समाचारं

विलक्षणः! अनेके चिकित्सालयाः पुरुषाणां कृते स्त्रीरोगपरीक्षां कुर्वन्ति, राष्ट्रियचिकित्साबीमाब्यूरो च उल्लङ्घनानां सूचीं उजागरयति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चिकित्साबीमायाः बृहत् आँकडानिरीक्षणेन चिकित्साबीमानिधिस्य अवैधप्रयोगस्य सामान्यसमस्यां गोपनं असम्भवं जातम्, यथा निदानौषधानां रोगीलिंगस्य च असङ्गतिः

३१ दिनाङ्के राष्ट्रियचिकित्साबीमाप्रशासनस्य आधिकारिकवेइबो इत्यनेन प्रकाशितं यत् "पुरुषरोगिणां स्त्रीरोगनिदानं चिकित्सां च कः प्रदाति?" "लेखे ३० चिकित्सासंस्थाः उजागरिताः ये पुरुषाणां स्त्रीरोगनिदानं चिकित्सा च शीर्षस्थाने आसन् तथा च ३० वैद्याः ये पुरुषाणां कृते स्त्रीरोगनिदानं चिकित्सां च निर्धारयितुं शीर्षस्थाने आसन्।

राष्ट्रीयचिकित्साबीमाप्रशासनेन उक्तं यत् स्थानीयचिकित्साबीमाविभागाः एकीकृतनियोजनस्य अनुसरणं कृतवन्तः तथा च राष्ट्रियचिकित्साबीमाब्यूरोद्वारा जारीकृतानां बृहत्दत्तांशसमस्यानां सुरागाणां एकैकं सत्यापनम् अकरोत्, तथा च अनेकेषु चिकित्सासंस्थासु चिकित्सालयेषु च प्रासंगिकाः उल्लङ्घनानि ज्ञातवन्तः अग्रिमः कदमः अग्रे गन्तुं भविष्यति परीक्षणस्य व्याप्तिम् विस्तारयितुं सुनिश्चितं कुर्वन्तु यत् क्षेत्रे लैङ्गिकसम्बद्धविषमताभिः सम्बद्धाः निपटानविषयाः स्वच्छाः भवन्ति, तलतः च भवन्ति।

"गर्भाशयदर्शनम्", "गर्भाशयस्य कर्करोगस्य परीक्षणम्" "गर्भाशयस्य विस्तारः" च सर्वे स्त्रीरोगनिदानस्य चिकित्सायाश्च वस्तूनि सन्ति, परन्तु केचन पुरुषरोगिणः अपि एतादृशं चिकित्साबीमाव्ययम् अपि कुर्वन्ति एक्सपोजरसूचीतः न्याय्यं चेत्, सार्वजनिकचिकित्सासंस्थानां बहुमतं भवति, यत्र अनेके केन्द्रीयचिकित्सालये, जनचिकित्सालये, मातृबालस्वास्थ्यचिकित्सालये, नगरस्वास्थ्यकेन्द्राणि च सन्ति तेषु हुनानप्रान्तस्य हेङ्गयाङ्गनगरस्य लेइयाङ्गजनचिकित्सालये १,६७४ उल्लङ्घनानि अभवन् उपरि प्रकाराः वर्षे परीक्षन्ते।

लेइयाङ्ग पीपुल्स हॉस्पिटलस्य आधिकारिकजालस्थलस्य अनुसारं चिकित्साचिकित्सा, प्रथमचिकित्सा, स्वास्थ्यसेवा, वैज्ञानिकसंशोधनं, शिक्षणं च एकीकृत्य तृतीयस्तरीयं सामान्यचिकित्सालयं अस्ति एतत् हेङ्गयाङ्ग-नगरस्य क्षेत्रीयचिकित्साकेन्द्रम् अस्ति तथा च क्रमशः उपाधिं प्राप्तवान् "राष्ट्रीय पीपुल्स ट्रस्ट प्रदर्शन अस्पताल" तथा "राष्ट्रीय विश्वसनीय प्रदर्शन अस्पताल" "हुनान प्रान्तस्य सभ्य इकाई" तथा "हुनान प्रान्तस्य उन्नत चिकित्सा अभ्यास इकाई" इत्यादीनां उपाधिनां

निदानस्य, निदानस्य, उपचारस्य च वस्तूनाम्, औषधस्य, लिंगस्य च असङ्गतिः सामान्यं चिकित्साबीमा उल्लङ्घनम् अस्ति (पुरुष) लिङ्ग रोगिणः पुरुष (स्त्रीरोग) औषधानि इत्यादीनि विहिताः भवन्ति।

