समाचारं

गतत्रिमासे लुलुलेमोनस्य राजस्ववृद्धिः मन्दतां प्राप्तवती, चीनीयविपण्ये भण्डारस्य संख्या १३२ यावत् अभवत्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज शेल् फाइनेंस न्यूज (रिपोर्टर वाङ्ग जेन्झेन्) ३० अगस्त दिनाङ्के lululemon इत्यनेन २०२४ वित्तवर्षस्य द्वितीयत्रिमासिकपरिणामाः २८ जुलैपर्यन्तं प्रकाशिताः। रिपोर्टिंग् अवधिमध्ये लुलुलेमोन् इत्यनेन २.४ अरब अमेरिकी डॉलरस्य परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे ७% शुद्धलाभः ३९३ मिलियन अमेरिकी-डॉलर्-रूप्यकाणां वृद्धिः अभवत्, यत् वर्षे वर्षे १५% वृद्धिः अभवत्
चित्र/छायाचित्रं बीजिंग न्यूज शेल् वित्त संवाददाता वाङ्ग जेन्झेन्
अन्तर्राष्ट्रीयक्रीडाब्राण्ड्-समूहस्य दुर्बलवैश्विकविपण्य-उपभोगस्य पृष्ठभूमितः अस्मिन् वर्षे द्वितीयत्रिमासे लुलुलेमन्-नगरे राजस्ववृद्धौ अपि मन्दता अभवत् अन्येषां विदेशेषु क्रीडाब्राण्ड् "दिग्गजानां" सदृशं लुलुलेमोन् अपि चीनीयविपण्ये निरन्तरं स्वस्य उपस्थितिं वर्धयति ।
चित्र/छायाचित्रं बीजिंग न्यूज शेल् वित्त संवाददाता वाङ्ग जेन्झेन्
२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे लुलुलेमन्-नगरस्य उत्तर-अमेरिका-व्यापार-आयस्य वर्षे वर्षे १%, अन्तर्राष्ट्रीय-व्यापार-आयस्य वर्षे वर्षे २९% वृद्धिः अभवत्, चीन-व्यापार-राजस्वे वर्षे वर्षे ३४% वृद्धिः अभवत् चीनीयविपण्यम् अद्यापि लुलुलेमोनस्य राजस्ववृद्धिं द्रुततरं प्रादेशिकविपण्यम् अस्ति । लुलुलेमन् इत्यस्य मुख्यकार्यकारी केल्विन् मेक्डोनाल्ड् इत्यनेन अर्जन-आह्वानस्य मध्ये उक्तं यत्, "चीनी-बाजारे द्वितीयत्रिमासे दृढवृद्धिः अभवत् । वयं भण्डारेषु तथा च विभिन्नेषु ई-वाणिज्य-मञ्चेषु नूतनानां ग्राहकसमूहानां विस्तारं निरन्तरं कुर्मः, तथा च अभिनव-उत्पाद-श्रृङ्खलानां, ओम्नी-चैनलस्य उपयोगं कुर्मः संचालनप्रतिरूपं अद्वितीयं ब्राण्ड्-स्थापनं च नूतनान् ग्राहकान आकर्षयति” इति ।
चीनीयविपण्ये लुलुलेमोन् अस्य वर्षस्य आरम्भे एव डौयिन् ई-वाणिज्ये प्रवेशं कृतवान्, अपरपक्षे च अद्यापि भण्डारं उद्घाटयति । २०१६ तमस्य वर्षस्य अन्ते चीनदेशे प्रथमः भण्डारः उद्घाटितः अस्मिन् वर्षे द्वितीयत्रिमासे लुलुलेमन् इत्यनेन सप्तवर्षेभ्यः अधिकेषु चीनदेशे १३२ भण्डाराः उद्घाटिताः, येषु विश्वे ७२१ भण्डारेषु प्रायः १८% भागः अस्ति चीनदेशः एव विपण्यं यत्र अमेरिकीविपण्यस्य अतिरिक्तं लुलुलेमन्-नगरस्य भण्डारः अधिकः अस्ति ।
चित्र/छायाचित्रं बीजिंग न्यूज शेल् वित्त संवाददाता वाङ्ग जेन्झेन्
बीजिंग न्यूज शेल् फाइनेन्स् इति संवाददाता अवलोकितवान् यत् बीजिंग-शाङ्घाई-नगरयोः सर्वाधिकं लुलुलेमन्-भण्डारः अस्ति, यत्र प्रत्येकं २० तः अधिकाः भण्डाराः सन्ति । बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादिषु प्रथमस्तरीयनगरेषु अतिरिक्तं लुलुलेमन् नानजिङ्ग्, चोङ्गकिङ्ग्, हाङ्गझौ, निङ्गबो, क्वान्झौ, किङ्ग्डाओ, नान्टोङ्ग, जिन्हुआ इत्यादिषु नगरेषु अपि विस्तारं कुर्वन् अस्ति
यद्यपि द्वितीयत्रिमासे राजस्ववृद्धिः मन्दतां प्राप्तवती तथापि लुलुलेमोनस्य सकललाभमार्जिनं वर्षे वर्षे ०.८ प्रतिशताङ्केन वर्धयित्वा ५९.६% अभवत् । लुलुलेमोनस्य मुख्यवित्तीयपदाधिकारिणी मेघन फ्रैङ्क् इत्यस्याः कथनमस्ति यत्, "यथा यथा वयं वर्षस्य उत्तरार्धे प्रविशामः तथा तथा दीर्घकालीनवृद्ध्यर्थं रणनीतिकनिवेशेषु ध्यानं दत्त्वा अस्माकं निकटकालीनप्राथमिकतासु ध्यानं निरन्तरं दास्यामः।
लुलुलेमोनः भविष्यवाणीं करोति यत् २०२४ वित्तवर्षस्य तृतीयत्रिमासे कम्पनीयाः शुद्धराजस्वं २.३४० अरब अमेरिकीडॉलर् तः २.३६५ अमेरिकीडॉलर् यावत् भविष्यति, यत् वित्तवर्षे २०२४ मध्ये शुद्धराजस्वं १०.३७५ अमेरिकी डॉलरपर्यन्तं भविष्यति १०.४७५ अब्ज अमेरिकीडॉलर् ८% तः ९% पर्यन्तं वृद्धिः, कम्पनी पूर्वं वित्तवर्षे १०.७ बिलियन डॉलरतः १०.८ बिलियन डॉलरपर्यन्तं शुद्धराजस्वस्य पूर्वानुमानं कृतवती ।
सम्पादक ली झेंग
मु क्षियाङ्गटोङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया