समाचारं

openai इत्यनेन कम्पनीसंरचनं परिवर्तयितुं वा निवेशकानां कृते लाभस्य टोपीं हृतुं वा विचारः इति कथ्यते

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1 इदं ज्ञायते यत् ओपनएआइ कम्पनीसंरचनायाः परिवर्तनं कर्तुं विचारयति यत् इदं अधिकं निवेशकानां अनुकूलं भवति 2 पूर्वं ज्ञातं यत् ओपनएआइ वित्तपोषणस्य नूतनचक्रस्य वार्तालापं कुर्वन् अस्ति तथा च १०० अरब अमेरिकीडॉलरात् अधिकमूल्येन अरबौ डॉलरं संग्रहीतुं योजनां करोति ;

वित्तीय समाचार एजेन्सी, अगस्त 31 (सम्पादक xia junxiong)स्रोतांशानाम् उद्धृत्य मीडिया-रिपोर्ट्-अनुसारं कृत्रिम-बुद्धि-संशोधन-कम्पनी openai-इत्येतत् अधिकं निवेशक-अनुकूलं कर्तुं स्वस्य निगम-संरचनायाः परिवर्तनं कर्तुं विचारयति, तथा च कम्पनी वित्तपोषणस्य अरब-अरब-डॉलर्-रूप्यकाणां उन्नतिं कुर्वती अस्ति

पूर्वं मीडिया-रिपोर्ट्-पत्रेषु उक्तं यत् ओपनए-आइ वित्तपोषणस्य नूतन-चक्रस्य वार्तायां वर्तते, अमेरिकी-डॉलर्-अधिकं मूल्याङ्कनं च अरब-अरब-डॉलर्-रूप्यकाणां संग्रहणस्य योजनां करोतिउद्यमपुञ्जसंस्था थ्रिव् कैपिटल इत्ययं वित्तपोषणस्य अस्य दौरस्य नेतृत्वं करिष्यति, यत्र निवेशः एकबिलियन अमेरिकीडॉलर् यावत् भविष्यति । तदतिरिक्तं एप्पल्, एन्विडिया, ओपनएआइ इत्यस्य बृहत्तमः भागधारकः माइक्रोसॉफ्ट् च अस्मिन् वित्तपोषणपरिक्रमे भागं ग्रहीतुं रुचिं लभन्ते ।

विषये परिचिताः जनाः अवदन् यत् ओपनएआइ इत्यनेन निवेशकैः सह पुनर्गठनविषयेषु चर्चा कृता, परन्तु अन्तिमरूपेण अद्यापि सहमतिः न प्राप्ता। ओपनएआइ इत्यस्य वर्तमानजटिल-अलाभकारी-संरचनायाः सरलीकरणेन वित्तीयनिवेशकानां कृते कम्पनी अधिकं आकर्षकं भविष्यति ।

यदि वित्तपोषणस्य नूतनः दौरः सफलतया सम्पन्नः भवति तर्हि ओपनएआइ सिलिकन वैली-इतिहासस्य बहुमूल्यं प्रौद्योगिकी-स्टार्ट-अप-संस्थासु अन्यतमं भविष्यति, यत् २०२१ तमे वर्षे निजीवित्तपोषणस्य विषये भुगतान-कम्पनी स्ट्राइप्-इत्यनेन प्राप्तं ९५ अरब-डॉलर्-मूल्यांकनं अतिक्रम्य

openai इत्यस्य स्थापना अलाभकारीसंस्थारूपेण अभवत्, ततः कम्पनी २०१९ तमे वर्षे लाभार्थी स्टार्टअपरूपेण संक्रमणं कृतवती । openai सम्प्रति स्वयमेव कैप्ड्-लाभोद्यमः इति परिभाषयति ।

openai निवेशकानां लाभस्य टोपीं उत्थापयितुं शक्नोति

वस्तुतः,ओपनएआइ-सङ्घस्य मुख्याधिकारी सैम आल्ट्मैन् अपि सार्वजनिकरूपेण कम्पनीयाः जटिलसंरचनायाः विषये शिकायतां कृतवान् अस्ति ।

गतवर्षस्य जूनमासे ओपनएआइ सार्वजनिकं भविष्यति वा इति प्रश्नस्य उत्तरे आल्ट्मैन् प्रतिवदति स्म यत् "अहं सार्वजनिकविपण्येन वालस्ट्रीट् इत्यादिना च मुकदमान् न इच्छामि, अतः (उत्तरम् अस्ति) न, न तु तत् interested." सः पश्चात् व्याख्यातवान् यत् " अस्माकं अतीव विचित्रं संरचना अस्ति, अस्माकं लाभस्य टोपी अस्ति।"

openai इत्यनेन अद्यापि स्वस्य संरचनायाः परिवर्तनं कर्तव्यं वा इति अन्तिमनिर्णयः न कृतः इति कथ्यते ।एकः विकल्पः स्यात् यत् तस्य लाभार्थं सहायककम्पनीषु विद्यमाननिवेशकानां लाभस्य सीमां उत्थापयितुं शक्यते।

ओपनएआइ सम्प्रति निवेशकानां कृते स्वस्य लाभार्थं सहायकसंस्थायाः माध्यमेन भागं प्रदाति, यत् तस्य अलाभकारीनिदेशकमण्डलेन नियन्त्रितम् अस्ति । ओपनएआइ इत्यनेन उक्तं यत् बोर्डस्य प्राथमिकलाभार्थी समग्ररूपेण मानवता एव, न तु ओपनएआइ इत्यस्य निवेशकाः।

सम्प्रति निवेशकानां openai इत्यस्मिन् निवेशं कुर्वन् परिचालनसमझौते हस्ताक्षरं कर्तव्यं भवति, यस्मिन् निर्धारितं यत् openai इत्यस्य लाभार्थसहायककम्पनीषु कोऽपि निवेशः दानस्य भावनायां करणीयः तथा च openai इत्यनेन कदापि लाभः न करणीयः इति

एते नियमाः एतावता बाधकाः न अभवन्, तथा च openai इत्यनेन केवलं microsoft इत्यस्मात् १३ अरब डॉलरस्य निवेशः प्राप्तः ।

तथापि एकस्य openai निवेशकस्य मते ते आशान्ति यत् openai अधिकपरम्परागतं सरलतरं च लाभार्थं संरचनां प्रति स्विच् कर्तुं शक्नोति, तथा च लाभस्य टोपीं दूरीकर्तुं सर्वोत्तमम्।