समाचारं

प्रौद्योगिक्याः विदेशं गमनस्य कथा

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

·विदेशं गमनस्य मूलं स्थानीयीकरणं भवति। अस्माकं वर्तमानरणनीतिः "एकः देशः, एकः नीतिः" इति उच्यते वस्तुतः चीनस्य एकस्य बृहत् विपण्यस्य इव बहवः क्षेत्रीयाः देशाः परस्परं न सम्बद्धाः सन्ति । प्रत्येकं देशस्य स्वकीया रणनीत्याः, स्वतन्त्रविपण्यसमाधानस्य, व्यापारव्यवस्थायाः च आवश्यकता वर्तते यत् अ-अन्तर-संचालनीय-बाजार-माङ्गल्याः सामना कर्तुं शक्नोति ।
·यद्यपि मध्यपूर्वं “सुवर्णपूरितं” विपण्यं दृश्यते तथापि वस्तुतः तत् आव्हानैः परिपूर्णम् अस्ति । विशेषतः यथा यथा अधिकाधिकाः चीनीयकम्पनयः मध्यपूर्वविपण्ये प्रविशन्ति तथा तथा स्पर्धा अधिका तीव्रा अभवत् ।
"समुद्रं गमनम् वस्तुतः एकः प्रवर्धकः अस्ति, यः सफलतां असफलतां च प्रवर्धयितुं शक्नोति।"
वैश्विकसेवारोबोट्-बाजारे घोर-प्रतिस्पर्धायां शङ्घाई-किंग्लाङ्ग-इंटेलिजेण्ट्-प्रौद्योगिकी-कम्पनी-लिमिटेड्-इत्यनेन (अतः परं "किङ्ग्लाङ्ग-इंटेलिजेण्ट्" इति उच्यते) प्रक्षेपितानां वाणिज्यिक-सेवा-रोबोट्-इत्यस्य क्रमेण विदेश-बाजारेषु पदस्थापनं जातम् वयं २०२० तमे वर्षे विदेशेषु विपणानाम् विस्तारं आरभेमः, २०२२ तमे वर्षे च अन्तर्राष्ट्रीयव्यापारविभागस्य स्थापनां करिष्यामः। अद्यत्वे विश्वस्य ६० तः अधिकेषु देशेषु किङ्ग्लाङ्ग् बुद्धिमान् सेवारोबोट्-इत्येतत् नियोजितम् अस्ति, विदेशेषु च कम्पनीयाः कुलराजस्वस्य ५०% अधिकं भागं भवति
किङ्ग्लाङ्ग इन्टेलिजेन्स इत्यस्य संस्थापकः मुख्यकार्यकारी च ली टोङ्गः, साक्षात्कारिणा प्रदत्तः फोटो। , ९.
अद्यैव किङ्ग्लाङ्ग इंटेलिजेण्ट् इत्यस्य संस्थापकः मुख्यकार्यकारी च ली टोङ्गः विदेशं गमनस्य कथां द पेपर टेक्नोलॉजी (www.thepaper.cn) इत्यस्मै अवदत् सः स्वीकृतवान् यत् विदेशेषु विपणयः सुवर्णखानैः पूर्णाः न सन्ति विदेशेषु विपण्येषु अपि अतीव क्रूरः। "यदि भवान् धनं प्राप्तुं शक्नोति तर्हि विदेशं गत्वा अधिकं प्राप्तुं शक्नोति; परन्तु यदि भवान् धनं हानिम् अनुभवति तर्हि विदेशं गत्वा अपि अधिकं हानिः भवितुम् अर्हति।" केवलं विदेशं गन्तुं मार्गं अन्वेषयन्ति इति कम्पनीनां कृते विकल्पः उत्तमः विकल्पः।
ली टोङ्गस्य विवरणं निम्नलिखितम् अस्ति ।
"बाजारशिक्षा प्रारम्भिकपदे सर्वाधिकं व्ययः भवति"।
thepaper technology: भवन्तः किमर्थं विदेशं गन्तुं चितवन्तः?
