समाचारं

अनेके विश्वविद्यालयाः सहसा घोषितवन्तः यत् ते स्वस्य विदेशीयभाषायाः प्रमुखविषयान् रद्दं करिष्यन्ति इति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव प्रासंगिकाः अमेरिकीविभागाः अवदन् यत् मिसिसिप्पी-नद्याः पश्चिमदिशि स्थिताः अमेरिकन-विश्वविद्यालयाः...चीनदेशस्य सर्वेषां प्रमुखकार्यक्रमानाम् रद्दीकरणं, केवलं एकं चीनीयकार्यक्रमं धारयन् यत् गहनं मुख्यभाषाशिक्षणं प्रदाति।

इति भावःब्रिघम् यंग विश्वविद्यालयः, सैन्फ्रांसिस्को राज्यविश्वविद्यालयः, हवाईविश्वविद्यालयः, ओरेगनविश्वविद्यालयः, वाशिंगटनविश्वविद्यालयः चअन्येषु पञ्चसु विश्वविद्यालयेषु चीनीभाषापाठ्यक्रमेषु सर्वं धनं नष्टं भविष्यति। एरिजोना राज्यविश्वविद्यालयः पश्चिमसंयुक्तराज्यस्य एकमात्रं विश्वविद्यालयं भवति यत्र सर्वकारवित्तपोषितः गहनः चीनीभाषाकार्यक्रमः अस्ति ।

एकस्य प्रासंगिकस्य प्रवक्तुः मते एतेषां प्रमुखानां बन्दीकरणस्य कारणं "२०२४ वित्तवर्षे कार्यक्रमस्य धनविनियोगे प्रशासनेन परिवर्तनम्" इति

एतत् विनिवेशं कुलम् १३ विश्वविद्यालयानाम् भाषाप्रमुखानाम् प्रभावं करोति ओरेगन परियोजना १३ परियोजनासु अन्यतमा अस्ति यत् रद्दं कृतम् आसीत् ।१ पुर्तगाली परियोजना, ३ अरबी परियोजना, ४ रूसी परियोजनाविनियोगस्य नवीकरणं न कृतम् अस्ति, निरस्तीकरणस्य सम्मुखीभवति च।

पूर्वं चीनदेशस्य विज्ञानप्रौद्योगिकीविश्वविद्यालये आङ्ग्लभाषायाः प्रमुखः बहुवर्षपर्यन्तं निलम्बितः ततः निवृत्तः अभवत्, येन व्यापकं ध्यानं आकर्षितम् अधुना केचन आन्तरिकविश्वविद्यालयाः अपि भाषाप्रमुखशिक्षणानाम् निलम्बनस्य अथवा रद्दीकरणस्य घोषणां कृतवन्तः।

हुइझोउ महाविद्यालयेन अद्यैव "२०२४ तमे वर्षे हुइझोउ महाविद्यालयस्य स्नातकस्य प्रमुखसेटिंग्स् समायोजनस्य घोषणा" इति प्रकाशितम् अस्ति तथा च रद्दीकरणार्थं शिक्षामन्त्रालये आवेदनं कर्तुं योजना अस्ति।business english, विपणन, सूचना प्रबन्धन तथा सूचना प्रणाली ३ स्नातक प्रमुख।

शेनयांग् विश्वविद्यालयस्य वायुयानशास्त्रस्य अंतरिक्षयानस्य च अद्यैव "२०२४ तमे वर्षे अस्माकं विद्यालये प्रमुखानां स्थितिः निलम्बिता" इति घोषितवती, यत् दर्शयति यत् २०२४ तमे वर्षे बीमा, सीमापारं ई-वाणिज्यम्, उत्पादस्य डिजाइनं, वेल्डिंग प्रौद्योगिकी, अभियांत्रिकी च,आंग्लअन्येषां १० प्रमुखानां नामाङ्कनं स्थगितम् अस्ति।

तदतिरिक्तं जिनानविश्वविद्यालयेन अद्यैव "२०२३ तमे वर्षे व्यावसायिकसमायोजनं" प्रकाशितम्, यत्र २०२३ तमे वर्षे विद्यालयः छात्राणां नियुक्तिः स्थगयिष्यति इति उल्लेखः कृतः ।चीनी अन्तर्राष्ट्रीय शिक्षा, अन्तर्राष्ट्रीय अर्थशास्त्र एवं व्यापार, निवेश, वित्तीय प्रबन्धन,कोरियाई, जर्मन, पर्यावरणविज्ञानं, प्रदर्शनी अर्थशास्त्रं प्रबन्धनं च, तथा च सार्वजनिकउपयोगिताप्रबन्धने ९ प्रमुखाः।