समाचारं

gac aian executive: विश्वसनीयं स्मार्टड्राइविंग् लिडार् विना न भवितुम् अर्हति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ३० अगस्त दिनाङ्के ज्ञापितं यत् जीएसी ऐओन् इत्यस्य उपमहाप्रबन्धकः जिओ योङ्गः अद्यैव वर्तमानबुद्धिमान् वाहनचालनस्य विषये स्वविचारं प्रकटितवान्।

जिओ योङ्गः अवदत् यत् आगामिषु त्रयः पञ्चवर्षेषु उच्चस्तरीयबुद्धिमत्वाहनचालनार्थं लिडारस्य उपयोगः भविष्यति वा चालकरहितवाहनचालनार्थमपि भविष्यति इति अद्यापि निर्धारयितुं न शक्यते।

परन्तु वर्तमानपदे विशेषतः विगतद्वयत्रयवर्षेषु क्षियाओ योङ्गः तत् मन्यतेयदि कारकम्पनयः विश्वसनीयं, सुरक्षितं, विश्वसनीयं च स्मार्टड्राइविंग् निर्मातुम् इच्छन्ति तर्हि लिडार् अनिवार्यं भवितुमर्हति।

क्षियाओ योङ्गः अपि बोधितवान् यत् अस्मिन् स्तरे लिडार् विना स्मार्टड्राइविंग् उत्तमं स्मार्टड्राइविंग् नास्ति ।

सम्प्रति बहवः कारकम्पनयः लिडार् इंटेलिजेण्ट् ड्राइविंग् इत्यस्मात् शुद्धदृष्टिं प्रति गच्छन्ति ।

शुद्धदृश्यबुद्धिमान् चालनप्रणाल्याः मुख्यतया परितः वातावरणस्य बोधार्थं कॅमेरा-इत्यस्य उपरि निर्भरं भवति

1. कॅमेरा-व्ययः प्रायः अन्यप्रकारस्य संवेदकानां अपेक्षया न्यूनः भवति, यथा लिडार्, यत् सम्पूर्णस्य वाहनस्य व्ययस्य न्यूनीकरणे सहायकं भवति ।

2. कॅमेरा समृद्धदृश्यसूचनाः गृहीतुं शक्नोति, यत्र वर्णः, आकारः, बनावटः इत्यादयः सन्ति, एषा सूचना जटिलमार्गवातावरणानां अवगमनाय, सटीकवस्तुपरिचयस्य च कृते अतीव उपयोगी भवति

3. कॅमेरा वाहनस्य विद्यमानसंरचनायां सहजतया एकीकृतः भवितुम् अर्हति तथा च वाहनस्य बृहत्परिमाणेन परिवर्तनस्य आवश्यकता नास्ति।

4. शुद्धदृश्यप्रणालीनां कार्यक्षमता उन्नतप्रतिबिम्बसंसाधनस्य यन्त्रशिक्षणस्य च एल्गोरिदमस्य उपरि बहुधा निर्भरं भवति, यत् विकासकान् सॉफ्टवेयरस्य निरन्तरं अनुकूलनं कर्तुं प्रणाल्याः बुद्धिस्तरं च सुधारयितुम् प्रेरयति

5. गहनशिक्षणप्रौद्योगिक्याः विकासेन सह शुद्धदृष्टिप्रणाल्याः सॉफ्टवेयर-अद्यतन-माध्यमेन निरन्तरं कार्यप्रदर्शने सुधारं कर्तुं शक्नोति तथा च उत्तम-मापनीयता भवति ।

किन्तु,शुद्धदृष्टिप्रणालीषु अपि केचन आव्हानाः सन्ति, यथा चरमवायुस्थितौ कार्यक्षमता यत् प्रभावितं भवितुम् अर्हति तथा च एल्गोरिदमस्य सटीकता अतीव उच्चा भवति

अतः बहवः वाहननिर्मातारः प्रौद्योगिकीकम्पनयः च संकरप्रणालीषु कार्यं कुर्वन्ति ये शुद्धदृष्टिप्रणालीं अन्यैः संवेदकदत्तांशैः सह संयोजयन्ति येन स्मार्टवाहनस्य समग्रप्रदर्शने सुरक्षायाश्च सुधारः भवति