ली टोङ्गः : १.विदेशं गमनम् अधुना चीनदेशस्य रोबोटिक्स-कम्पनीनां कृते अनिवार्यं विकल्पं जातम्, अस्माकं कृते अपि अनिवार्यम् अस्ति । वयं त्रयः चत्वारि वा वर्षाणि यावत् समुद्रं गच्छामः, यत् सक्रियः विकल्पः अपि च निष्क्रियः विकल्पः अपि अस्ति । सक्रियकारणं अस्ति यत् अस्माकं दृष्टिः मानवजीवनशैलीं परिवर्तयितुं वर्तते, तत्सह, यदि वयं सफलतया विदेशं गच्छामः तर्हि अस्माकं अधिकः स्थूललाभः भवितुम् अर्हति इति निष्क्रियकारणं यत् गम्भीरस्य कारणेन अधिकाधिकं विदेशेषु ग्राहकं प्राप्नुमः; जनशक्ति-अभावः, परामर्शदातृ-रोबोट्-व्यापारः च समुद्रं प्रति अस्माकं पदानि त्वरितम् अभवत् ।
thepaper technology: यदा प्रथमवारं विदेशं गतवन्तः तदा सेवारोबोट्-इत्यस्य विपण्यवातावरणं कीदृशम् आसीत् ?
ली टोङ्गः : १.अस्माकं व्यवसायस्य आरम्भिकेषु दिनेषु वयं सम्पूर्णस्य रोबोटिक्स-उद्योगस्य सर्वेषां उपविभागानाम् अभ्यासं कृत्वा वर्षत्रयाधिकं व्यतीतवन्तः, अन्ते च सेवा-रोबोट्-इत्यत्र निवसन्ति स्म प्रारम्भे वयं मन्यामहे यत् औद्योगिकरोबोट्-मागधा तुल्यकालिकरूपेण महती अस्ति, परन्तु पश्चात् वयं ज्ञातवन्तः यत् औद्योगिक-रोबोट्-क्षेत्रे चीनीय-कम्पनीनां कृते अग्रणीत्वं कठिनं भवति, चीनीय-कम्पनीनां कृते प्रौद्योगिकी-नेतृणां अपेक्षया अनुयायिनां भवितुं सुलभम् अस्ति .
परन्तु सेवारोबोट्-इत्यस्य कृते वयं अन्येषां देशानाम् इव एव आरम्भरेखायां स्मः । २०१५ तमे वर्षात् पूर्वं विपण्यां सेवारोबोट्-उद्योगः नासीत्, अतः अस्माभिः सम्पूर्णं विपण्यं विकसितव्यम् आसीत् । प्रारम्भिकेषु दिनेषु सेवारोबोट्-विषये विपण्यां कोऽपि विचारः नासीत् यथा, घरेलुभोजन-उद्योगे ते भोजन-रोबोट्-योः सम्बन्धं न जानन्ति स्म ? भोजनालयाः किमर्थं रोबोट्-इत्यस्य उपयोगं कुर्वन्ति ?प्रारम्भिकपदे विपण्यशिक्षा सर्वाधिकं व्ययः भवति ।
thepaper technology: देशीयविपण्यस्य तुलने विदेशेषु विदेशीयविपण्येषु गमनस्य के लाभाः सन्ति?
ली टोङ्गः : १.चीनदेशः सर्वदा अतीव महत्त्वपूर्णः विपण्यः अस्ति । परन्तु परियोजनाविकासस्य दृष्ट्या विदेशीयविपण्येषु श्रमस्य सेवाव्ययः अधिकः भवति । यथा, जापान-युरोप-अमेरिकादेशेषु सेवाः मूलतः घण्टावेतनस्य आधारेण भवन्ति, श्रमस्य स्थाने रोबोट्-इत्यस्य अधिका माङ्गलिका वर्तते अहं प्रायः विनोदेन वदामि यत् वयं रोबोट्-कम्पनी न स्मः, वयं श्रम-आउटसोर्सिंग्-कम्पनी अस्मत् यत्र श्रमः महत्तरः भवति तत्र कार्यं कर्तुं रोबोट्-इत्येतत् प्रेषयामः, येन अस्माकं अधिकं लाभः भवति |.
