समाचारं

आरएमबी सुदृढं भवति तथा च हाङ्गकाङ्गस्य स्टॉक्स् प्रकाशन्ते किम् एतत् केवलं आरम्भः एव?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलविचाराः

२५ जुलैतः अमेरिकीडॉलरस्य विरुद्धं आरएमबी-विनिमयदरः सुदृढः अभवत्, यत्र सञ्चितरूपेण २.७% वृद्धिः अभवत्, अपतटीय-आरएमबी-विनिमयदरः च १५ मासस्य उच्चतमस्य ७.०८ इत्यस्य समीपे अस्ति अगस्तमासस्य २९ दिनाङ्कात् आरभ्य अमेरिकीडॉलरस्य विरुद्धं आरएमबी-विनिमयदरस्य समापनमूल्यं केन्द्रीयसमतादरात् महत्त्वपूर्णतया अधिकं प्रबलं भवितुम् आरब्धम्, यत् गतवर्षस्य जुलैमासात् परं प्रथमवारं आसीत् (चार्ट् १ तथा २) यथा यथा युआन्-मूल्यं सुदृढं जातम् तथा तथा हाङ्गकाङ्ग-नगरस्य स्टॉक्स् उत्तमं प्रदर्शनं कृतवान् । तस्मिन् एव काले चीनीय-अवधारणा-स्टॉक-ए-शेयर-सूचकाङ्कयोः द्वयोः अपि अन्तिमेषु दिनेषु पुनः उछालः अभवत्, तथा च आरएमबी-सम्पत्त्याः प्रति वैश्विक-बाजारस्य निवेश-भावना वर्धमानः इव दृश्यते अयं लेखः संक्षेपेण आरएमबी-सङ्घस्य हाले सुदृढीकरणस्य पृष्ठतः सम्भाव्यचालकानाम् विश्लेषणं करोति तथा च स्थूलस्तरस्य मुख्य "निरीक्षणबिन्दवः", आरएमबी-विनिमयदरः, आरएमबी-सम्पत्त्याः प्रवृत्तिः च चर्चां करोति

आरएमबी इत्यस्य हाले एव शक्तिः बहुकारकाणां परिणामः अस्ति ये परस्परं "उत्प्रेरकरूपेण" भवन्ति, येन मार्केटस्य पूर्वं निराशावादीनां मूल्यनिर्धारणात् केचन सीमान्तसुधाराः प्रतिबिम्बिताः सन्ति:

फेडरल् रिजर्वस्य व्याजदरेषु कटौतिषु हाले एव वृद्धिः, जापानी येन् इत्यस्य द्रुतगतिना सुदृढीकरणेन सह जापानी येन् इत्यनेन प्रतिनिधितः विनिमयदरवाहनव्यापारः आंशिकरूपेण विपर्यस्तः, एशियायाः मुद्रासु विशेषतः न्यूनव्याजमुद्रासु सुधारः च अभवत् , इति विशेषतया स्पष्टम् । यथा यथा अमेरिकी आर्थिकदत्तांशः दुर्बलः जातः, अगस्तमासस्य अन्ते जैक्सनहोल्-समागमेन अधिकं स्पष्टं संकेतं प्रकाशितम् यत् फेडरल् रिजर्व् सितम्बरमासे व्याजदरेषु कटौतीं कर्तुं प्रवृत्तः अस्ति तथा च विकासस्य रोजगारस्य च स्थिरीकरणस्य तात्कालिकता वर्धमाना अस्ति (द्रष्टव्यम् "फेडरल् रिजर्व अध्यक्षस्य वार्षिकसभाभाषणम्) : व्याजदरेषु कटौती" तात्कालिकता शब्देभ्यः परा अस्ति”, २०२४/८/२४)। अपरपक्षे जापानस्य बैंकेन ३१ जुलै दिनाङ्के अपेक्षितापेक्षया अधिकं व्याजदराणि वर्धितानि, येन अमेरिकी-वृद्धि-अपेक्षाणां दुर्बलतायाः सह अमेरिकी-जापान-व्याज-दर-अन्तरस्य