समाचारं

उष्णदक्षिणतः उत्तरं यावत् ! ३७ डिग्री सेल्सियसपर्यन्तं विशालं तापं कः कम्पयितुं शक्नोति ? नूतनः आन्ध्रप्रदेशस्य तूफानः प्रचलति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा सेप्टेम्बरमासः समीपं गच्छति तथा तथा उत्तरदक्षिणयोः मौसमान्तरं अधिकं स्पष्टं भविष्यति । आगामिदिनत्रयेषु दक्षिणे ३७ डिग्री सेल्सियसतः अधिकस्य उच्चतापमानस्य परिधिः निरन्तरं विस्तारं प्राप्स्यति, उत्तरदिशि शीतवायुवृष्टेः तरङ्गानाम् प्रभावेण क्रमेण ग्रीष्मकालीनतापस्य विदां कृत्वा प्रतिक्रियां दास्यति शरदस्य आह्वानम् ।

उच्चतापमानम्

उष्णदक्षिणतः उत्तरं यावत् ! ३७°c तापतरङ्गस्य महती विस्तारः भविष्यति

अद्य दक्षिणे उच्चतापमानस्य विशालः क्षेत्रः अस्ति अस्य उच्चतापमानस्य गोलस्य।

अपेक्षा अस्ति यत् श्वः अपि उच्चतापमानस्य व्याप्तिः तीव्रता च निरन्तरं विस्तारिता भविष्यति, हुआंगहुआईतः दक्षिणचीनपर्यन्तं विशाले क्षेत्रे अधिकतमं तापमानं ३५ डिग्री सेल्सियसतः अधिकं भविष्यति जियांग्नान्, जियांग्हान, पूर्वी जियाङ्गहुआइ च ३७ डिग्री सेल्सियसतः अधिकं तापमानं भविष्यति ।

२ सेप्टेम्बर् तः ३ पर्यन्तं हुआङ्गहुआइ, जियाङ्हुआइ, जियाङ्गनान् इत्यादीनां पूर्वभागेषु उच्चतापमानं क्रमेण न्यूनीभवति, ततः ४ सेप्टेम्बर् तः ५ पर्यन्तं पूर्वदिशि उच्चतापमानस्य विस्तारः भविष्यतिआगामिषु १० दिनेषु सिचुआन्-बेसिन्, जियाङ्गहान्, जियाङ्गनन्, दक्षिणचीन इत्यादिषु स्थानेषु ५ तः १० यावत् उच्चतापमानदिनानि भविष्यन्ति इति अपेक्षा अस्तितेषु सिचुआन्, चोङ्गकिङ्ग्, हुबेई, हुनान्, जियांग्क्सी, झेजियांग् इत्यादिषु केषुचित् क्षेत्रेषु सर्वाधिकं तापमानं ४०~४३ डिग्री सेल्सियसपर्यन्तं भवति ।

सकलं,अस्य उच्चतापमानस्य चक्रस्य प्रबलतमं तीव्रता, सहनशक्तिः च यत् स्थानं वर्तते तत् अद्यापि सिचुआन्-बेसिन्-देशे एव अस्ति ।आगामिषु दशदिनेषु देशे ४० डिग्री सेल्सियस् तापस्य सर्वाधिकसान्द्रतायुक्तः क्षेत्रः अपि एषः एव भविष्यति । चोङ्गकिङ्ग् इव आगामिषु सप्तदिनेषु सर्वाधिकं तापमानं अद्यापि ४० डिग्री सेल्सियसस्य समीपे वा तत्पर्यन्तं वा भविष्यति, यत् उच्चतापमानस्य प्रबलं वर्चस्वं दर्शयति

↑ आगामिषु १० दिनेषु सिचुआन-बेसिन्-मध्ये उच्च-तापमानं प्रचलति, यत्र नारङ्ग-लाल-वर्णीयं च... (०८:०० वादनपर्यन्तं राष्ट्रिय-अधिकतम-तापमान-पूर्वसूचना-नक्शा)

अपिशी’आन्-नगरे सेप्टेम्बर्-मासस्य प्रथमदिनात् चतुर्थदिनपर्यन्तं क्रमशः चतुर्दिनानि यावत् उच्चतापमानं ज्ञातम् ।, यत् स्थानीय-इतिहासस्य सितम्बर-मासे न अभवत् (पूर्वं सितम्बर-मासे दीर्घतमं निरन्तरं उच्च-तापमानं ३ दिवसाः आसीत्) ।

व्याघ्राः दक्षिणे शरदऋतौ उग्राः भवन्ति। भवान् भविष्ये आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य प्रवृत्तिषु ध्यानं दातुम् इच्छति वा।

नूतनस्य तूफानस्य विषये वार्ता अस्ति!सेप्टेम्बरमासस्य आरम्भे वायव्यप्रशान्तसागरे दक्षिणचीनसागरे वा १-२ आन्ध्रप्रदेशस्य तूफानाः निर्मीयन्ते, येषु एकः सेप्टेम्बरमासस्य अन्ते यावत् मम देशस्य दक्षिणपूर्वतटं प्रभावितं कर्तुं शक्नोति।

चीन-मौसम-जालस्य मुख्य-मौसम-विश्लेषकः शीन् ज़िन् इत्यनेन उक्तं यत्, फिलिपिन्स-देशस्य पूर्वदिशि अभिसरणक्षेत्रे सम्प्रति संवहनम् अत्यन्तं सक्रियम् अस्ति, तथा च केचन मेघाः पूर्वमेव घड़ीयाः विपरीतदिशि परिभ्रमन्तः दृश्यन्ते, भविष्ये २-३ सितम्बर्-दिनाङ्के डिस्टर्बन्स् ९२डब्ल्यू तीव्रताम् आप्नुयात् .पूर्वं पश्चात् च मकरचक्रं क्रमाङ्कः ११ भवितुम् अर्हति । वर्तमान यूरोपीय संख्यात्मकप्रतिवेदनानुसारं मकरः प्रथमं ताइवानदेशे ततः फूजियान्देशे अवतरति, अमेरिकनसंख्याप्रतिवेदनं ताइवानदेशं त्यक्त्वा प्रत्यक्षतया झेजियांगनगरे अवतरति।

यदि तूफानः स्थलप्रवेशं कृत्वा पश्चिमदिशि गभीरं गच्छति तर्हि दक्षिणे निरन्तरं उच्चतापमानस्य निवारणं भविष्यति तथापि भविष्ये मार्गे अद्यापि महत्चराः सन्ति, वयं च निरन्तरं ध्यानं दास्यामः!

वर्षा

उत्तरे शरदऋतुः शीतलवायुः च प्रगतिम् आकर्षयितुं आगतः।

तदपेक्षया उत्तरस्य अधिकांशेषु भागेषु ग्रीष्मकालस्य तापः प्रायः समाप्तः भवति । आगामिषु १० दिनेषु उपरितनवायुमण्डले बहवः लघुतरङ्ग-गर्त-क्रियाकलापाः भविष्यन्ति, शीतल-उष्ण-वायुः समागमिष्यति, उत्तरे अधिका वर्षा भविष्यति, एकः शरद-वृष्टिः एकः च शीतल-वायुः भविष्यति, तथा च "अन्ततः" शरदः भविष्यति वायव्यं, ईशानादिकं च अन्ते आगच्छति।

श्वः दक्षिणे गन्सु, दक्षिणे लिओनिङ्ग, उत्तर हेबेइ इत्यादिषु स्थानेषु वर्षा तीव्रा भविष्यति, केषुचित् क्षेत्रेषु मध्यमवृष्टिः, स्थानीयतया च प्रचण्डवृष्टिः भविष्यति।

२ सेप्टेम्बर् तः ४ पर्यन्तं वायव्यचीनस्य पूर्वभागे, उत्तरोत्तरचीनस्य, ईशान्यचीनस्य इत्यादिषु स्थानेषु पश्चिमतः पूर्वपर्यन्तं लघुतः मध्यमवृष्टिः वा वर्षा वा भविष्यति, यत्र स्थानीयतया प्रचण्डवृष्टिः अथवा अत्यधिकवृष्टिः भविष्यति।

वर्षा-शीतवायुना प्रभावितः अद्य श्वः च शीतलीकरणपरिधिः मुख्यतया किङ्घाई-गान्सू-नगरात् उत्तर-उत्तर-चीन-पूर्वोत्तर-चीन-पर्यन्तं भविष्यति;श्वः परदिने उत्तरचीनदेशस्य हुआङ्गहुआईनद्याः अनेकेषु क्षेत्रेषु तापमानं ४ तः १० डिग्री सेल्सियसपर्यन्तं न्यूनीभवति।तदतिरिक्तं केषुचित् क्षेत्रेषु ४ तः ५ पर्यन्तं वायुः, ६ तः ७ पर्यन्तं वायुः च भविष्यति ।

↑ अद्य अपराह्णे किङ्घाई, गन्सु, पश्चिमे आन्तरिकमङ्गोलिया इत्यादिषु स्थानेषु महत्त्वपूर्णं शीतलनं जातम् उदाहरणार्थं पूर्वी किङ्ग्हाई तथा पश्चिमे गांसु इत्यत्र केषुचित् क्षेत्रेषु कालस्य १४:०० वादनस्य तुलने १० डिग्री सेल्सियसतः अधिकं न्यूनता अभवत्। सामान्यतया २० डिग्री सेल्सियसपर्यन्तं तापमानं आसीत्, यत् अतीव शीतलम् आसीत् ।

अधुना यावत् शरदऋतुः अद्यापि न आरब्धः लान्झोउ, यिनचुआन्, चाङ्गचुन्, ताइयुआन् च, येषु शरदऋतुः आरम्भे शरदऋतुः आरभ्यते इति कल्प्यते लान्झौ इतिहासस्य नवीनतमः उच्चतापमानदिवसः अपि कालमेव अनुभवितवान् भविष्ये शीतलवायुः वर्षा च तरङ्गैः चालिताः लान्झौ, यिनचुआन्, ताइयुआन्, चाङ्गचुन् इत्यादिषु स्थानेषु सितम्बरमासस्य आरम्भे शरदऋतौ प्रवेशस्य अवसरः भविष्यति