समाचारं

बफेट् इत्यनेन सह स्वस्य निवेशकौशलस्य तुलनां कुर्वन्तु?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(अस्य लेखस्य लेखकः wufu capital इत्यस्य संस्थापकः मुख्यकार्यकारी च wu zhijian अस्ति)
अमेरिकी-शेयर-बाजारे स्टॉक-उत्कर्षं कर्तुं उत्सुकाः सर्वे खुदरा-निवेशकाः वास्तवतः स्वस्य निवेश-निर्णयस्य पूर्वं प्रथमं स्वयमेव एतत् प्रश्नं पृच्छितुं शक्नुवन्ति: बफेट्-महोदयेन सह तुलने मम स्टॉक-उत्कर्षणस्य, समय-निर्धारणस्य च क्षमता कथं वर्तते?
किमर्थं तत् वदसि ? यतो हि कोऽपि खुदरानिवेशकः बर्कशायर-हैथवे-शेयरं क्रेतुं वा स्वयमेव स्टॉक्-व्यापारं कर्तुं वा चयनं कर्तुं शक्नोति । यदि भवान् पूर्वं चिनोति तर्हि इदं भवतः धनं बफेट् इत्यस्मै दत्त्वा भवतः कृते निवेशं कर्तुं पृच्छति इव अस्ति।
अहं मन्ये यत् कतिचन एव खुदरानिवेशकाः एतावता अभिमानिनः सन्ति यत् ते बफेट् इत्यस्मात् श्रेष्ठाः इति चिन्तयन्ति। मुख्यतया जनाः प्रदर्शनेन सह वदन्ति इति कारणतः एतत् । बफेट् इत्यस्य दुर्लभं वस्तु अस्ति यत् तस्य निवेशप्रदर्शनं सार्वजनिकरूपेण उपलभ्यते । एतस्य आधारेण एव विश्वे अधिकांशः तथाकथिताः निवेशकथाः तत् कर्तुं न शक्नुवन्ति । यथा, १९६५ तमे वर्षस्य आरम्भात् २०२४ तमस्य वर्षस्य एप्रिलमासस्य अन्ते यावत् ५९ वर्षेषु एस एण्ड पी ५०० सूचकाङ्कस्य वार्षिकं प्रतिफलनं १०.२% आसीत्, तस्मिन् एव काले बर्कशायर-हैथवे-संस्थायाः वार्षिकं प्रतिफलनं १९.८% आसीत्, प्रायः same as the s&p 500. s&p 500 सूचकाङ्कस्य अपेक्षया प्रायः दुगुणम्। १९६५ तमे वर्षस्य आरम्भे क्रीतस्य बर्कशायर-हैथवे-समूहस्य मूल्यं २०२४ तमस्य वर्षस्य एप्रिल-मासस्य अन्ते यावत् एतत् १,००० युआन् प्रायः ४२.५५ मिलियन-युआन् इति कल्पयन्तु ।
केचन पाठकाः वदन्ति स्यात् यत् ५० तः ६० वर्षपूर्वं यावत् सञ्चितप्रदर्शनस्य तुलना कर्तुं बहुकालपूर्वम् अस्ति, अहं तस्मिन् समये जातः अपि न आसम्, निवेशं कर्तुं १९६० तमे दशके पुनः गन्तुं असम्भवम्। परन्तु वस्तुतः यदि वयं गतदशवर्षं पश्यामः अपि बर्कशायर-हैथवे-समूहस्य प्रदर्शनं बहु उत्तमं कृतम् अस्ति । उदाहरणार्थं, २०१४ तमस्य वर्षस्य अगस्तमासस्य २३ दिनाङ्कात् २०२४ तमस्य वर्षस्य अगस्तमासस्य २५ दिनाङ्कपर्यन्तं दशवर्षेषु बर्कशायर-हैथवे-समूहस्य वार्षिकं प्रतिफलं १२.८% आसीत्, यत् तस्मिन् एव काले एस एण्ड पी ५०० सूचकाङ्कस्य वार्षिकं प्रतिफलं (१०.९८%) अतिक्रान्तम् यद्यपि अतिक्रमणस्य परिमाणं पूर्वं उल्लिखितानां १९६०-१९७० दशकानां इव महत् नास्ति तथापि विगत-२० वर्षेषु शेयर-बजारस्य अधिक-प्रभावशीलतां विचार्य, वस्तुतः तस्मात् १० वर्षाणाम् अधिकं यावत् शेयर-सूचकाङ्कं पराजयितुं बहु कठिनम् अस्ति गतशतके आसीत् ।
