समाचारं

एकस्मिन् शॉपिङ्ग् मॉल इत्यस्मिन् मालिशकुर्सीम् उपयुज्यमानस्य बालिकायाः ​​केशाः अन्तरालेन फसन्ति स्म ब्राण्ड् इत्यनेन उक्तं यत् तस्य व्यापकं अन्वेषणं भविष्यति।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् जियाङ्गक्सी-प्रान्तस्य जिआन्-नगरे अन्फु-गुओगुआङ्ग-शॉपिङ्ग्-केन्द्रे एकस्याः बालिकायाः ​​केशाः मालिश-कुर्सी-प्रयोगे आकस्मिकतया तस्य अन्तरालस्य मध्ये फसन्ति स्म, येन खतरा उत्पन्नः अभवत्

अस्मिन् विषये अनफू काउण्टी अग्निशामकदलस्य एकः कर्मचारी यः लघुबालिकायाः ​​उद्धारे भागं गृहीतवान् सः रेड स्टार न्यूज इत्यस्य संवाददातारं प्रति प्रकटितवान् यत् बालिकायाः ​​उद्धारसमये मूलतः स्वस्थः आसीत्। तत्र सम्बद्धस्य मॉलस्य कर्मचारीः अपि संवाददातृभ्यः प्रतिक्रियां दत्तवन्तः यत् यदि मालिशकुर्सीनां सुरक्षागुणवत्तासमस्याः सन्ति इति निर्धारितं भवति तर्हि मॉलः तान् सर्वान् अपसारयिष्यति इति।

लघुकन्यायाः प्रयुक्तस्य "लेमो बार" मालिशकुर्सीब्राण्डस्य एकः कर्मचारी अवदत् यत् दुर्घटनायाः कारणं बालिकायाः ​​प्रयुक्तायाः मालिशकुर्सीयाः पूर्वं विध्वंसः कृतः आसीत् सम्प्रति कम्पनी बालिकायाः ​​सह सहमतिम् अवाप्तवती अस्ति परिवारः, तथा च कम्पनी राष्ट्रव्यापिरूपेण अपि करिष्यति कार्यालयस्य अन्तः सार्वजनिकक्षेत्रेषु उपयोगे स्थापितानां मालिशकुर्सीनां व्यापकं सुरक्षानिरीक्षणं भविष्यति।

▲प्रासंगिक विडियो स्क्रीनशॉट

उद्धारकाः : १.

बालिकायाः ​​उद्धारसमये मूलतः अक्षतिः आसीत्

नेटिजनेन प्रकाशितानां बहुविधभिडियोनां अनुसारं लघुबालिकायाः ​​प्रयुक्ता मालिशकुर्सी "लेमो बार" ब्राण्ड् मालिशकुर्सी आसीत् दुर्घटनायाः अनन्तरं बालिका मालिशकुर्सिषु शयिता आसीत् यत् सा गतिं कर्तुं असमर्था आसीत् तान् उद्धारयितुं अन्ते कुर्सीम् विच्छिन्नवान् ततः बालिका उद्धारिता।

लघुबालिकायाः ​​वर्तमानशारीरिकस्थितेः विषये रेडस्टार न्यूजस्य संवाददातारः जिआन् अन्फु गुओगुआङ्ग शॉपिंग सेण्टरस्य ग्राहकसेवासङ्ख्यां बहुवारं सम्पर्कं कृतवन्तः, परन्तु बहवः ग्राहकसेवाकर्मचारिणः अवदन् यत् ते स्थितिविषये अनभिज्ञाः सन्ति। ग्राहकसेवाकर्मचारिणां एकः पत्रकारैः प्रतिवदति स्म यत् "यदि खलु मालिशकुर्सीनां गुणवत्तासमस्याः सन्ति तर्हि मॉलः तान् सर्वान् अवश्यमेव निष्कासयिष्यति" इति ।

@timevideo इत्यस्य अनुसारं मॉलस्य एकः कर्मचारी अवदत् यत् यदा बालिका मालिशार्थं मालिशकुर्सीम् उपयुज्यते स्म तदा तस्याः केशाः न बद्धाः आसन्, अतः मालिशकुर्सीयाः अन्तरे अटन्ति स्म। कर्मचारिणः उल्लेखितवान् यत् यतः सा बालिका तस्याः केशान् छेत्तुं न इच्छति स्म, अतः अग्निशामकानाम् मालिशकुर्सीम् विच्छिद्य तस्याः पलायने साहाय्यं कर्तव्यम् आसीत्