चीनदेशे सेवा-अनुप्रयोग-परिदृश्यानां, बुद्धिमान्-निर्माण-उद्योग-समूहानां, बृहत्-परिमाणस्य विनिर्माण-संयंत्राणां, प्रमुख-भागानाम्, आपूर्ति-शृङ्खला-केन्द्राणां च बहूनां संख्या अस्ति, तथा च अनुसंधान-विकासः, उत्पादन-निर्माण-व्ययः च स्पष्टाः लाभाः सन्ति सेवारोबोट्-क्षेत्रस्य दृष्ट्या चीनस्य वाणिज्यिकसेवारोबोट् वैश्विकविपण्ये अग्रणीस्थाने सन्ति । चीनदेशः औद्योगिक-उन्नयनस्य प्रचारं कुर्वन् अस्ति, नूतन-उत्पादकतायां देशस्य बलं च अस्मान् अस्मिन् पटले लाभं ददाति यत् सॉफ्टवेयरं हार्डवेयरं च संयोजयति तत् प्रतिरूपं विपण्यमागधा सह अधिकं सङ्गतम् अस्ति
“विदेशं गमनस्य मूलं स्थानीयकरणम् एव” ।
thepaper technology: भवतः मूललाभाः के सन्ति?
ली टोङ्गः : १.पूर्वं चीनीय-उत्पादानाम् स्थानीय-उत्पादानाम् अपेक्षया प्रतिस्पर्धा प्रायः ८०% आसीत्, मूल्यं च ५०% आसीत् । अद्यत्वे सेवारोबोट्-क्षेत्रे चीनस्य उत्पादबलं १५०% यावत् प्राप्तुं शक्नोति यदा मूल्यं केवलं ८०% अस्ति । वैश्विक-आपूर्ति-शृङ्खलायां चीनस्य लाभाः अपि अतीव स्पष्टाः सन्ति, विशेषतः सेवा-रोबोट्-वैश्वीकरण-पदे ।
तदतिरिक्तं रोबोट् इत्यस्य मूलं एल्गोरिदम् अस्ति, एल्गोरिदम् इत्यस्य परिचालनदत्तांशस्य आवश्यकता भवति । अस्माकं बहुसंख्याकाः परिदृश्याः सन्ति, ये रोबोट् प्रतिदिनं प्रचलन्ति ते नूतनानि आँकडानि निरन्तरं जनयिष्यन्ति, येन एल्गोरिदम् अधिकं परिष्कृतं उत्पादं च अधिकं स्थिरं भविष्यति
thepaper technology: विभिन्नेषु देशेषु भवतः उत्पादानाम् माङ्गल्याः के भेदाः सन्ति?
ली टोङ्गः : १.अस्माकं उत्पादानाम् अन्तमूल्यं सामान्यतया स्थानीयश्रमव्ययस्य आर्धं वा तृतीयभागं वा भवति । विदेशेषु विपण्यसेवाः अपि पट्टेदारीम् अयच्छन्ति, वयं च तेभ्यः उपकरणानि सेवाश्च प्रदामः, बेन्चमार्कदृष्ट्या रोबोट् मूलतः व्यय-प्रभाविणः भवन्ति, तेषां व्ययस्य न्यूनीकरणे, कार्यक्षमतां वर्धयितुं च साहाय्यं कर्तुं शक्नुवन्ति
विभिन्नेषु देशेषु उत्पादानाम् आग्रहाः भिन्नाः सन्ति । यथा, जापानीभण्डारस्य भण्डारक्षेत्राणि लघुतराणि सन्ति, अधिकसंकुचितरोबोट्-निर्माणानि च जर्मनीदेशे बीयरसंस्कृतेः कारणात् द्रवकम्पनस्य अधिका आवश्यकता वर्तते समग्ररूपेण मूलकार्यं सुसंगतं भवति, परन्तु स्थानीयकरणसमायोजनं विस्तरेण कृतम् अस्ति ।
thepaper technology: विदेशे सामान्यकेन्द्रं स्थापयितुं विचारयति वा?
ली टोङ्गः : १.विचारयिष्यति। गतवर्षे जापानदेशे अस्माकं विकासस्य दरः २४०% यावत् अभवत् । प्रारम्भे अस्माकं विपण्यरणनीतिः आसीत् यत् सर्वत्र विस्तारः करणीयः, परन्तु पश्चात् वयं क्रमेण अधिकश्रमव्यययुक्तेषु क्षेत्रेषु ध्यानं दत्तवन्तः । अस्माकं लॉस एन्जल्स, जर्मनी, टोक्यो, जापान, सियोल, दक्षिणकोरिया, दुबई च इत्यत्र पूर्णस्वामित्वयुक्ताः कम्पनयः सन्ति, यत्र वयं डाटा नोड्, व्यापारः, परिचालनसेवाः, आपूर्तिशृङ्खला इत्यादीनि कार्यान्वयामः।
विदेशं गमनस्य मूलं स्थानीयीकरणं भवति । अस्माकं वर्तमानरणनीतिः "एकः देशः, एकः नीतिः" इति उच्यते वस्तुतः चीनस्य एकस्य बृहत् विपण्यस्य इव बहवः क्षेत्रीयाः देशाः परस्परं न सम्बद्धाः सन्ति । प्रत्येकं देशस्य स्वकीया रणनीत्याः, स्वतन्त्रविपण्यसमाधानस्य, व्यापारव्यवस्थायाः च आवश्यकता वर्तते यत् अ-अन्तर-संचालनीय-बाजार-माङ्गल्याः सामना कर्तुं शक्नोति ।
“वित्तीयसमर्थनस्य अतिरिक्तं व्यक्तिगतसम्बन्धाः महत्त्वपूर्णाः सन्ति”
thepaper technology: विदेशं गच्छन् भवन्तः काः आव्हानाः सम्मुखीभवन्ति?
ली टोङ्गः : १.वयं उत्पादप्रमाणीकरणे बहु ऊर्जां व्यययामः, तथा च वयं ६० तः अधिकेषु देशेषु प्रासंगिकं बौद्धिकसम्पत्त्याः प्रमाणीकरणं कृतवन्तः यतोहि अस्माकं उत्पादाः नवीनाः सन्ति तथा च उद्योगे एकीकृतः मानकः नास्ति, उद्योगमानकानां निर्माणे अपि वयं भागं गृहीतवन्तः। नूतनविपण्येषु सुरक्षादिपक्षेषु विस्तृताः आवश्यकताः सन्ति । वयं अनुपालनं कर्तुं बहु धनं बहुकालं च व्यययामः।
पत्रम् : वैश्विकं गच्छन्तीनां कम्पनीनां एषा तरङ्गः अपि हानिम् अनुभवति यत् कारणं किम् इति भवन्तः मन्यन्ते।
ली टोङ्गः : १.अनेकानां कम्पनीनां धनहानिः यस्मात् कारणं भवति तस्य कारणं विपण्यशिक्षायाः उच्चव्ययः भवति, न तु तेषां विपण्यप्रवेशसमयः ।
प्रारम्भिकपदे विपण्यशिक्षा विशेषतया महती भवति, ततः परं यथा यथा विपण्यप्रवेशः वर्धते तथा तथा विक्रयस्य व्ययः न्यूनीभवति अस्माकं विदेशेषु विपणयः अद्यापि प्रारम्भिकपदे एव सन्ति, तेषां कृते विपण्यशिक्षायाः आवश्यकता वर्तते, अस्मिन् एव समये धनस्य व्ययः आवश्यकः भवति ।
thepaper technology: विदेशं गमनानन्तरं उत्पादपरिमाणस्य प्रक्रियायां किमपि दबावः भविष्यति वा?
