समाचारं

अमेरिका, जापानदेशः, जर्मनीदेशः च कारानाम् "व्यापारं" कथं कुर्वन्ति ?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[अमेरिका, जापान, जर्मनी च देशेषु ग्लोबल टाइम्स् विशेषसंवाददाता फेङ्ग यारेन्, पान क्षियाओडुओ आओकी च] सम्पादकस्य टिप्पणी: २०२४ तमस्य वर्षस्य उत्तरार्धात् आरभ्य देशे सर्वत्र वाहनस्य “व्यापार-प्रवेश”-नीतिः त्वरिता अस्ति विश्वस्य बृहत्तमः वाहननिर्माता, उपभोक्ता, निर्यातकः च इति नाम्ना चीनदेशे वाहनानां अप्रतिमं प्रचुरं च आपूर्तिः अस्ति । “पुराण-नवस्य” तरङ्गस्य अन्तर्गतं अमेरिका-जापान-युरोप-देशेषु विकसित-वाहन-विपण्येषु सेकेण्ड-हैण्ड्-कार-नियन्त्रणस्य अनुभवः अस्माकं कृते सन्दर्भः भवितुम् अर्हति

अमेरिकी-वाहन-पुनःप्रयोग-उद्योगः विशालः परिपक्वः च अस्ति

कीवर्ड : विकसित सेकेण्ड हैण्ड कार व्यापार श्रृङ्खला

अन्तिमेषु वर्षेषु अमेरिकादेशे नूतनकारानाम् वार्षिकविक्रयमात्रा प्रायः १६ मिलियनं भवति, यदा तु प्रयुक्तकारानाम् वार्षिकविक्रयमात्रा ४ कोटिरूप्यकाणां परिधिः एव अस्ति, यत् अमेरिकीवाहनविपण्ये प्रयुक्तकारानाम् महत्त्वपूर्णस्थानं प्रकाशयति

"चक्रेषु स्थितः देशः" इति नाम्ना, संयुक्तराज्ये विशालः सेकेण्ड्-हैण्ड्-कार-प्रसंस्करण-बाजारः एकस्य विशालस्य परिपक्वस्य च कार-पुनःप्रयोग-व्यापार-जालस्य समर्थनं करोति, यत्र कार-पुनःप्रयोगः, पुनर्निर्माणं, भागानां कार-शरीराणां च निष्कासनं च भवति designed to maximize प्रयुक्तकारानाम् उपयोगमूल्यं अधिकतमं कुर्वन्तु।

प्रायः पुरातनकारस्य विच्छेदनेन प्रक्रिया आरभ्यते, यदा यानं निश्चितं वयः प्राप्नोति तदा तस्य स्वामिना कारपुनर्प्रयोगकर्त्रे अथवा "कार-उद्धार-यार्ड"-इत्यत्र प्रेष्यते अत्र वाहनानां सावधानीपूर्वकं विच्छेदनं भवति, बहुमूल्यं घटकं च नवीनीकरणं कृत्वा सेकेण्डहैण्ड् भागरूपेण विक्रीयते । अन्येषां कारानाम् मरम्मतार्थं बहुमूल्यं इञ्जिनं, संचरणं च पुनः उपयुज्यते । कारस्य अवशिष्टा संरचना, यत्र बहूनां धातुः अपि अस्ति, तत् स्क्रैप् इस्पातरूपेण पुनः प्रयुक्तं भवति । सम्प्रति अमेरिकादेशे पुनःप्रयुक्तस्य इस्पातस्य बृहत्तमेषु स्रोतेषु वाहनपुनःप्रयोगोद्योगः अन्यतमः अभवत् । इस्पात-एल्युमिनियम-ताम्र-धातुः सहितं वाहनस्य ८६% भागं द्रवीकृत्य पुनः उपयोगः भवति ।

अस्मिन् क्रमे अमेरिकन-वाहन-पुनःप्रयोग-विशालकायः एलकेक्यू-संस्था महत्त्वपूर्णां भूमिकां निर्वहति । उत्तर अमेरिकायां पुनःप्रयुक्तानां वाहनभागानाम् एकः प्रमुखः आपूर्तिकर्ता इति नाम्ना एलकेक्यू तथा तत्सम्बद्धाः कम्पनयः न केवलं वाहनविघटनसेवाः प्रदास्यन्ति, अपितु विशालक्षेत्रं व्याप्य lkq पुरातनकारानाम् प्रसंस्करणस्य विक्रयस्य च उत्तरदायी भवन्ति संयुक्तराज्यस्य अनेकाः क्षेत्राणि , स्क्रैप् कार भण्डारणयार्डम्।

परन्तु सर्वाणि प्रयुक्तानि काराः पुनःप्रयोगस्य यार्ड्-मध्ये न निर्यातितानि भविष्यन्ति । यदि भवान् केवलं यात्रीकारानाम् विचारं करोति तर्हि सा संख्या १४ वर्षाणि यावत् कूर्दति, यदा तु नूतनकारस्य औसत आयुः सप्तवर्षपर्यन्तं भवति । उत्तमस्थितौ सेकेण्ड्-हैण्ड्-काराः सामान्यतया पुनः विक्रीयन्ते नूतनकारस्य अर्धं मूल्यम्। यतः अमेरिकादेशस्य अनेकेषु राज्येषु मार्गे कारानाम् आयुः प्रतिबन्धः नास्ति, अतः १५०० डॉलरमूल्यं प्रयुक्तं वाहनम् अनेकेषां न्यूनावस्थायाः परिवाराणां कृते अतीव आकर्षकं भवति सम्प्रति कार्वाना, व्रूम इत्यादीनि ऑनलाइन-कार-विक्रय-मञ्चानि अमेरिकन-उपभोक्तृणां कृते प्रयुक्त-कार-क्रयण-विक्रयण-चैनेल्-मध्ये वर्तन्ते कार-क्रेतारः अमेजन-इत्यादिषु ई-वाणिज्य-मञ्चेषु शॉपिङ्ग-करणवत् कार-क्रयणं कर्तुं शक्नुवन्ति

सुविकसिता प्रयुक्तकारप्रमाणीकरणप्रणाली अमेरिकीप्रयुक्तकारविपण्यस्य समृद्धेः अन्यत् कारणम् अस्ति । सर्वप्रथमं, विपण्यां द्वितीयहस्तकारं क्रेतुं पूर्वं कारस्वामिनः प्रायः पञ्जीकृतकारस्य वाहन-इतिहास-रिपोर्ट्-परीक्षणार्थं तृतीयपक्ष-प्रमाणीकरण-एजेन्सी-कारफैक्स-इत्यत्र प्रवेशं कुर्वन्ति द्वितीयं, अधिकांशस्य अमेरिकनकारब्राण्डस्य विक्रेतारः प्रमाणितपूर्वस्वामित्वयुक्तानि वाहनानि प्रदास्यन्ति येषां निरीक्षणं कारखानेन कृतम् अस्ति तथा च अधिकविश्वसनीयः वारण्टी-अभिलेखः अस्ति