द्रुतगत्या संकुचनं जातम्, येन जापानी-येन्-रूप्यकाणां महती वृद्धिः अभवत्, विपर्ययः च प्रवृत्तः केषाञ्चन वहनव्यापाराणां (चार्ट ३)। जापानी येन् इत्यस्य अतिरिक्तं यथा यथा अस्मिन् वर्षे अमेरिका-चीनयोः व्याजदरस्य अन्तरं विस्तारितम् अस्ति तथा तथा आरएमबी-कैरी-व्यापारस्य स्टॉक् अपि वर्धितः अस्ति २६ अगस्तपर्यन्तं सिङ्गापुर-हाङ्गकाङ्ग-विनिमयस्थानेषु आरएमबी-वायदासु कुल-मुक्तस्थानानि कुलम् प्रायः २३ अमेरिकी-डॉलर् (प्रायः १६४ अरब-युआन्) आसीत् जापानी येन कैरी व्यापारः आंशिकरूपेण विपर्यस्तः अभवत्, तथा च आरएमबी विनिमयदरः, यः अपि न्यूनव्याजमुद्रा अस्ति, तस्मिन् एव काले अमेरिकीडॉलरस्य विरुद्धं आरएमबी विनिमयदरः ३१ जुलैतः २.२% वर्धितः अस्ति, यदा तु सीएफईटीएस विनिमयदरस्य टोकरीविरुद्धं सूचकाङ्कः १.४% न्यूनः अभवत् ।

गुरुवासरात् (अगस्त-मासस्य २९ दिनाङ्कात्) एशिया-देशस्य अन्यमुद्राणां विरुद्धं आरएमबी-संस्थायाः अपेक्षाकृतं स्वतन्त्रं, प्रबलं च प्रवृत्तिः दर्शिता, यत् चीन-अमेरिका-सम्बन्धेषु सीमान्त-शिथिलतायाः आशां अपि किञ्चित्पर्यन्तं प्रतिबिम्बयितुं शक्नोति विगतव्यापारदिनद्वये जापानीयेन्-विरुद्धं आरएमबी-विनिमय-दरः महतीं सुदृढः अभवत्, यत्र सञ्चित-वृद्धिः प्रायः १.२% अभवत् यद्यपि अमेरिकी-डॉलरस्य दुर्बलता न अभवत् तथापि अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-रूप्यकस्य मूल्यं वर्धितम्, विनिमयदरस्य टोपले विरुद्धं आरएमबी-रूप्यकस्य सीएफईटीएस-सूचकाङ्कः अपि प्रवृत्तेः विरुद्धं वर्धितः एशियायां अन्येषां मुद्राणां सापेक्षतया आरएमबी-संस्थायाः स्वतन्त्रा शक्तिप्रवृत्तिः चीन-अमेरिका-सम्बन्धेषु सुधारस्य अपेक्षाभिः आंशिकरूपेण वर्धिता भवितुम् अर्हति अगस्तमासस्य २७ तः २९ पर्यन्तं अमेरिकादेशस्य राष्ट्रियसुरक्षाकार्याणां राष्ट्रपतिसहायकः जेक् सुलिवन् चीनदेशं गतः, चीनदेशः अमेरिका च सामरिकसञ्चारस्य नूतनं दौरं कृतवन्तौ समागमानन्तरं व्हाइट हाउस् इत्यनेन उक्तं यत् चीन-अमेरिका-देशयोः राष्ट्रपतिः आगामिषु कतिपयेषु सप्ताहेषु दूरभाषं कर्तुं शक्नोति, तथा च जी-२०-एपेक्-समागमेषु मिलनस्य सम्भावनां न निराकरोत् तदतिरिक्तं सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो सदस्यः केन्द्रीयवित्तकार्यालयस्य निदेशकः च हे लाइफङ्गः २९ अगस्तदिनाङ्के अपराह्णे बीजिंगनगरे ब्रिजवाटर एसोसिएट्स् इत्यस्य संस्थापकेन डालिओ इत्यनेन सह मिलित्वा अमेरिकनकम्पनीभिः परस्परं लाभप्रदं गभीरं कर्तव्यम् इति बोधयन् चीनदेशेन सह सहकार्यम्। चीन-विदेशीय-आर्थिक-व्यापार-सम्बन्धाः स्थिराः भवन्ति अथवा सीमान्तरूपेण अपि पुनः स्वस्थतां प्राप्नुवन्ति इति संकेतानां एषा श्रृङ्खला विपण्यस्य उन्नयनार्थं सीमान्त-भूमिकां निर्वहति

तस्मिन् एव काले वित्ततीव्रतायां सीमान्तत्वरणस्य लक्षणं दृश्यते । परन्तु सेप्टेम्बर-अक्टोबर्-मासः वित्तनीतौ अधिकाधिक-स्थूलसमायोजनानां कृते "खिड़की-कालः" भवितुम् अर्हति, मौद्रिकनीतिः अपि अधिकं शिथिलाः भवितुम् अर्हति जुलैमासे केन्द्रीय + स्थानीयवित्तव्ययस्य वर्षे वर्षे वृद्धिदरः जूनमासे -४.९% तः जुलैमासे +३.७% यावत् वर्धितः । परन्तु अस्मिन् वर्षे मार्चमासतः जूनमासपर्यन्तं वित्तव्ययवृद्धिः महतीं पश्चात्तापं कृतवती, यत्र वर्षे वर्षे १.३% औसतमासिकक्षयः अभवत् । अपरपक्षे, अस्मिन् वर्षे जनवरीतः जुलाईपर्यन्तं केन्द्रीय + स्थानीयवित्तव्ययः अद्यापि वर्षे वर्षे २.१% न्यूनः अभवत्, यत् वार्षिकबजटे +७.९% वर्षे वर्षे वृद्धेः अपेक्षया महत्त्वपूर्णतया न्यूनम् आसीत् वार्षिकं कुलवित्तव्ययबजटं 28 खरब युआन् अस्ति, वर्तमानवार्षिकं व्ययसूची प्रायः 3 खरब युआन् (चार्ट 4) पृष्ठतः अस्ति। व्ययः बजटस्य अपेक्षया महत्त्वपूर्णतया न्यूनः आसीत्, मुख्यतया दुर्बलवित्तराजस्ववृद्धेः कारणतः, विशेषतः स्थानीयसरकारस्य राजस्वस्य न्यूनतायाः कर्षणस्य कारणतः। अतः बजट-घातस्य अथवा राष्ट्रिय-ऋणस्य वृद्धेः विपण्य-अपेक्षाः महतीं वृद्धिं प्राप्तवन्तः । तस्मिन् एव काले यद्यपि अगस्तमासे स्थानीयविशेषबन्धकानां निर्गमनं त्वरितम् अभवत् तथापि निर्गमनप्रगतिः पूर्ववर्षेषु समानकालस्य अपेक्षया अद्यापि मन्दः अस्ति, भविष्ये अपि त्वरितरूपेण भवितुं शक्नोति (चार्ट ५) वार्षिकबजटसमायोजनस्य/सरकारीबाण्ड्-निर्गमनस्य वर्धनस्य खिडकी-कालः सितम्बर-अक्टोबर्-मासयोः मध्ये अस्ति इति विचार्य, अस्मिन् वर्षे च बजट-घातेन पूर्वमेव वित्त-शिथिलतां स्पष्टतया बाध्यं कृतम्, वित्त-नीतिषु सीमान्त-समायोजनाय विपणः उत्सुकः अस्ति, यत् सीमान्तं आंशिकरूपेण प्रतिबिम्बयति | जुलैमासे वित्तस्थितौ परिवर्तनं भवति इदमपि युक्तम्। मौद्रिकनीतेः दृष्ट्या केन्द्रीयबैङ्केन अद्यैव बहुषु अवसरेषु उक्तं यत् सः प्रतिचक्रीयसमायोजनं सुदृढं करिष्यति, भण्डारं वर्धयितुं नीतिपरिपाटानां अध्ययनं करिष्यति च। यदि फेडरल् रिजर्व् सेप्टेम्बरमासे व्याजदरेषु कटौतीं करोति तर्हि घरेलुमौद्रिकनीतिशिथिलीकरणाय अपि स्थानं उद्घाटयिष्यति, विशेषतः व्याजदरेषु कटौतीं कर्तुं। यदि विद्यमानं बंधकव्याजदराणि समायोजितुं शक्यन्ते तर्हि तस्य अचलसम्पत्चक्रस्य सीमान्तप्रवर्धनं भवितुम् अर्हति ।

यथा यथा अमेरिकीव्याजदरे कटौतीः समीपं गच्छन्ति तथा तथा अमेरिकीऋणं धारयितुं अवसरव्ययः न्यूनः भवति, येन धनस्य पुनः उदयमानविपण्येषु प्रवाहः भवति । चीन-अमेरिका-देशयोः मध्ये अल्पकालिक-व्याज-दर-अन्तरं तीव्रगत्या संकुचितं भविष्यति, येन हाङ्गकाङ्ग-देशे लाभांश-सम्पत्त्याः धारणस्य अवसर-व्ययस्य अधिकं न्यूनीकरणं भवितुम् अर्हति घरेलुनिर्यातकाः वित्तीयसंस्थाः च। सम्प्रति विपण्यसमायोजनेन सह हाङ्गकाङ्ग-समूहस्य लाभांशस्य दरः ४.३% यावत् अभवत्, यत् ए-शेयरस्य ३% अपेक्षया महत्त्वपूर्णतया अधिकम् अस्ति (चार्ट् ६) यदि फेडः अल्पकालीनव्याजदराणि वर्तमान ५.२५-५.५% तः ३.२५-३.५% यावत् न्यूनीकरोति तर्हि हाङ्गकाङ्ग-सम्पत्त्याः, विशेषतः स्थिर-प्रतिफल-उत्पादानाम्, धारणस्य अवसर-व्ययस्य महती न्यूनता भविष्यति तस्मिन् एव काले २०२२ तमे वर्षात् यदा फेडरल् रिजर्व् इत्यनेन व्याजदराणि तीव्रगत्या वर्धितानि, तथैव चीन-अमेरिका-देशयोः मध्ये अल्पकालीनव्याजदरभेदः विस्तारितः, विदेशीयविनिमयस्य निस्तारणार्थं घरेलुनिर्यातकानां इच्छा च निरन्तरं न्यूनता अभवत् २००१ तः २०२१ पर्यन्तं औसतविदेशीयविनिमयनिपटानानुपातस्य आधारेण अनुमानितम् अस्ति यत् घरेलुनिर्यातकानां निर्यातराजस्वं ५४० अरब अमेरिकीडॉलर् (लगभग ३.८ खरब युआन्) अधिकं भवितुम् अर्हति यत् २०२२ तः विदेशीयविनिमयनिस्तारणं न कृतम् (चार्ट ७) ; एकस्मिन् अर्थे विदेशीयविनिमयनिपटनस्य न्यूनीकरणं आरएमबी "वाहनव्यापारस्य" अपि एकरूपम् अस्ति । यथा यथा चीन-अमेरिका-देशयोः मध्ये व्याजदर-अन्तरं फेड-संस्थायाः व्याज-दर-कटाहस्य कारणेन संकुचति, तथैव आरएमबी-संस्थायाः कैरी-व्यापारस्य आवधिक-विपर्ययः भविष्यति इति न निराकर्तुं शक्यते - तथा च सशक्ततरः आरएमबी-विदेशीय-विनिमयस्य निपटनस्य इच्छां अधिकं प्रवर्धयिष्यति | . तस्मिन् एव काले वित्तीयसंस्थाभिः धारितानां विदेशीयविनिमयसम्पत्त्याः अनुपातः चीन-अमेरिका-देशयोः अल्पकालीनव्याजदरभेदस्य प्रति अपि संवेदनशीलः भवति, भविष्ये विदेशीयविनिमयनिपटनस्य तेषां माङ्गल्यम् अपि वर्धयितुं शक्यते (चार्टः ८) .