ली टोङ्गः : १.स्केलः समस्या नास्ति, मुख्यं संसाधनविनियोगः, विपण्यविस्तारः च अस्ति । स्थानीयतया विश्वासं निर्माय विपण्यविस्तारं च कृत्वा अस्माकं स्केलस्य उपलब्धिः संसाधनसमायोजनस्य परिणामः अस्ति। एकं रणनीतिं जीवितुं पर्वतानाम्, नद्यः च उपरि अवलम्बनं भवति यथा, वयं स्थानीयव्यापारिभिः सह विपणानाम् विकासाय कार्यं कुर्मः, तथा च स्थानीयविपण्ये विश्वासं निर्मातुं महत्त्वपूर्णसाझेदारानाम् परिचयं कर्तुं च प्रभावशालिनः विदेशेषु भागधारकाणां उपयोगं कुर्मः।
वयं दशवर्षेभ्यः अधिकं कालात् अस्मिन् उद्योगे ध्यानं दद्मः। इदं प्रतीयते यत् रोबोट्-उद्योगस्य सीमा उच्चा नास्ति, परन्तु विपण्यमागधां पूरयन्तः उत्पादाः यथार्थतया निर्मातुं न सुकरम् । एषः फैशनयुक्तः उद्योगः नास्ति, अल्पकाले एव परिणामः द्रष्टुं न शक्यते अस्य कृते प्रौद्योगिकीसञ्चयस्य औद्योगिकीकरणप्रक्रियायाः च दीर्घकालं यावत् आवश्यकता वर्तते । प्रौद्योगिकी नवीनतायां समयः भवति, तत्क्षणमेव स्केल अप कृत्वा औद्योगिकशृङ्खलायाः निर्माणं अवास्तविकं भवति ।
“मध्यपूर्वस्य निवेशकाः परियोजनासु विकल्पार्थं दूषिताः भवन्ति, तेषां आकर्षणं च कठिनम् अस्ति।”
thepaper technology: विदेशं गच्छन् भवतः असफलतायाः अनुभवाः के सन्ति?
ली टोङ्गः : १.मध्यपूर्वदेशः विदेशनिर्यातस्य लोकप्रियः प्रदेशः भवितुं पूर्वं वयं तुल्यकालिकरूपेण पूर्वमेव मध्यपूर्वविपण्ये प्रवेशं कृतवन्तः । तस्मिन् समये चीनीयकम्पनयः तेषां मुख्याः भागिनः न आसन् इति वयं मन्यामहे यत् तस्मिन् समये विपण्यस्य अवसराः अतीव उत्तमाः आसन्, खलु च अस्माकं कृते उत्तमं आर्थिकं समर्थनं प्राप्तम् । मध्यपूर्वदेशः केषुचित् नवीनक्रान्तिकारीषु परियोजनासु निवेशं कर्तुं अधिकं इच्छुकः अस्ति ।
यद्यपि मध्यपूर्वं "सुवर्णपूरितं" विपण्यं दृश्यते यत्र महता विपण्यावसराः सन्ति तथापि अद्यापि तस्य स्थानीया आर्थिकसांस्कृतिकलक्षणैः सह संयोजनस्य आवश्यकता वर्ततेयथा, आरम्भे वयं तत्र श्रमप्रतिस्थापनरोबोट्-इत्यस्य कार्यान्वयनस्य प्रयासं कृतवन्तः, परन्तु तत् कार्यं न करोति इति ज्ञातवन्तः । यद्यपि तत्र बहु ​​धनं वर्तते तथापि अन्येभ्यः समीपस्थेभ्यः देशेभ्यः बहुसंख्याकाः श्रमिकाः आगच्छन्ति, तथा च समग्रव्ययः अद्यापि रोबोट्-उपयोगात् अधिकं व्यय-प्रभावी अस्ति, अतः श्रम-प्रतिस्थापनस्य विचारः गलतः अस्ति
अधुना मध्यपूर्वदेशं गत्वा एतादृशान् अवसरान् प्राप्तुं अतीव कठिनं जातम् अस्ति मध्यपूर्वविपण्यस्य खिडकीकालः व्यतीतः, अधुना पूर्वापेक्षया मध्यपूर्वदेशात् निवेशकान् आकर्षयितुं बहु कठिनं जातम्।
thepaper technology: वैश्विकं गच्छन्तीनां अन्येषां प्रौद्योगिकीकम्पनीनां वा रोबोटिक्सकम्पनीनां वा कृते भवतः किं सल्लाहः अस्ति?