अमेरिकी-प्रयुक्तकार-बाजारे लेनदेन-मात्रायां अन्तिमेषु वर्षेषु महती वृद्धिः अभवत् यतः नूतन-विपण्य-क्रीडकानां मध्ये मूल्य-प्रतिस्पर्धा, महामारी-काले वैश्विक-आपूर्ति-शृङ्खला-अभावेन च बहूनां ग्राहकाः नूतनानां वाहनानां क्रयणं कर्तुं असमर्थाः अभवन् २०२१ तमे वर्षे अर्धचालकानाम् अभावेन वैश्विकनवकारस्य अपर्याप्तं उत्पादनं जातम्, अमेरिकी-सेकेण्ड्-हैण्ड्-कार-विपण्ये अपि अभावः अभवत् तथ्याङ्कानि दर्शयन्ति यत् अमेरिकादेशे सेकेण्डहैण्ड्-कारानाम् औसतविक्रयमूल्यं २०२१ तमे वर्षे २६,७०० अमेरिकी-डॉलर्-पर्यन्तं कूर्दितवान्, यत् २०२० तमे वर्षे अपेक्षया ४,००० अमेरिकी-डॉलर्-अधिकं अधिकम् अस्ति, तस्मिन् वर्षे नूतनकारानाम् औसतविक्रयमूल्यस्य प्रायः ७०% अपि प्राप्तवान् .

अमेरिकीदेशः पुरातनकारानाम् अन्यः उपायः निर्यातयति । अन्तर्राष्ट्रीयव्यापारप्रशासनस्य अनुसारं प्रतिवर्षं कोटिकोटि अमेरिकीप्रयुक्तकाराः विदेशेषु निर्यातिताः भवन्ति । एतानि वाहनानि प्रायः अमेरिकादेशे नीलाम्यां विक्रीय ततः समुद्रं प्रति निर्यातयन्ति, येन नाइजीरिया-मेक्सिको- इत्यादिषु प्रमुखेषु आयातकेषु देशेषु "द्वितीयजीवनं" भवति (फेङ्ग यारेन्) ९.

जापानस्य द्वितीयहस्तकारविक्रयणं “निलामव्यवस्था” कार्यान्वितं करोति ।

कीवर्ड : आधिकारिक संघ समर्थन

जापानदेशे नूतनं वाहनं दुर्लभतया एव तस्य क्रेतुः स्क्रैप् इत्यस्य स्तरं यावत् चाल्यते । जापानमोटरवाहननिरीक्षणपञ्जीकरणसूचनासङ्घस्य आँकडानुसारं अधिकांशः कारक्रेतारः १० वर्षाणाम् अन्तः नूतनं कारं क्रीणन्ति। नूतनकारस्य क्रयणस्य १ वर्षस्य, ३ वर्षस्य, ५ वर्षस्य, ७ वर्षस्य, १० वर्षस्य च अन्तः नूतनं कारं प्रतिस्थापयन्तः उपभोक्तृणां अनुपातः क्रमशः १%, १०%, १९%, १८%, २८% च भवति एकं कारं ७.१ वर्षाणि भवति । तेषु वाहनकरस्य शुल्कस्य च समायोजनं एकं प्रमुखं कारकं यत् जापानीजनाः कारं प्रति परिवर्तनं कर्तुं प्रेरयति । "ग्लोबल टाइम्स्" इत्यस्य एकः विशेषः संवाददाता केचन गणनाः अकरोत् : नूतनकारस्य क्रयणस्य १३ वर्षाणाम् अनन्तरं वार्षिकमोटरवाहनकरः, वाहननिरीक्षणकाले भुक्तः मोटरवाहनभारकरः च परिवर्तते। मोटरवाहनकरः १५% वर्धितः, वाहनभारकरः च ४,१०० येन् तः ५,७०० येन् प्रति ५०० किलोग्रामपर्यन्तं वर्धितः (१०० येन् प्रायः ४.९ युआन्) अस्मिन् समये तस्य स्थाने नूतनकारेन प्रतिस्थापनं व्यय-प्रभावी न स्यात् ।

