समाचारं

ड्रैगन लिजार्ड ऑपरेटिंग् सिस्टम् इत्यस्य स्थापितः आधारः ८० लक्षं अधिकः अस्ति तथा च त्रीणि प्रमुखयोजनानि पारिस्थितिकसहनिर्माणं प्रवर्धयन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के बीजिंगनगरे द्वितीयं ड्रैगन लिजार्ड् ऑपरेटिंग् सिस्टम् सम्मेलनम् अभवत् सत्रे प्रकाशिता सूचनायां ज्ञातं यत् चीनदेशस्य प्रमुखः ओपन सोर्स ऑपरेटिंग् सिस्टम् मूलसमुदायः इति नाम्ना ड्रैगन लिजार्ड् समुदाये एनोलिस् ओएस इत्यस्य स्थापितः आधारः तस्य व्युत्पन्नः च अस्ति ८० लक्षं यूनिट् अतिक्रान्तम् । सत्रे एनोलिस् ओएस २३ इत्यस्य आधिकारिकसंस्करणं प्रारब्धम्, यत् मुख्यधारायां घरेलुविदेशीयसीपीयू-जीपीयू-आर्किटेक्चरैः सह पूर्णतया सङ्गतम् आसीत् । तस्मिन् एव दिने ड्रैगन लिजार्ड समुदायेन "अनोलिस् ओएस २३ पारिस्थितिकव्युत्पन्नयोजना", "सेण्ट्ओएस प्रतिस्थापनयोजना" तथा "एआई अनुप्रयोगप्रवर्धनयोजना" इत्यादीनां त्रीणि प्रमुखयोजनानि प्रकाशितानि, येन ओपनस्य व्यावसायिकीकरणस्य सद्गुणचक्रस्य विकासः प्रवर्तते स्रोतः प्रचालनप्रणालीः ।

प्रचालनप्रणाली आधुनिकसूचना-उद्योगस्य मूलभूत-प्रौद्योगिकी अस्ति, एषा हार्डवेयर-संसाधनं अधः प्रेषयति, सॉफ्टवेयर-अनुप्रयोगानाम् समर्थनं करोति, बृहत्-परिमाणस्य एआइ-माडलस्य बृहत्-परिमाणस्य कार्यान्वयनार्थं च प्रमुख-पर्यावरण-प्रतिश्रुतिं प्रदाति पूर्वं ऑपरेटिंग् सिस्टम् प्रौद्योगिक्याः उत्पादेषु च मुख्यतया यूरोपीय-अमेरिकन-कम्पनीनां वर्चस्वं आसीत् सम्प्रति मुक्तस्रोतस्य तथा मुक्ततकनीकीसहकार्यस्य नवीनतायाः च माध्यमेन चीनस्य ऑपरेटिंग् सिस्टम् उद्योगः क्रमेण तस्य मार्गं गृह्णाति

मुक्तस्रोतसर्वरप्रचालनप्रणाली centos इत्यस्य आधिकारिकविच्छेदेन सह "पदैः मतदानं कर्तुं" उद्योगस्य प्रथमः विकल्पः centos प्रचालनप्रणालीं प्रति प्रवासनं भवति, यत् centos. आँकडा दर्शयति यत् चीनस्य ऑपरेटिंग् सिस्टम् मार्केट् २०२३ तमे वर्षे २३.२% यावत् वर्धयिष्यति, यत्र मुख्यः विकासचालकः सर्वर ऑपरेटिंग् सिस्टम् इत्यस्मात् आगमिष्यति । वर्तमान समये ड्रैगन लिजार्ड् ऑपरेटिंग् सिस्टम् इत्यस्य स्थापितः आधारः ८ मिलियन यूनिट् अतिक्रान्तवान्, यत्र १,००० तः अधिकाः भागिनः १० लक्षाधिकाः सेवाप्रयोक्तारः च सन्ति ।

सम्मेलने ड्रैगन लिजार्ड समुदायेन एनोलिस् ओएस 23 इत्यस्य नूतनं आधिकारिकं संस्करणं विमोचितम्।एतत् संस्करणं ड्रैगन लिजार्ड समुदायस्य दशाधिकैः प्रमुखकम्पनीभिः पूर्णशृङ्खला अनुकूलनअनुकूलने भागं गृहीतवान्, उत्पादस्तरीयस्थिरतासत्यापनं सत्यापनं च तः सम्पन्नं कृतवान् उपरितन-स्तरस्य सॉफ्टवेयरस्य अन्तर्निहितः चिपः । नूतनसंस्करणं बहुमुखी linux anck 6.6 कर्नेल् इत्यस्य उपयोगं करोति, यत् मुख्यधारायां घरेलुविदेशीय cpu तथा gpu आर्किटेक्चरं पूर्णतया समर्थयितुं शक्नोति यत् एतत् विशिष्टेषु घरेलुचिप् मञ्चेषु 11% कार्यक्षमतां सुधारयितुम् अपि शक्नोति सुरक्षायां महत्त्वपूर्णसुधारस्य विषये।

"मम देशस्य नवीनताप्रणाल्याः समग्रप्रभावशीलतायां सुधारं कर्तुं मुक्तस्रोतसमुदायस्य अद्वितीयभूमिका कर्तव्या अस्ति। ड्रैगन लिजार्डसमुदायेन मम देशस्य क्लाउड् कम्प्यूटिङ्ग् उद्योगशृङ्खलायाः सुधारं विकासं च प्रभावीरूपेण प्रवर्धितम् अस्ति तथा च मम पारिस्थितिकसमृद्धौ नूतनजीवनशक्तिः प्रविष्टा अस्ति country's digital industry वर्तमान समये चीनस्य मुक्तस्रोतसमुदायाः यथा dragon lizard ऑपरेटिंग् सिस्टम् समुदायः linux कर्नेल् चयनम् इत्यादिषु सम्झौतां प्राप्तवान् अस्ति, तथा च आशास्ति यत् भविष्ये उद्योगस्य गहनं एकीकरणं प्रवर्धयितुं उद्योगः एकत्र कार्यं करिष्यति,। academia, research, and application, नूतनं चीनीयशैल्यां मुक्तस्रोतप्रतिरूपं अन्वेषयन्ति, तथा च एकं सशक्तं मुक्तस्रोतनवाचारसहकार्यं निर्मान्ति।" चीनीयविज्ञानस्य अकादमीयाः शिक्षाविदः, सीसीएफ मुक्तस्रोतविकाससमितेः निदेशकः वाङ्ग हुआइमिन् अवदत्।

अलीबाबा क्लाउड् ड्रैगन लिजार्ड समुदायस्य संस्थापकसदस्येषु अन्यतमः अस्ति तथा च अलीबाबा क्लाउड् इत्यस्य आधारभूतसंरचनाविभागस्य महाप्रबन्धकः जियांग् जियाङ्ग्वेई इत्यनेन उक्तं यत्, विशेषतः घरेलुस्वतन्त्राणां च अनेकानाम् सामान्यानां विषमजातीनां च चिपनिर्मातृणां सक्रियभागित्वात् लाभः भवति चिप निर्मातारः, ड्रैगन लिजार्ड समुदाये भागं गृहीत्वा योगदानं दत्त्वा, अलीबाबा क्लाउड् "एकः मेघः, बहुकोर" रणनीतिं उत्तमरीत्या विकसितुं शक्नोति, अधिकं दृढं हार्डवेयर आपूर्तिश्रृङ्खलां गारण्टीं प्राप्य एकीकृतसंसाधनप्रबन्धनं समयनिर्धारणं च प्राप्तुं शक्नोति, ततः अधिकं कुशलं प्रदातुं शक्नोति उपयोक्तृभ्यः कम्प्यूटिंग् आधारभूतसंरचना serve.

तस्मिन् एव दिने ड्रैगन लिजार्ड समुदायेन त्रीणि प्रमुखाणि पारिस्थितिकीयोजनानि प्रारब्धानि - "अनोलिस् ओएस २३ पारिस्थितिकव्युत्पन्नयोजना", "सेण्टओएस वैकल्पिकयोजना" तथा "एआई अनुप्रयोगप्रवर्धनयोजना", यत्र व्यावसायिकसंस्करणसहकार्यं बुद्धिमान् च इत्यादीनि २० तः अधिकाः विशेषपरियोजनानि सन्ति संचालनं अनुरक्षणं च, सामुदायिकसंस्करणस्य पारिस्थितिकीसमृद्धेः च वाणिज्यिकव्युत्पन्नानाम् अग्रे प्रवर्धनार्थम्।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : सूर्य किरु

प्रतिवेदन/प्रतिक्रिया