर्वाधिकं लाभार्थी भविष्यति।

उल्लेखनीयं यत् फेडरल् रिजर्वस्य नवीनतमस्य तनावपरीक्षायां तीव्र-आर्थिक-मन्दी-परीक्षायां बैंक्-ऑफ्-अमेरिका-संस्थायाः अनुमानित-ऋण-हानि-दरः ५.५% आसीत्, यत् परीक्षितानां ३१-बृहत्-बैङ्कानां ऋण-हानि-दरात् ७.१% अनुमानित-दरात् दूरं न्यूनम् आसीत्