उपर्युक्ते लेखे उक्तं यत् पुरुषरोगिणां कृते स्त्रीरोगनिदानस्य चिकित्सायाश्च केचन प्रकरणाः चिकित्साबीमानां धोखाधड़ीं कर्तुं चिकित्सासंस्थानां मध्ये साझेदारीपरियोजनायाः भागः आसीत् चिकित्साबीमेन प्रतिपूर्तिः न भवति इति स्वयमेव भुक्तं वस्तु स्त्रीरोगप्रतिपूर्तियोग्यवस्तूनाम् परिवर्तनम् एतेषां व्यवहारानां कारणेन बहुसंख्यया पुरुषरोगिणां स्त्रीरोगनिदानं चिकित्साव्ययः च भवति ।

अत्र अपि प्रकरणाः सन्ति यत्र चिकित्साकर्मचारिणः महिलारोगिणः चिकित्सां प्राप्तुं स्वस्य पुरुषबीमास्थितेः उपयोगं कर्तुं शक्नुवन्ति

स्थानीयचिकित्साबीमाविभागैः अपि एतादृशस्य बीमाधोखाधड़ीं बहुवारं उजागरितम् अस्ति । गतवर्षस्य अगस्तमासे जियाङ्गक्सी-प्रान्तीयचिकित्साबीमाब्यूरो निदानस्य चिकित्सावस्तूनाम् उपयोगे लैङ्गिक-असङ्गत-उल्लङ्घनस्य बहुविध-प्रकरणानाम् घोषणां कृतवान् अस्मिन् वर्षे मेमासे आन्तरिकमङ्गोलिया-जिंग'आन्-लीगस्य चिकित्साबीमाविभागेन ज्ञापितं यत् पुरुषबीमितव्यक्तिनां बहिःरोगीप्रतिपूर्तिषु "स्त्रीरोगविज्ञानीयकियान्जिन्गोलानि" "फ्युयन्काङ्गसॉफ्टकैप्सूल" इत्यादीनि स्त्रीरोगविज्ञानीयौषधानि प्रकटितानि।

अस्मिन् वर्षे अगस्तमासे शान्क्सी प्रान्तस्य ज़िचाङ्ग सिटी पीपुल्स हॉस्पिटल इत्यादिषु अनेकेषु चिकित्सासंस्थासु महिलानां औषधानां उपयोगं कुर्वन्तः पुरुषाणां विषये अवैधतथ्यानि आसन् ये चिकित्सासुरक्षाकोषस्य भुक्तिव्याप्तेः अन्तः न आसन् security fund.zichang city medical security bureau इत्यनेन अस्य कानूनस्य अनुसरणं कृतम् ।

चिकित्साबीमापरिवेक्षणे बृहत्दत्तांशस्य उपयोगेन एतादृशानां उल्लङ्घनानां प्रकाशनं त्वरितम् अभवत् । रोगीनिपटानशुल्कं चिकित्साबीमानियामकविभागे अपलोड् कृत्वा बृहत्दत्तांशविश्लेषणद्वारा अस्पतालस्य उल्लङ्घनस्य अन्वेषणं सुलभतया कर्तुं शक्यते।

चीनराजनीतिविज्ञानविधिविश्वविद्यालयस्य बिजनेसस्कूलस्य सहायकप्रोफेसरः गाओ कियुमिंग् चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् बृहत् आँकडानां अन्यप्रौद्योगिकीनां माध्यमेन चिकित्साबीमापर्यवेक्षणं सशक्तीकरणेन व्यापकपरिवेक्षणं, भारीकार्यभारः, अपर्याप्तपरिवेक्षणजनशक्तिः इत्यादीनां समस्यानां समाधानं कर्तुं साहाय्यं भविष्यति।

अद्यैव राष्ट्रियचिकित्साबीमाब्यूरो अघोषितनिरीक्षणकाले आविष्कृतानां बीमाधोखाधड़ीप्रकरणानाम् उजागरं कृतवान् यदा निरीक्षणाधीननगरानां चिकित्साबीमानिधिनां उपयोगदत्तांशस्य परीक्षणार्थं बृहत्दत्तांशप्रतिमानानाम् उपयोगः कृतः।

२०२२ तः आरभ्य राष्ट्रियचिकित्साबीमाप्रशासनं धोखाधड़ीविरोधी आँकडानिरीक्षणक्षेत्रं स्थापयितुं राष्ट्रिय एकीकृतचिकित्साबीमासूचनामञ्चे अवलम्बते, तथा च "नकली आस्पतेलप्रवेशः", "चिकित्साबीमा औषधपुनर्विक्रयणं" इत्यादीनां बृहत् आँकडानां शोधं विकासं च करिष्यति medical insurance electronic voucher cashing", तथा "key drug monitoring and analysis" model, तथा च 2023 तमे वर्षे, "राष्ट्रीय-धोखाधड़ी-विरोधी बृहत्-आँकडा-अनुप्रयोग-परिवेक्षण-पायलट्"-कार्यं कर्तुं देशस्य अनेकनगरानां चयनं भविष्यति

गुओ जिन्हुइ