समाचारं

छात्राणां भोजने तैलं, लवणं, शर्करा च न्यूनीकरोतु...2024 तमस्य वर्षस्य पतनसत्रस्य विद्यालयस्य खाद्यसुरक्षायाः आवश्यकताः अत्र सन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाजारविनियमनार्थं राज्यप्रशासनस्य अनुसारं विपण्यविनियमनार्थं राज्यप्रशासनं, शिक्षामन्त्रालयः, लोकसुरक्षामन्त्रालयः, राष्ट्रियसास्थ्यआयोगः च अद्यैव संयुक्तरूपेण "पतने विद्यालयस्य खाद्यसुरक्षायां उत्तमं कार्यं कर्तुं सूचना" जारीकृतवन्तः २०२४ तमस्य वर्षस्य सत्रम्" (अतः परं "सूचना" इति उच्यते), विद्यालयेषु बालवाड़ीषु च खाद्यसुरक्षाकार्यं उत्तमं कार्यं कर्तुं विविधस्थानानां परिनियोजनं २०२४ तमस्य वर्षस्य पतनसत्रे शिक्षकानां खाद्यसुरक्षां प्रभावीरूपेण सुनिश्चित्य तथा च... विद्यालयेषु छात्राः।
"सूचना" इत्यस्य अपेक्षा अस्ति यत् स्थानीयशिक्षाविभागाः योग्यस्थानानां विद्यालयानां च मार्गदर्शनं कुर्वन्तु यत् ते बल्कसामग्रीणां सार्वजनिकनिविदां, केन्द्रीकृतं निर्दिष्टं च क्रयणप्रणालीं मूल्याङ्कनं निर्गमनतन्त्रं च कार्यान्वितुं शक्नुवन्ति, तथा च नियमितरूपेण प्रासंगिकस्थितीनां प्रचारं कुर्वन्तु। विद्यालयस्य भोजनालयाः तथा परिसरात् बहिः भोजनालयाः क्रयसत्यापनदस्तावेजाः प्राप्तव्याः येन सुनिश्चितं भवति यत् मालाः चालानानि च सुसंगताः सन्ति तथा च कच्चामालस्य संवेदीगुणाः असामान्याः न सन्ति इति तेषां खाद्यप्रसंस्करणस्य उत्पादनप्रक्रियायाः मानकीकृतनियन्त्रणं च कर्मचारीप्रशिक्षणं सुदृढं कर्तव्यम् खाद्यप्रसंस्करणस्य उत्पादनव्यवहारस्य च प्रभावीरूपेण मानकीकरणं कर्तुं।
"सूचना" दर्शयति यत् विद्यालयस्य भोजनालयेषु प्रत्येकस्य लिङ्कस्य प्रक्रियाः यथोचितरूपेण विन्यस्तव्याः, तथा च खाद्यस्य भण्डारणस्य, प्रारम्भिकप्रक्रियाकरणस्य, कटनस्य, पाकस्य, तथा च मेजपात्रस्य सफाई, कीटाणुशोधनस्य च स्थानानि स्थापयितव्यानि। हानिकारकजीवानां आक्रमणं प्रजननं च निवारयितुं "त्रिनिवारण" उपकरणानां सुविधानां च नियमितरूपेण सफाईं परिपालनं च कुर्वन्तु। भोजनं परोक्ष्यमाणानां जनानां संख्यायाः अनुरूपं मेजपात्रसफाई-कीटाणुनाशक-सुविधाः उपकरणानि च सुसज्जयन्तु, सफाई-कीटाणुनाशक-कार्यस्य दायित्वं सुधारयन्तु, सर्वेषु लिङ्केषु कार्याणि मानकीकृत्य, स्वच्छानि मेजपात्राणि बर्तनानि च सुनिश्चितं कुर्वन्तु।
"सूचना" इत्यनेन बोधितं यत् प्राथमिक-माध्यमिक-विद्यालयानाम् प्राचार्यैः बालवाड़ी-निदेशकैः च अस्मिन् सितम्बर-मासे भोजनालये न्यूनातिन्यूनम् एकं स्थले कार्यालय-समागमं करणीयम्, येन विद्यालय-भोजनागारस्य भोजन-वातावरणं सुधारयितुम् आवश्यकम् अस्ति भोजनस्य सहितं प्राथमिक-माध्यमिकविद्यालयानाम् (बालवाड़ी) प्रभारीणां प्रासंगिकव्यक्तिनां खाद्यस्य स्रोतः रोगनिवारणं पोषणं च स्वास्थ्यशिक्षणं च प्रवर्तयितुं, भोजने तैलं, लवणं, शर्करां च न्यूनीकर्तुं छात्राणां वकालतम्;
"सूचना" इत्यनेन अपेक्षितं यत् विभिन्नस्थानेषु प्रासंगिकविभागाः परामर्शतन्त्राणि संयुक्तपरिवेक्षणनिरीक्षणतन्त्राणि च स्थापयित्वा प्रणालीनिर्माणस्य आयामं विस्तृतं कुर्वन्तु तथा च परिसरस्य खाद्यसुरक्षायाः संयुक्तरूपेण प्रबन्धनार्थं संयुक्तप्रयत्नः निर्मातव्याः।
प्रतिवेदन/प्रतिक्रिया