ली टोङ्गः : १.विदेशं गन्तुं भवता यत् शक्यते तत् कर्तव्यं भवति, स्पर्धा अतीव क्रूरा अस्ति तथा च आव्हानानि गणयितुं बहुसंख्याकाः सन्ति। विदेशं गमनम् वस्तुतः एकः प्रवर्धकः अस्ति, यः सफलतां अपि च असफलतां च प्रवर्धयितुं शक्नोति । यदि भवान् धनं प्राप्तुं शक्नोति तर्हि विदेशं गत्वा अधिकं प्राप्तुं शक्नोति परन्तु यदि भवान् धनं हानिम् अनुभवति तर्हि विदेशं गत्वा अपि अधिकं हानिः भवितुम् अर्हति; अतः वयं विदेशं गच्छन् प्रयत्नार्थं लघु-स्तरीयं, लक्षित-विपण्यं चिनोमः । सामान्यतया प्रौद्योगिक्याः विदेशगमनस्य सामान्यप्रवृत्तिः अस्ति, परन्तु अन्धरूपेण तस्य विस्तारः कर्तुं न शक्यते ।
वयं दशवर्षेभ्यः अधिकं पूर्वं रोबोट्-निर्माणं आरब्धवन्तः, तस्मिन् समये प्रायः कोऽपि विश्वासं न कृतवान् यत् वयं तानि निर्मातुं शक्नुमः इति । प्रारम्भिकं विपण्यशिक्षा अतीव कठिना भवति। देशे वा विदेशे वा चीनीयपदार्थानाम् विश्वसनीयतां निरन्तरं सिद्धयितुं आवश्यकम्। यथा, जापानी-विपण्ये अस्माकं भागधारकाणां आशीर्वादः अपि आसीत् तथापि अस्माकं विपण्यं उद्घाटयितुं कतिपयवर्षं यावत् समयः अभवत् । एताः अत्यन्तं चुनौतीपूर्णाः प्रक्रियाः सन्ति, विशेषतः जापानसदृशे रूढिवादीविपण्ये अस्माकं उत्पादानाम् स्वीकारं प्राप्तुं।
thepaper technology: भवतः भविष्यस्य प्रौद्योगिकीदिशा का भविष्यति?
ली टोङ्गः : १.वयं अधिकबुद्धिमान् बहुकार्यात्मकान् च मूर्तरूपेण सेवारोबोट्-उत्पादानाम् विकासं कुर्मः, ये वितरण-रोबोट्-मध्ये एव सीमिताः न सन्ति, अपितु सफाई, कीटाणुनाशक-आदिषु विशेष-रोबोट्-इत्यादीनि अपि सन्ति भविष्ये वयं भिन्न-भिन्न-परिदृश्येषु उत्पादानाम् लोकप्रियतां प्रवर्धयितुं बहुमुखी-विशिष्टतायाः च मध्ये सन्तुलनं अपि प्राप्नुमः ।
प्रौद्योगिक्याः पुनरावृत्तौ परिदृश्यानां, आँकडानां च आवश्यकताः अतीव अधिकाः सन्ति, यत् तुल्यकालिकरूपेण महती आव्हानम् अस्ति । मूर्तबुद्धिं उदाहरणरूपेण गृहीत्वा तस्य परमं कार्यं उत्पादस्य अनुप्रयोगः प्रचारः च अस्ति । अस्माकं वर्तमानरणनीतिः अस्ति यत् प्रथमं वाणिज्यिकपरिदृश्येषु तस्य परीक्षणं प्रचारं च करणीयम्, ततः क्रमेण अधिकपरिदृश्येषु विस्तारः करणीयः। यथा व्यक्तिगतसङ्गणकानां लोकप्रियता, तथैव प्रारम्भे मेनफ्रेमसङ्गणकात् व्यापारिक-अनुप्रयोगेषु तेषां उपयोगः कृतः, ततः क्रमेण जनविपण्ये प्रवेशः अभवत् अस्माकं उत्पादपुनरावृत्तिदिशायां न केवलं ai प्रौद्योगिक्याः अग्रे अनुप्रयोगः अन्तर्भवति, अपितु एतान् सेवाउत्पादानाम् अधिकअनुप्रयोगपरिदृश्येषु शीघ्रं प्रतिलिपिं कृत्वा प्रचारं कथं करणीयम् इति अपि अन्तर्भवति।
द पेपर रिपोर्टर यू यान् तथा प्रशिक्षु वाङ्ग चुन
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया