समाचारं

मीडिया : टेस्ला वार्नर् ब्रदर्स हॉलीवुड् स्टूडियोस् इत्यत्र रोबोटाक्सी इत्यस्य प्रारम्भं करिष्यति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1 एतत् कथ्यते यत् टेस्ला हॉलीवुड्-नगरे वार्नर ब्रदर्स-डिस्कवरी-इत्यस्य स्टूडियो-मध्ये रोबोटाक्सी (मानवरहित-टैक्सी) इत्यस्य प्रक्षेपणं कर्तुं योजनां करोति कम्पनीयाः मुख्याधिकारी मस्कः तस्मिन् समये अवदत् यत् टेस्ला वाहनस्य केचन डिजाइनपरिवर्तनानि कर्तुं अधिकं समयं व्यययिष्यति इति ।

वित्तीय समाचार एजेन्सी, अगस्त 31 (सम्पादक xia junxiong)सूत्राणां उद्धृत्य मीडिया-समाचारस्य अनुसारं टेस्ला-संस्थायाः योजना अस्ति यत् हॉलीवुड्-नगरस्य वार्नर्-ब्रोस्-डिस्कवरी-स्टूडियो-इत्यत्र रोबोटाक्सी (मानवरहित-टैक्सी)-इत्येतत् प्रक्षेपणं कर्तुं शक्नोति ।

टेस्ला इत्यस्य मूलतः अगस्तमासस्य ८ दिनाङ्के रोबोटाक्सि इत्यस्य प्रक्षेपणं निर्धारितम् आसीत्, परन्तु तस्य प्रक्षेपणं जुलैमासे अक्टोबर् मासपर्यन्तं स्थगितम् । कम्पनीयाः मुख्याधिकारी मस्कः तस्मिन् समये अवदत् यत् टेस्ला वाहनस्य केचन डिजाइनपरिवर्तनानि कर्तुं अधिकं समयं व्यययिष्यति इति ।

विषये परिचितजनानाम् अनुसारं टेस्ला स्थानीयसमये १० अक्टोबर् दिनाङ्के कैलिफोर्निया-देशस्य बर्बैङ्क्-नगरे वार्नर-ब्रोस्-इत्यस्य स्थानीय-स्टूडियो-मध्ये विशेषरूपेण निर्मितं रोबोटाक्सी-वाहनं प्रदर्शयिष्यति

बर्बैङ्क् "विश्वस्य मीडियाराजधानी" इति प्रसिद्धः अस्ति, तत्र वार्नर् ब्रदर्स डिस्कवरी इत्यस्य पूर्ववर्तीषु अन्यतमस्य वार्नर् ब्रदर्स् इत्यस्य मुख्यालयः अस्ति । वार्नर ब्रदर्स हॉलीवुड स्टूडियोजस्य क्षेत्रफलं ११० एकर् अस्ति तथा च अत्र कुलम् २९ ध्वनिमञ्चाः सन्ति अत्र उत्पादितम् ।

यद्यपि टेस्ला-संस्थायाः मुख्यालयः २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य पूर्वमेव कैलिफोर्निया-नगरात् टेक्सास्-नगरस्य ऑस्टिन्-नगरं स्थानान्तरितम्, तथापि तस्य डिजाइन-स्टूडियो-नगरं कैलिफोर्निया-देशस्य हॉथर्न्-नगरे एव अस्ति ।

मस्कः पूर्वं हॉलीवुड्-स्टूडियोषु नूतनानि उत्पादनानि प्रदर्शितवान् । २०१६ तमे वर्षे “desperate housewives” इत्यस्य सेट् मध्ये टेस्ला इत्यस्य सौर-छत-उत्पादानाम् अनावरणं कृतम् ।

यथा टेस्ला इत्यस्य वाहनव्यापारः वर्धमानप्रतिस्पर्धायाः सामनां करोति तथा मस्कः स्वायत्तवाहनचालनस्य कृत्रिमबुद्धेः (ai) च सट्टेबाजीं कर्तुं आरब्धवान् । जुलैमासे प्रकाशितेन वित्तीयप्रतिवेदनेन ज्ञातं यत् अस्मिन् वर्षे द्वितीयत्रिमासे टेस्ला-संस्थायाः शुद्धलाभः १.५ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत्, यत् ४५% न्यूनता, तस्य परिचालनलाभमार्जिनं च ६.३% आसीत्, यत् न केवलं तस्मिन् एव ९.६% इत्यस्मात् न्यूनम् आसीत् अवधिः गतवर्षे, परन्तु अनेकेषां स्थापितानां वाहननिर्मातृणां अपेक्षया अपि न्यूनम्। टेस्ला-क्लबः स्वसमवयस्कानाम् अपेक्षया महत्त्वपूर्णतया अधिकलाभमार्जिनस्य कृते प्रसिद्धः आसीत् ।

कारविक्रयवृद्धौ स्पष्टमन्दतायाः कारणात् टेस्ला-संस्थायाः मेक्सिकोदेशे आधिकारिकतया घोषितं कारखानम् अपि सहितं विश्वस्य अनेकेषु प्रदेशेषु कारखानानां निर्माणस्य योजनाः स्थगिताः इति कथ्यते

तदतिरिक्तं टेस्ला इत्यनेन अस्मिन् वर्षे एप्रिलमासे घोषितं यत् सः स्वयमेव चालनं राइड-हेलिंग् एप् प्रारभ्यते, अक्टोबर् मासे पत्रकारसम्मेलने मस्कः अस्य एप् विषये अधिकविवरणं प्रकाशयितुं शक्नोति।