तस्मिन् एव काले जिआन्-नगरे अन्फु-मण्डलस्य अग्नि-उद्धार-दलस्य एकः कर्मचारी रेड-स्टार-न्यूज-सम्वादकं प्रति अवदत् यत् उद्धारिता बालिका किशोरावस्थायां आसीत्, उद्धारितसमये मूलतः स्वस्था आसीत् कर्मचारी अपि संवाददातृभ्यः पुष्टिं कृतवान् यत् "एतत् खलु भयङ्करम् आसीत् यतः तस्याः केशाः अन्तरालस्य मध्ये गृहीताः। यतः बालिका तस्याः केशान् छेत्तुं न इच्छति स्म, अतः अग्निशामकाः जलीयकतरनीयाः उपयोगेन मालिशकुर्सीम् विच्छिद्य तां उद्धारितवन्तः। " " .

ब्राण्ड् प्रतिवदति स्म यत् -

राष्ट्रव्यापिरूपेण व्यापकं अन्वेषणं भविष्यति

रेड स्टार न्यूजस्य संवाददाता ज्ञातवान् यत् "लेमो बार" मालिशकुर्सी fujian lemo iot technology co., ltd. इत्यस्मात् आगच्छति कम्पनी 2014 तमे वर्षे fujian इत्यत्र स्थापिता आसीत् तथा च 2016 तमे वर्षे "lemo bar" ब्राण्ड् मालिशकुर्सी उत्पादं प्रारब्धवती, यत् 2016 तमे वर्षे स्थापितं अस्ति शॉपिङ्ग् मॉल्स्, विमानस्थानकानि, उच्चगतिरेलस्थानकानि, सिनेमागृहाणि, कार्यालयभवनानि इत्यादयः वाणिज्यिकस्थानानि च ।

शॉपिंग मॉल इत्यस्मिन् मालिशकुर्सिषु बालिकायाः ​​केशाः यस्मिन् खतरनाके परिस्थितौ गृहीताः तस्य विषये "लेमो बार" ब्राण्ड् इत्यस्य एकः कर्मचारी पत्रकारेभ्यः दुर्घटनायाः कारणं व्याख्यातवान् यत् "अस्माकं प्रारम्भिकं अन्वेषणं कृत्वा ज्ञातं यत् सा लघुबालिका was using मालिशकुर्सी पूर्वं विध्वंसितवती आसीत्, येन संकटः जातः ।

कर्मचारिणः मते प्रायः अस्य ब्राण्डस्य मालिशकुर्सीनां मॉलमध्ये स्थापनानन्तरं मालिशकुर्सीनां निरीक्षणार्थं कम्पनीयाः अपि कर्मचारीः सन्ति "यतो हि एषा घटना आपत्कालः आसीत्, तस्मात् समये एव जोखिमः न परिहृतः।"

कर्मचारी इदमपि प्रकटितवान् यत् बालिकायाः ​​सम्प्रति स्वास्थ्यं सुष्ठु अस्ति इति निर्धारितम्, परन्तु विशिष्टा स्थितिः जनसामान्यं प्रति न प्रकटिता। "सामान्यतया वयं नाबालिकानां मालिशकुर्सीनां प्रयोगं न अनुशंसयामः। तेषां उपयोगः भवति चेदपि तेषां निरीक्षणं प्रौढैः करणीयम् इति अनुशंसितम्।"

मालिशकुर्सीयाः दीर्घकेशानां उलझनस्य सम्भाव्यसंकटः अस्ति वा इति विषये कम्पनीयाः अन्यः ग्राहकसेवासदस्यः व्याख्यातवान् यत् "अस्माकं मालिशकुर्सीषु अन्तरालाः अतीव अल्पाः सन्ति, अतः सामान्यतया एतादृशं कार्यं कठिनं भवति" इति

उपर्युक्ताः कर्मचारिणः अपि अवदन् यत् दुर्घटनायाः अनन्तरं कम्पनी देशे सर्वत्र सार्वजनिकस्थानेषु प्रयुक्तानां "लेमो बार" मालिशकुर्सीनां व्यापकं अन्वेषणं करिष्यति यत् पुनः एतादृशी स्थितिः न भवेत्।

रेड स्टार न्यूज रिपोर्टर यांग युकी