इदं ज्ञातव्यं यत् बफेट् इत्यनेन सार्वजनिकरूपेण खुदरानिवेशकान् बहुवारं सल्लाहः दत्तः यत् ते स्टॉक-उत्कर्षणं समयं च त्यक्त्वा, दीर्घकालं यावत् एस एण्ड पी ५०० सूचकाङ्कनिधिं क्रयणं धारयितुं च सन्तुष्टाः भवेयुः। तथापि बफेट् इत्यस्य स्वस्य निवेशपद्धतिः स्टॉक् पिकिंग्, टाइमिंग् इत्यनेन परिपूर्णा अस्ति ।
यथा, बर्कशायर-हैथवे-निवेशानां वर्तमान-रचनाम् अवलोकयितुं शक्नुमः ।
आँकडा स्रोतः : sec, bloomberg, 2024 तमस्य वर्षस्य द्वितीयत्रिमासे आधारितः आँकडा, 15 अगस्त 2024 इत्यस्य आधारेण बर्कशायर हैथवे बाजारपूञ्जीकरणं
बर्कशायर हैथवे इत्यस्य विपण्यपुञ्जीकरणं १०० डॉलर इति कल्पयित्वा प्रायः २९ डॉलरं नकदरूपेण भवति । अन्येषु शब्देषु बफेट् पूर्णतया निवेशं न कृतवान्, अपितु केवलं स्वस्य गोलाबारूदस्य प्रायः ७०% निवेशं कृतवान् । निवेशकः विपण्यविषये कियत् आशावादी वा निराशावादी वा इति न्याययितुं अस्माकं कृते सर्वाधिकं सटीकः उपायः अस्ति यत् तस्य स्थितिदत्तांशं पश्यामः। सः यत् किमपि उक्तवान् तस्मात् अपि एषः दत्तांशः अधिकं प्रत्ययप्रदः अस्ति। बफेट् इत्यनेन धारितस्य नगदस्य अनुपातात् द्रष्टुं शक्यते यत् अमेरिकी-शेयर-बजारस्य विषये तस्य आरक्षणं वर्तते । तस्य पृष्ठतः कारणानि भिन्नानि सन्ति वर्तमानस्य विपण्यमूल्याङ्कनं अतिशयेन अधिकम् अस्ति, अथवा तस्य रोचमानाः क्रेतुं योग्याः स्टॉकाः नास्ति, अथवा अन्ये कारणानि बहिःस्थेभ्यः अज्ञातानि सन्ति।
नगदस्य अतिरिक्तं बर्कशायर-हैथवे-नगरस्य विपण्यमूल्यस्य प्रायः ३९% भागः तस्य नियन्त्रित-सञ्चालन-सहायक-कम्पनीभ्यः आगच्छति, यथा तस्य बीमा-व्यापारः ऊर्जा-व्यापारः च एते परिचालनव्यापाराः बर्कशायर हैथवे इत्यनेन बहुवर्षेभ्यः संचालिताः सन्ति ते यथार्थतया दीर्घकालीननिवेशसञ्चालनानि सन्ति तथा च गैर-सञ्चालननिवेशवत् समयनिर्धारणस्य सम्भावना नास्ति।
उपर्युक्तद्वयं खण्डं बहिष्कृत्य शेषं प्रायः ३२% बफेट् इत्यस्य निवेशव्यापारः अस्ति । तेषु एप्पल्, बैंक् आफ् अमेरिका, अमेरिकन् एक्स्प्रेस्, कोका-कोला च सन्ति । बर्कशायर हैथवे इत्यस्य आकारं विचार्य बफेट् इत्यनेन निवेशार्थं बहवः स्टॉक्स् न चयनिताः, येषु अतीव एकाग्रता इति वक्तुं शक्यते । इदमपि निवेशदर्शनेषु अन्यतमम् अस्ति यत् सः प्रायः बोधयति यत् यदि भवान् स्टॉक्-चयनस्य निर्णयं करोति तर्हि भवान् न्यूनतया किन्तु अधिकसटीक-रणनीतिं स्वीकुर्यात्, भवान् येषु उद्योगेषु कुशलः अस्ति तस्य विषये गहनं शोधं कुर्यात्, कतिपयान् सीमित-स्टॉकान् च चिनुत
वस्तुतः गभीरं खननं कृत्वा ३०% लघुस्थानं निर्वाहयन् कतिपयानि उत्तमप्रदर्शनानि स्टॉक्स् अन्वेष्टुं एस एण्ड पी ५०० सूचकाङ्कं पराजयितुं एकमात्रं मार्गम् अस्ति । अन्येषु शब्देषु यदि बफेट् स्वस्य उत्तमं निवेशप्रदर्शनं निरन्तरं निर्वाहयितुम् इच्छति तथा च विपण्यं निरन्तरं पराजयितुं इच्छति तर्हि तस्य एतादृशान् स्टॉकान् चयनं कर्तव्यं ये विपण्यं बृहत् मार्जिनेन पराजयितुं शक्नुवन्ति, तथा च तुल्यकालिकरूपेण न्यूनबिन्दुषु क्रयणं उच्चबिन्दुषु विक्रयणं च कर्तव्यम्।
