समाचारं

पूर्वं द्वयोः प्रकाशविद्युत्नेतृयोः लाभप्रदयोः वर्षस्य प्रथमार्धे ८ अर्बाधिकं हानिः अभवत्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमियन न्यूज रिपोर्टर>मा युएरन

गतवर्षस्य प्रथमार्धे लाभप्रदौ प्रकाशविद्युत्नेतृद्वयम् अस्मिन् वर्षे प्रथमार्धे महतीं हानिः अभवत् ।

8३० मार्च दिनाङ्के सायं लॉन्गी ग्रीन एनर्जी (६०१०१२.एसएच) इत्यनेन घोषितं यत् वर्षस्य प्रथमार्धे ३८.५२९ अरब युआन् राजस्वं प्राप्तवान्, यत् वर्षे वर्षे ४०.४१% न्यूनता अभवत् सूचीकृता कम्पनी -५.२४३ अरब युआन् आसीत् । गतवर्षस्य अस्मिन् एव काले कम्पनीयाः शुद्धलाभः ९.१७८ अरब युआन् आसीत् ।

tongwei co., ltd. (600438.sh), अन्यः प्रमुखः प्रकाशविद्युत् नेता, वर्षस्य प्रथमार्धे 43.797 अरब युआन परिचालन आयः आसीत्, यत् वर्षे वर्षे 40.87% न्यूनता अभवत् सूचीकृता कम्पनी -३.१२९ अरब युआन् आसीत् । गतवर्षे अस्मिन् एव काले अस्य शुद्धलाभः १३.२७ अरब युआन् आसीत् ।

प्रकाशविद्युत्-डाउन-चक्रे बृहत्तराः कम्पनयः अधिकं प्रभाविताः भविष्यन्ति । २०२३ तमस्य वर्षस्य प्रथमार्धे लोङ्गी ग्रीन एनर्जी तथा टोङ्ग्वेई कम्पनी लिमिटेड् च प्रकाशविद्युत् उद्योगे सर्वाधिकं लाभप्रदौ कम्पनौ आस्ताम्, यत्र कुललाभः २२.४४८ अरब युआन् आसीत् अस्मिन् वर्षे प्रथमार्धे कुलहानिः ८.३७२ अरब युआन् अभवत् ।

अस्मिन् वर्षे प्रथमत्रिमासे सिलिकॉन् वेफर-घटकयोः अग्रणी-संस्थायाः longi green energy इत्यस्य २.३५ अरब-युआन्-रूप्यकाणां हानिः अभवत्, द्वितीयत्रिमासे २.८९३ अरब-युआन्-रूप्यकाणां हानिः अभवत्

वर्षस्य प्रथमार्धे longi green energy उद्योगशृङ्खलामूल्यानां निरन्तरं तीव्रक्षयस्य कारणेन फसति स्म तथा च इन्वेण्ट्री हानिकारकस्य कुलप्रावधानं ५.७८४ अरब युआन् आसीत्, तदतिरिक्तं इन्वेण्ट्री अवमूल्यनस्य पुनर्विक्रयस्य प्रावधानं ४.३७५ आसीत् अरब युआन्, यत् अन्ततः कम्पनीयाः लाभं प्रायः १.४१ अरब युआन् इत्येव प्रभावितं कृतवान् ।

अस्मिन् एव काले कम्पनी ४४.४४ जीडब्ल्यू (२१.९६ जीडब्ल्यू बाह्यविक्रयणं) प्राप्तवती, यस्य एशिया-प्रशांतक्षेत्रे विक्रयः १४०% अधिकं वर्धितः; वर्षे वर्षे ।

longi green energy अद्यापि bc प्रौद्योगिक्याः अनुसंधानविकासस्य अनुप्रयोगस्य च विषये केन्द्रितः अस्ति । कम्पनी मन्यते यत् औद्योगिकपरिदृश्ये यत्र उद्योगस्य आपूर्तिपक्षे सजातीयप्रतिस्पर्धा तीव्रताम् अवाप्नोति, तत्र उत्पाददक्षता, परिदृश्याधारितः, भेदः च इन्क्रान्तिभङ्गस्य कुञ्जी अभवत्

एचपीबीसी २.० बैटरी प्रौद्योगिक्याः आधारेण लॉन्गी ग्रीन एनर्जी इत्यनेन केन्द्रीकृतबाजारस्य कृते द्विमुखमॉड्यूल् उत्पादः hi-mo 9 इति प्रक्षेपणं कृतम् specification.the module conversion efficiency jumped to 24.43% , द्विपक्षीयदरः 70% अतिक्रमयति, तथा च दरारविरोधी क्षमता 80% वर्धिता अस्ति।

कम्पनी मन्यते यत् उपरि उल्लिखितानां उत्पादानाम् तापमानगुणकस्य, क्षीणीकरणस्य, विषमप्रकाशविकिरणप्रतिरोधस्य च दृष्ट्या topcon उत्पादानाम् अपेक्षया स्पष्टलाभाः सन्ति वितरित-उत्पादानाम् दृष्ट्या तस्य hi-mo x6 max उत्पादघटकानाम् सामूहिक-उत्पादन-रूपान्तरण-दक्षता २३.३% यावत् वर्धिता ।

longi green energy इत्यस्य n-प्रकारस्य terra सिलिकॉन वेफराः सामूहिक-उत्पादने प्रविष्टाः सन्ति, तथा च बैटरी-पक्षेण गुणवत्ता-दक्षता-सुधारस्य सत्यापनम् अस्ति, यथा xixian new district phase i इत्यादीनां bc-द्वितीय-पीढी-परियोजनानां निर्माणेन, क्षमता-परिवर्तनेन च 12.5 gw बैटरी तथा tongchuan 12 gw बैटरी इत्येतयोः वार्षिकं उत्पादनं यथा यथा परियोजना प्रगच्छति तथा तथा hpbc 2.0 उत्पादाः २०२४ तमस्य वर्षस्य अन्ते बृहत्परिमाणेन प्रक्षेपिताः भविष्यन्ति

अपेक्षा अस्ति यत् longi green energy इत्यस्य bc उत्पादनक्षमता २०२५ तमस्य वर्षस्य अन्ते ७० gw यावत् भविष्यति (यस्य hpbc 2.0 उत्पादनक्षमता २०२६ तमस्य वर्षस्य अन्ते यावत् तस्य घरेलुबैटरी आधारः सर्वाणि bc उत्पादेषु प्रवासयितुं योजनां करोति

विदेशेषु विपण्येषु longi green energy इत्यनेन उक्तं यत् उत्तर-अमेरिकायां माल-वाहनस्य कृते सुचारु-सीमाशुल्क-निकासी प्राप्ता, अमेरिका-देशे तस्य 5gw-मॉड्यूल्-कारखानम् आधिकारिकतया उत्पादनार्थं स्थापितं, उत्तर-अमेरिकायां व्यावसायिक-विकासाय दृढं समर्थनं प्रदाति

सिलिकॉन् सामग्रीषु बैटरीषु च अग्रणीरूपेण द्वितीयत्रिमासे टोङ्ग्वेई इत्यस्य हानिः प्रथमत्रिमासे प्रायः त्रिगुणा आसीत् । प्रथमत्रिमासे कम्पनीयाः हानिः ७८७ मिलियन युआन् आसीत्, यस्य विस्तारः द्वितीयत्रिमासे २.३४३ अरब युआन् यावत् अभवत् ।

वर्तमान समये tongwei co., ltd. इत्यस्य उच्चशुद्धतायाः स्फटिकीयसिलिकनस्य वार्षिकं उत्पादनक्षमता 650,000 टनतः अधिका अस्ति, सौरकोशिकानां वार्षिकं उत्पादनक्षमता 95 gw, तथा च 75 gw मॉड्यूलस्य वार्षिकं उत्पादनक्षमता अस्ति

वर्षस्य प्रथमार्धे टोङ्ग्वेई कम्पनी लिमिटेड् इत्यनेन उच्चशुद्धतायाः स्फटिकीयसिलिकनस्य २२८,९०० टनविक्रयः प्राप्तः, यत् वर्षे वर्षे २८.८२% वृद्धिः अभवत् एन-प्रकारस्य अनुपातस्य महत्त्वपूर्णवृद्धेः पृष्ठभूमितः वर्तमानकाले स्फटिकीयसिलिकनस्य प्रति-एककं व्यापकशक्ति-उपभोगः ५० डिग्रीतः न्यूनः अभवत्, सिलिकॉन्-उपभोगः च १.०४kg/kg-si इत्यस्मात् न्यूनः अभवत् .

बैटरीक्षेत्रे कम्पनी ३५ जीडब्ल्यू-अधिकं बैटरीविक्रयं सम्पन्नवती (स्वयं-उपयोगं च सहितम्), यत् मूलतः वर्षे वर्षे समानम् आसीत् ।

गतवर्षे, tongwei co., ltd. इत्यनेन उद्योगे अग्रणीः भूत्वा बृहत्-परिमाणेन perc उत्पादनक्षमता परिवर्तनं उन्नयनं च कार्यं प्रारब्धम् वर्तमानकाले, प्रायः 38 gw perc उत्पादनक्षमता पूर्णतया परिवर्तिता अस्ति, तथा च tnc बैटरी मासिकं उत्पादनं अधिकं भवति ८०% तः अधिकम् । तदतिरिक्तं मेशान्-नगरे कम्पनीयाः १६ जीडब्ल्यू नूतन-टीएनसी-बैटरी-उत्पादन-क्षमता कार्यान्विता अस्ति, तथा च २५ जीडब्ल्यू-द्वय-धारा-टीएनसी-उत्पादन-क्षमता वर्षस्य अन्ते पूर्वं पूर्णतया कार्यान्वितुं शक्नोति, तावत्पर्यन्तं तस्य टीएनसी बैटरी उत्पादनक्षमता १०० जीडब्ल्यू अधिका भविष्यति ।

वर्षस्य प्रथमार्धे टोङ्ग्वेई कम्पनी लिमिटेड् इत्यनेन १८.६७ जीडब्ल्यू मॉड्यूलविक्रयणं प्राप्तम्, यत् वर्षे वर्षे १०८.३६% वृद्धिः अभवत् । कम्पनीयाः कथनमस्ति यत् विदेशेषु घटकबाजारे विद्यमानविपणानाम् एकीकरणस्य आधारेण दक्षिण आफ्रिका, संयुक्त अरब अमीरात इत्यादीनां नूतनानां विपणानाम् विकासः कृतः, तथा च amea power in इत्यादिभ्यः सुप्रसिद्धविदेशीयग्राहकेभ्यः घटकादेशाः क्रमशः प्राप्ताः दक्षिण आफ्रिका, स्पेनदेशे बायवा, रोमानियादेशे च glodeni solar इति ।

जूनमासस्य अन्ते टोङ्ग्वेई कम्पनी लिमिटेड् इत्यनेन कुलम् ५४ प्रकाशविद्युत्संस्थानानि निर्मिताः, येन ग्रिड्-सम्बद्धा स्थापिता क्षमता ४.३९ जीडब्ल्यू अभवत् किलोवाट्-घण्टाः यावत् १८ लक्षटनपर्यन्तं कार्बन-उत्सर्जनस्य न्यूनीकरणं प्राप्तवान् ।

tongwei co., ltd. इत्यस्य उत्पादनक्षमतायोजनायाः अनुसारं अपेक्षा अस्ति यत् अस्य उच्चशुद्धतायाः स्फटिकीयसिलिकॉनस्य उत्पादनक्षमता 800,000-1 मिलियन टनपर्यन्तं भविष्यति, सौरकोशिकानिर्माणक्षमता 130-150gw यावत् भविष्यति, घटकोत्पादनक्षमता च प्राप्स्यति २०२४ तः २०२६ पर्यन्तं ८०-१००gw ।

वर्षस्य प्रथमार्धे विभिन्नसम्पत्त्याः हानिप्रावधानानाम् कारणात् टोङ्ग्वेई कम्पनी लिमिटेड् इत्यस्य कुललाभः २.३७ अरब युआन् न्यूनः अभवत्, सूचीकृतकम्पन्योः भागधारकाणां कृते कारणीभूतः शुद्धलाभः १.५२७ अरब युआन् न्यूनः अभवत्

स्वस्य अर्धवार्षिकप्रतिवेदनेषु न तु लोङ्गी ग्रीन एनर्जी न च टोङ्ग्वेई इत्यनेन प्रत्येकस्य खण्डस्य उद्योगखण्डाः, उत्पादराजस्वस्य अनुपातः, सकललाभमार्जिनः इत्यादीनि विवरणानि प्रकटितानि

प्रतिवेदन/प्रतिक्रिया