आरएमबी-विनिमयदरस्य सीमान्त-प्रशंसया हाङ्गकाङ्गस्य सम्पत्तिषु आकर्षणं वर्धते । हाङ्गकाङ्ग-डॉलरस्य विरुद्धं आरएमबी-विनिमय-दरस्य हाले सुदृढीकरणेन निःसंदेहं हाङ्गकाङ्ग-चीन-देशस्य, लघु-मुक्त-अर्थव्यवस्थायाः मौद्रिक-/वित्तीय-स्थितीनां शिथिलीकरणे भूमिका अस्ति एकस्मिन् अर्थे हाङ्गकाङ्ग-डॉलरस्य प्रभावी-विनिमय-दरस्य (अर्थात् आरएमबी-विरुद्धस्य विनिमय-दरस्य) अवमूल्यनेन हाङ्गकाङ्ग-देशे स्थानीय-सम्पत्त्याः मूल्येषु अवनति-दबावः किञ्चित् न्यूनीकृतः अस्ति फलतः, ​​अधुना एव आरएमबी-विदेशीय-आरएमबी-सम्पत्त्याः मध्ये "सकारात्मक-सञ्चार"-प्रभावस्य निश्चितः प्रमाणः प्रादुर्भावः आरब्धः अस्ति । यतो हि हाङ्गकाङ्गस्य बृहत्तमः व्यापारिकः भागीदारः मुख्यभूमिचीनदेशः अस्ति, तस्य नाममात्रस्य प्रभावी विनिमयदरस्य प्रवृत्तिः मुख्यतया आरएमबी-विरुद्धं हाङ्गकाङ्ग-डॉलरस्य विनिमयदरस्य उपरि निर्भरं भवति यतो हि हाङ्गकाङ्ग-डॉलरस्य अमेरिकी-डॉलरस्य सङ्गतिः अस्ति, अमेरिकी-डॉलरस्य विरुद्धं सशक्ततरस्य आरएमबी-इत्यस्य अर्थः अस्ति यत् आरएमबी-विरुद्धं हाङ्गकाङ्ग-डॉलरस्य विनिमय-दरः दुर्बलः भवति, अतः हाङ्गकाङ्ग-देशस्य वित्तीय-स्थितिः सीमान्तरूपेण शिथिला भवति (चार्ट् ९) लिङ्क्ड् एक्सचेंज रेट् (मुद्रा बोर्ड) प्रणाल्याः अन्तर्गतं हाङ्गकाङ्गः मुख्यतया स्थानीयमूल्यानां सम्पत्तिमूल्यानां च परिवर्तनस्य माध्यमेन स्वस्य सापेक्षिकप्रतिस्पर्धां समायोजयति, अतः शिथिलाः वित्तीयस्थितयः हाङ्गकाङ्गस्य स्थानीयसम्पत्त्याः मूल्येषु अधः गमनस्य दबावं न्यूनीकर्तुं साहाय्यं कुर्वन्ति (द्रष्टव्यम् " is the popularity of “मसालेदार उपायानां निष्कासनस्य” अनन्तरं हाङ्गकाङ्गस्य सम्पत्तिबाजारः स्थायित्वं प्रतिरूपणीयः च?

व्यापार अधिशेषस्य वास्तविकविनिमयदरस्य च दृष्ट्या विश्लेषणं कृत्वा वैश्विकव्यापारे आरएमबीस्य वास्तविकविनिमयदरः अत्यन्तं प्रतिस्पर्धात्मकः भवति सापेक्षिकमूल्यस्तरस्य आरएमबीस्य नाममात्रस्य विनिमयदरस्य अवमूल्यनस्य मौलिकसमर्थनं नास्ति चीनस्य विनिर्माण-उद्योगस्य सर्वतोमुख-व्यय-दक्षता-लाभाः अन्तिमेषु वर्षेषु त्वरिताः अभवन् (द्रष्टव्यम् "चीनस्य निर्यात-उद्योग-शृङ्खलायाः उन्नयनं पुनः आकारं च", २०२३/४/१६) २०२० तमे वर्षात् चीनस्य पीपीआई-सूचकाङ्कस्य अमेरिकी-डॉलर्-रूप्यकेषु सञ्चितवृद्धिः यूरोप-अमेरिका-देशयोः अपेक्षया ३०-४० प्रतिशताङ्कैः न्यूना अस्ति, अमेरिकी-डॉलर्-रूप्यकेषु निर्यातमूल्यसूचकाङ्कस्य सञ्चितवृद्धिः अपि प्रायः ३० प्रतिशताङ्कैः न्यूना अभवत् (चार्ट्स् १० तथा ११)। अतः अन्तिमेषु वर्षेषु चीनस्य निर्यातस्य अनुपातः विश्वे निरन्तरं वर्धमानः अस्ति, तथा च सकलराष्ट्रीयउत्पादस्य व्यापारस्य अधिशेषस्य अनुपातः अपि अधिकः एव अस्ति, एतयोः द्वयोः अपि आरएमबी-संस्थायाः प्रतिस्पर्धा वर्धिता इति सूचयति (चार्ट्स् १२, १३ च) तस्मिन् एव काले २०२२ तमस्य वर्षस्य एप्रिल-मासात् आरभ्य आरएमबी-संस्थायाः नाममात्र-प्रभावि-विनिमय-दरः ४.९% सम्यक् अभवत्, तथा च वास्तविक-प्रभावि-विनिमय-दरः १३.२% न्यूनः अभवत्, यत् १९९० तमे वर्षात् अन्येषां सर्वेषां अवमूल्यन-चक्राणां अतिक्रमणं कृतवान् (चार्ट् १४)

यतो हि चीनस्य विनिर्माण-उद्योगस्य अतिरिक्तमूल्यं विश्वस्य कुलस्य एकतृतीयभागं भवति, अतः वैश्विकव्यापारे चीनदेशः सर्वाधिकं महत्त्वपूर्णः "सीमान्तमूल्यनिर्धारणदेशः" अस्ति अतः आरएमबी-सङ्घस्य मूल्याङ्कन-अवमूल्यन-चक्रं लघु-देशेभ्यः सर्वथा भिन्नम् अस्ति feature of the rmb's effective exchange rate cycle is that अपेक्षाकृतं प्रबलं "स्व-सीमित" - अवमूल्यनं उदाहरणरूपेण गृहीत्वा, यदा rmb विनिमयदरस्य संचयी अवमूल्यनं निश्चितस्तरं प्राप्नोति, तदा अन्यदेशानां विनिमयदरेषु अपि तदनुसारं समायोजनस्य आवश्यकता भविष्यति एतस्य प्रभावस्य प्रतिपूर्तिं कुर्वन्तु तथा च आरएमबी इत्यस्य अग्रे अवमूल्यनस्य प्रेरणाम् सीमितं कुर्वन्ति। मौलिकस्तरस्य चीनस्य बाह्यमागधा, अधिशेषवृद्धिः च बृहत् आकारस्य कारणात् "रेखीयबहिष्कार" वृद्धिदरं निर्वाहयितुं न शक्नुवन्ति । २०२३ तमे वर्षे ८२२.१ अरब अमेरिकीडॉलर् यावत् प्राप्तस्य आधारेण चीनस्य व्यापारस्य अधिशेषः अस्मिन् वर्षे जनवरीतः जुलैपर्यन्तं वर्षे वर्षे ७.९% वर्धितः, कुलवैश्विकव्यापार अधिशेषस्य ४०% यावत् अभवत् एषः अनुपातः दर्शयति यत् आरएमबी-मूल्यं सापेक्षिकं मूल्यं भवति पूर्वमेव अत्यन्तं प्रतिस्पर्धात्मकं बलम् अस्ति। सत्यं यत् कैरी-व्यापार-सहिताः अन्येषां कारकानाम् प्रभावः सीमापार-पूञ्जी-प्रवाहेषु भवितुम् अर्हति यथा, यदा फेडरल् रिजर्व् व्याज-दरेषु कटौतीं करोति तदा कैरी-व्यापारस्य विपर्ययः सीमापार-पूञ्जी-प्रवाहस्य कारणं भवितुम् अर्हति

अग्रे पश्यन् फेडरल् रिजर्वस्य ब्याजदरे कटौतीयाः गतिः, चीनस्य चक्रीयप्रवृत्तयः, विशेषतः राजकोषीयशिथिलतायाः गतिः विस्तारः च इत्यादयः अल्पकालीनकारकाः बहुधा निर्धारयिष्यन्ति यत् आरएमबी-विनिमयदरः स्वस्य सापेक्षिकशक्तिं निर्वाहयितुं शक्नोति वा इति। अद्यतनस्थूलदत्तांशैः ज्ञायते यत् घरेलुमागधवृद्धिः गतिः, अचलसम्पत्चक्रं च अद्यापि दुर्बलम् अस्ति । यदि सशक्तवित्तशिथिलतायाः अपेक्षाः शीघ्रमेव साकारं कर्तुं शक्यन्ते तर्हि आरएमबी-विनिमयदरस्य विदेशीयसम्पत्त्याः च हाले सापेक्षबलस्य अद्यापि सहनशक्तिः भवितुम् अर्हति लक्ष्यं पूरयितुं वार्षिक-आर्थिक-वृद्धेः समर्थनार्थं बृहत्तर-मात्रायां राजकोषीय-शिथिलीकरणं महत्त्वपूर्णं समर्थनम् अस्ति - यतोहि तटस्थ-वित्त-नीतिं (अर्थात् व्यय-वृद्धिः तथा च नाममात्रस्य सकलराष्ट्रीयउत्पादः मूलतः समानाः सन्ति) . तत्सह, मौद्रिकनीतिसहिताः अचलसम्पत्-शिथिलीकरणनीतयः अचलसम्पत्त्याः मूल्यापेक्षां प्रभावीरूपेण स्थिरीकर्तुं शक्नुवन्ति वा इति अपि आरएमबी-प्रवृत्तेः महत्त्वपूर्णः निर्धारकः अस्ति तदतिरिक्तं वित्तीयजोखिमानां प्रभावी निवारणं निराकरणं च आरएमबी-विनिमयदर-अपेक्षाणां स्थिरीकरणे अपि सहायकं भविष्यति । अवश्यं, यदि फेडः अपेक्षितापेक्षया अधिकं व्याजदरेषु कटौतीं करोति तर्हि आरएमबी-वाहनव्यापारस्य विपर्ययः तीव्रं कर्तुं शक्नोति तथा च आरएमबी-सम्पत्त्याः अल्पकालिकसापेक्षिकं आकर्षणं सीमान्तरूपेण वर्धयितुं शक्नोति।

मध्यमदीर्घकालीनरूपेण आर्थिकबाजार-उन्मुखः सुधारः राजकोषीय-कर-व्यवस्थासुधारः च चीनीय-अर्थव्यवस्थायां नूतनानां विकास-बिन्दून्-दक्षता-सुधारं च आनेतुं शक्नोति वा इति, तत् मौलिकं कारकं भवितुम् अर्हति यत् आरएमबी-विनिमय-दरस्य प्रवृत्तिं निर्धारयति |. चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य निर्णये नूतननगरीकरणं, भूमिः, राजकोषीयकरव्यवस्थासुधारः, वैज्ञानिकप्रौद्योगिकीनवाचारस्य प्रवर्धनं, उच्चस्तरीयविस्तारं च इति क्षेत्रेषु सुधारं गभीरं कर्तुं प्रस्तावः कृतः बहिः जगतः कृते उद्घाटनं, यत् संसाधनानाम् उपयोगदक्षतां सुधारयितुम् सहायकं भविष्यति तथा च घरेलुमाङ्गस्य अधिकस्थायिरूपेण विस्तारं कर्तुं कुलकारकवृद्धिदरं ( tfp) वर्धयिष्यति (द्रष्टव्यम् "तृतीयपूर्णसत्रस्य निर्णयस्य पूर्णपाठे सुधारनिर्देशानां संयोजनम्", 2024/ ७/२२) इति । यदि सुधारः आर्थिकसञ्चालनस्य दक्षतायां सुधारं कर्तुं शक्नोति तथा च कुलकारकस्य उत्पादकतायां स्थायिरूपेण वृद्धिं कर्तुं शक्नोति तर्हि आरएमबी वास्तविकविनिमयदरस्य मध्यम-दीर्घकालीनसमर्थनं प्रदास्यति।