एकं उत्तमं उदाहरणं एप्पल् स्टॉक् अस्ति, यत् बर्कशायर हैथवे इत्यस्य पोर्टफोलियो मध्ये एकः भारीभारः अस्ति । २०१६ तमस्य वर्षस्य प्रथमत्रिमासे यदा एप्पल्-कम्पन्योः शेयर-मूल्यं ३० डॉलर-रूप्यकाणां समीपे आसीत् तदा बफेट्-इत्यनेन एप्पल्-समूहस्य स्टॉक्-मध्ये १ अरब-डॉलर्-निवेशस्य महत्त्वपूर्णः निर्णयः कृतः, यत् तत्कालीनस्य एप्पल्-कम्पन्योः परिसञ्चारित-विपण्यमूल्यानां प्रायः १% भागः आसीत् तदनन्तरं बफेट् क्रमेण स्वस्य स्थितिं वर्धयति स्म २०२४ तमे वर्षे प्रथमत्रिमासे बर्कशायर-हैथवे-संस्थायाः एप्पल्-संस्थायाः प्रायः ५.८% भागः आसीत् । अस्मिन् समये एप्पल्-कम्पन्योः शेयर-मूल्यं महत्त्वपूर्णतया वर्धितं यत् प्रतिशेयरं प्रायः २०० डॉलरं यावत् अभवत्, येन बफेट्-इत्यस्य उदारं प्रतिफलं प्राप्तम् । परन्तु २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे बफेट् इत्यनेन सहसा एप्पल्-समूहस्य शेयर्स् इत्यस्य धारणाम् ५०% न्यूनीकर्तुं निर्णयः कृतः, येन मार्केट् आश्चर्यचकितम् अभवत् । अस्मात् कार्यश्रृङ्खलातः एतत् द्रष्टुं न कठिनं यत् बफेट् न केवलं स्टॉक् चयनं करोति, अपितु प्रायः समयं च चयनं करोति । एकतः सः दीर्घकालीननिवेशस्य महत्त्वं बोधयति यथा, कोका-कोला, अमेरिकन् एक्स्प्रेस् इत्यादीनां स्टॉकानां धारणा दशकैः यावत् अस्ति परन्तु अपरतः बफेट् दीर्घकालीनेन प्रतिबन्धितः नास्ति investment philosophy and makes decisions to sell stocks निर्णयं कुर्वन् मा संकोचयन्तु, यदा इच्छन्ति तदा विक्रयन्तु।
बफेट् इत्यस्य शोधस्य अध्ययनस्य च माध्यमेन वयं महत्त्वपूर्णं निष्कर्षं प्राप्तुं शक्नुमः, अर्थात् अधिकांशजनानां कल्पनायाः अपेक्षया अधिकं कठिनं भवति यत् विपण्यं पराजयितुं एस एण्ड पी ५०० सूचकाङ्कात् उत्तमं निवेशप्रदर्शनं प्राप्तुं च शक्यते। कोऽपि साधारणः खुदरानिवेशकः, निवेशदलस्य ज्ञानं अनुभवं च, सूचनां वित्तीयलाभं च, दलालैः, बङ्कैः च सह सम्बन्धं वा न कृत्वा, बफेट् इत्यस्य तुलनीयः दूरम् अस्ति अतः विपण्यसूचकाङ्कात् अधिकं अतिरिक्तं प्रतिफलं प्राप्तुं प्रायः असम्भवम् । आत्मनः शत्रून् च ज्ञात्वा तथाकथितस्य अर्थः भवतः प्रत्येकं युद्धे विजयी भविष्यति। स्मार्टनिवेशकानां प्रथमं सोपानं यत् ग्रहीतव्यं तत् अस्ति यत् ते स्वस्य सामर्थ्यं दुर्बलतां च ज्ञात्वा स्वस्य सामर्थ्यं अधिकतमं कृत्वा दुर्बलतां परिहरन्तु, द्यूतक्रीडकस्य अपेक्षया तर्कसंगतनिवेशकः भवितुम् आग्रहं कुर्वन्तु।
(अयं लेखः केवलं लेखकस्य व्यक्तिगतदृष्टिकोणान् एव प्रतिनिधियति)
प्रतिवेदन/प्रतिक्रिया