उन्नयनस्य उन्नयनस्य च निरन्तरं माङ्गल्याः कारणात् जापानी-सेकेण्ड-हैण्ड्-कार-विपण्ये वृद्धि-प्रवृत्तिः निरन्तरं दृश्यते । २०२३ तमे वर्षे जापानदेशे प्रयुक्तकारानाम् खुदराविक्रयः प्रायः २६०१ मिलियन यूनिट् भविष्यति, यत्र औसतक्रयणराशिः १.६२८ मिलियन येन् भविष्यति । अस्मिन् वर्षे अपि एषा गतिः निरन्तरं वर्तते, जापानी-उद्योग-सङ्घैः प्रासंगिकैः आँकडानां अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे जापानदेशे जापानी-कार-द्वारा आँकडानां मिथ्याकरणस्य कारणेन गतवर्षस्य समानकालस्य तुलने १३% न्यूनता अभवत् कम्पनीनां तथा अस्थायीरूपेण मालवाहनस्य निलम्बनम्। नवीनकारविक्रयस्य मन्दतायाः, येनस्य अवमूल्यनस्य च कारणेन जापानदेशे प्रयुक्तकारानाम् औसतव्यवहारमूल्ये जूनमासे गतवर्षस्य समानमासस्य तुलने १४.२% वृद्धिः अभवत्, यत् अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् संकुचितस्य नूतनकारविपण्यस्य प्रतिक्रियारूपेण जापानीवाहननिर्मातृणां स्वामित्वं धारयन्तः विक्रेतारः स्वस्य प्रयुक्तकारस्य विक्रयस्थानानि वर्धितवन्तः, नूतनकारविक्रये प्रयुक्तकारानाम् व्यापारमूल्यं वर्धयित्वा ग्राहकानाम् आकर्षणं कृतवन्तः

घरेलुविपण्यस्य अतिरिक्तं जापानीयानां प्रयुक्तकारानाम् अन्तर्राष्ट्रीयव्यापारे अपि व्यापकः प्रभावः भवति । २०१५ तमे वर्षात् जापानदेशस्य प्रयुक्तकारनिर्यातः प्रतिवर्षं प्रायः १२ लक्षं यूनिट् इति स्थिरः अभवत्, बहुवर्षेभ्यः प्रयुक्तकारनिर्यातस्य विश्वविजेता च अस्ति । जापानस्य प्रयुक्तकारनिर्यातसङ्घस्य कार्यकारीनिदेशकः जापानस्य जी-७ होल्डिङ्ग्स् समूहस्य मुख्यकार्यकारी च जियाङ्ग जिंगयी पत्रकारैः उक्तवान् यत् जापानस्य प्रयुक्तकारनिर्यातस्य आरम्भः प्रथमवारं १९७० तमे दशके अभवत् तदानीन्तनः पद्धतिः तुल्यकालिकरूपेण पुरातनः आसीत् । १९९६ तमे वर्षे जापानदेशस्य वाणिज्यमन्त्रालयेन सेकेण्ड्-हैण्ड्-कार्स् (used cars) निर्यातसङ्घस्य स्थापना अभवत् । प्रारम्भे वाहननिर्मातृभ्यः केचन मेरुदण्डाः चयनं कृत्वा सर्वकारेण अस्य संघस्य गठनं कृतम् । विपण्यस्य परिपक्वतायाः अनन्तरं निर्यातकाः संघस्य मेरुदण्डः भवन्ति । निर्यातितजापानीप्रयुक्तकाराः संघेन प्रदत्तं गुणवत्तास्तरप्रमाणपत्रं उत्तीर्णं भवितुमर्हन्ति, यत् जापानीवाहनउद्योगात् "गुणवत्तासमर्थनं" प्राप्तस्य वाहनस्य बराबरम् अस्ति

सम्प्रति जापानस्य प्रयुक्तकारविक्रयः "निलामप्रणाली" कार्यान्वयति । यद्यपि चीनदेशस्य द्वितीयहैण्डकारनिर्यातस्य तीव्रवृद्धेः आव्हानस्य सामनां कृत्वा अन्तिमेषु वर्षेषु केचन अन्तर्राष्ट्रीयव्यापारव्यावसायिकाः अवदन् यत् दक्षिणकोरिया, चीन अथवा यूरोपे अमेरिकादेशे च द्वितीयहैण्डकारस्य ऑनलाइननिलामविपण्यम् अद्यापि पूर्णतया न अभवत् स्थापिताः, तथा च जापानीजनाः सामान्यतया कारचालनकाले अधिकं सावधानाः भवन्ति तदतिरिक्तं जापानस्य मार्गस्य स्थितिः तुल्यकालिकरूपेण आदर्शः अस्ति, यत्र न्यूनः चरममौसमः मूलतः च उत्तमवाहनस्थितिः अस्ति एते जापानीयानां प्रयुक्तकारानाम् लाभाः सन्ति । (pan xiaoduo) ९.

जर्मनीदेशस्य द्वितीयहस्तविद्युत्कारानाम् “व्यापारः” आव्हानानां सम्मुखीभवति

कीवर्ड : महत्

जर्मनीदेशे प्रयुक्तकारस्य निष्कासनं कारस्वामिनः दायित्वम् अस्ति । पुरातनयानानां कृते ये पुनः सम्यक् न प्रचलन्ति, तेषां कृते कारस्वामिनः तान् पुनः प्रयोक्तव्याः । जर्मन-आटोमोबाइल-क्लबस्य एडीएसी-संस्थायाः एकः कर्मचारी ग्लोबल-टाइम्स्-पत्रिकायाः ​​विशेष-सम्वादकं प्रति अवदत् यत् ये कार-स्वामिनः स्वस्य पुरातन-कारं मार्गस्य पार्श्वे पातयन्ति, तेषां कृते शत-यूरो-अधिकं दण्डः भविष्यति "जर्मनीदेशस्य द्वितीयहस्तकारैः सह व्यवहारस्य पद्धतिः अस्ति यत् कारस्वामिनः स्वयमेव तान् विपण्यां विक्रेतुं शक्नुवन्ति, अथवा कारव्यापारिणः 'नवीनकारैः व्यापारं कर्तुं शक्नुवन्ति।'" जर्मनीदेशस्य बर्लिननगरस्य कारव्यापारिणः प्रमुखः वोल्फ् , इति ग्लोबल टाइम्स् इति पत्रिकायाः ​​विशेषसमाचारपत्रेण उक्तम्। सेकेण्ड्-हैण्ड्-कार-मञ्चस्य ऑटोस्काउट् २४ इत्यस्य सर्वेक्षणस्य अनुसारं जर्मन-कार-क्रेतॄणां प्रायः ८०% जनाः "ट्रेड-इन्" इति स्वस्य प्राधान्य-कार-क्रयण-पद्धतिं मन्यन्ते वुल्फ् इत्यस्य कारविक्रयभण्डारः सम्प्रति विज्ञापनं करोति यत् ये ग्राहकाः मर्सिडीज-बेन्ज् ई-क्लास् टी सेडान्-वाहनं क्रियन्ते ते न केवलं स्वस्य पुरातनकारस्य व्यापारं कर्तुं शक्नुवन्ति, अपितु १५०० यूरो-रूप्यकाणां बोनस् अपि प्राप्नुवन्ति भण्डारे परामर्शं कुर्वती ग्राहकः रेना पत्रकारैः अवदत् यत् सा "पुराण-नव" मॉडलस्य उपयोगेन कारक्रयणार्थं विचारयति, येन न केवलं कारक्रयणव्ययस्य रक्षणं भविष्यति, अपितु द्वितीयं नियन्त्रयितुं कष्टं न्यूनीकरिष्यते -हस्तकाराः स्वयमेव।

जर्मनीदेशस्य "कार पिक्चर" इति प्रतिवेदनानुसारं यथा यथा विद्युत्वाहनानां लोकप्रियता त्वरिता भवति तथा तथा जर्मनीदेशस्य सेकेण्डहैण्ड् विद्युत्वाहनानां विपण्यं २०२२ तमे वर्षात् प्रायः त्रिगुणं जातम् परन्तु जर्मनीदेशस्य बहवः कारव्यापारिणः सेकेण्डहैण्ड् विद्युत्वाहनानां क्रयणस्य विषये नकारात्मकदृष्टिकोणं धारयन्ति । वोल्फ् इत्यनेन व्याख्यातं यत् बृहत्तमा समस्या अस्ति यत् विपण्यां द्वितीयहस्तविद्युत्वाहनानि न ज्ञायते, येन एतेषां वाहनानां विक्रयणं कठिनं भवति जर्मनीसङ्घीयसर्वकारेण गतवर्षस्य अन्ते विद्युत्वाहनविक्रयणस्य अनुदानं स्थगितस्य अनन्तरं विपण्यमागधा न्यूनीभूता अस्ति। जर्मनव्यापारपत्रिकायाः ​​kfz-betrieb इत्यस्य सर्वेक्षणे ज्ञातं यत् द्वितीयतृतीयाधिकाः कारविक्रेतारः ग्राहकेभ्यः सेकेण्डहैण्ड् विद्युत्कारं स्वीकुर्वितुं न इच्छन्ति।

सेकेण्ड् हैण्ड् विद्युत्काराः अपि महत् मूल्यं भवन्ति । रिपोर्टरस्य मित्रं हेनरी अद्यैव जर्मन-ब्राण्ड्-इत्यस्य सेकेण्ड-हैण्ड्-विद्युत्-कारस्य आडम्बरं गृहीतवान्, परन्तु अन्ततः क्रय-योजनां त्यक्तवान् । अनेकेषां कारव्यापारिणां परामर्शं कृत्वा सः अवाप्तवान् यत् द्वितीयहस्तविद्युत्कारस्य मूल्यं तस्य कल्पितात् दूरम् अधिकम् अस्ति । ऑटोस्काउट् २४ इत्यस्य सर्वेक्षणस्य अनुसारं जूनमासे अस्य सेकेण्ड् हैण्ड् इलेक्ट्रिक् कारस्य औसतमूल्यं ३०,०७७ यूरो आसीत्, यत् तस्यैव मॉडलस्य सेकेण्ड् हैण्ड् इन्धनसंस्करणस्य अपेक्षया ४,००० यूरो अपि महत्तरम् आसीत् बैटरी गुणवत्ता अपि कारणम् अस्ति । हेनरी इत्यनेन उक्तं यत् बैटरी विद्युत्वाहनानां मूलघटकः अस्ति, यद्यपि अधिकांशनिर्मातारः अष्टवर्षीयं बैटरीवारण्टीं ददति तथापि सः बैटरीणां "स्वास्थ्यं" न जानाति स्म

जर्मनीदेशस्य कुलपतिः श्कोल्ज् इत्यनेन २०२१ तमस्य वर्षस्य डिसेम्बरमासे घोषितं यत् २०३० तमवर्षपर्यन्तं जर्मनीदेशस्य मार्गेषु १५ मिलियनं विद्युत्वाहनानि भवेयुः इति । जर्मन-देशस्य वाहन-अर्थशास्त्रज्ञः केसेल्-इत्यनेन पत्रकारैः उक्तं यत्, सम्यक् कार्यं कुर्वन्तं सेकेण्ड्-हैण्ड्-विद्युत्-वाहन-विपण्यं विना एतत् लक्ष्यं यूटोपिया-रूपेण भविष्यति इति केसेल् इत्यनेन उक्तं यत् जर्मनीदेशस्य कारनिर्मातारः प्रयुक्तविद्युत्कारविपण्यस्य समर्थनार्थं विशेषयोजनानि स्वीकुर्वन्ति। भविष्ये जर्मनीदेशः द्वितीयकविद्युत्वाहनानां विक्रय-पुनःप्रयोगजालस्य अधिकं सुधारं करिष्यति । (आओकि) ९.