समाचारं

मानवरूपिणः रोबोट्-इत्येतत् कार्यं कर्तुं कारखाने प्रविष्टाः सन्ति, कारनिर्मातृणां रोबोट्-कम्पनीनां च स्वकीयाः योजनाः सन्ति ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | लु केयान्

अन्तरफलक समाचार सम्पादक | वेन शुकी

२०२४ तमस्य वर्षस्य विश्वरोबोट् सम्मेलनस्य समाप्तेः अनन्तरं पुनः मानवरूपी रोबोट् विषये चर्चा परिवर्तिता अस्ति । यद्यपि एतेन असंख्यपूञ्जी-अनुसन्धानाः आकृष्टाः, तथापि बहवः स्वराः अपि सन्ति ये मन्यन्ते यत् मानवरूपिणः रोबोट्-इत्येतत् पर्याप्तं लचीलतां दूरम् अस्ति, अस्य बुद्धिमान् इव प्रदर्शनं अद्यापि प्रदर्शनेषु एव सीमितम् अस्ति, व्यावसायिकीकरणं च दूरस्थं वस्तु अस्ति

अस्मिन् स्तरे मानवरूपिणः रोबोट्-इत्यनेन किञ्चित्पर्यन्तं बन्दव्यापारपाशः निर्मितः यथा वैज्ञानिकसंशोधन-उद्योगः सहायक-संशोधन-विकासाय तान् क्रेतुं उच्चमूल्यानि दातुं इच्छति परन्तु बुद्धिमत्तास्तरस्य, सामूहिकनिर्माणस्य कठिनतायाः च कारणात् एतादृशाः उत्पादाः केवलं लघुसमूहेषु एव निर्यातयितुं शक्यन्ते, अद्यापि मानवरूपी रोबोट्-कम्पनीनां कृते धनं प्राप्तुं कठिनम् अस्ति

परन्तु एतेन औद्योगिकक्षेत्रे विशेषतः उच्चस्तरीयस्वचालनस्य वाहननिर्माणक्षेत्रे मानवरूपी रोबोट्-उत्साहः न स्थगितः भवति

ubtech चीनदेशे अपि च विश्वे अपि प्रथमः रोबोट् निर्माता अस्ति यः कारखानाप्रशिक्षणार्थं मानवरूपी रोबोट् कार्यान्वितवान् अस्ति । अस्मिन् वर्षे ubtech क्रमशः dongfeng liuzhou automobile, geely automobile, faw hongqi, faw-volkswagen qingdao branch, audi faw, nio इत्यादिभिः ऑटोमोबाइलनिर्मातृभिः सह सहकार्यं प्राप्तवान् अस्ति तथा च मानवरूपस्य रोबोट् वाकर एस श्रृङ्खलायाः अस्य औद्योगिकसंस्करणं उत्पादनपङ्क्तौ प्रविष्टम् अस्ति। प्रशिक्षण।

"भवन्तः कदा उत्पादनपङ्क्तौ स्थापयितुं शक्नुवन्ति?" एकः पृष्ठभूमिः अस्ति यत् चीनस्य विनिर्माण-उद्योगे त्रिकोटि-अधिक-जनानाम् श्रम-अभावः वर्तते, तथा च उच्च-कर्मचारि-कारोबारः विनिर्माण-उद्योगे सर्वाधिकं कष्टप्रद-समस्यासु अन्यतमः अभवत्

यूबीटेकस्य मुख्यब्राण्ड्-अधिकारी तान मिन् इत्यनेन उल्लेखितम् यत् प्रायः १० लक्षं श्रमिकाः सन्ति इति कारकारखानस्य कृते प्रत्येकस्य श्रमिकस्य वेतनं प्रशिक्षणव्ययञ्च योजयित्वा कारकारखाने रोबोट्-माङ्गं ३०% इत्येव भवति कल्पयितुं शक्यते।

वस्तुतः वाहननिर्मातृभिः उत्पादनप्रक्रियायां रोबोट्बाहुः इत्यादीनां स्वचालितसाधनानाम् व्यापकरूपेण उपयोगः कृतः, परन्तु एतत् अद्यापि पर्याप्तं नास्ति ।

यूबीटेक प्रौद्योगिक्याः उपाध्यक्षः तथा शोधसंस्थायाः कार्यकारीनिदेशकःजियाओ जिचाओ इत्यनेन उक्तं यत् मानवरूपी रोबोट् इत्यस्य तुलने औद्योगिकरोबोटिकबाहुषु अन्तरिक्षे अनुप्रयोगे च सीमाः सन्ति: ते सामान्यतया नियताः भवन्ति तथा च केवलं सीमितक्षेत्रे एव कार्यं कर्तुं शक्नुवन्ति, तथा च कार्यप्रवाहः पूर्वनिर्धारितः भवति, उत्पादनप्रक्रियायाः सम्मुखीभवति विशेषपरिस्थितयः अथवा परिवर्तनाः ये भवितुम् अर्हन्ति , यथा मिश्रितरेखानिर्माणं मिश्रितसङ्घटनं वा, उत्पादस्य आकारः आकारः च बहुधा परिवर्तयितुं शक्नोति, रोबोट् बाहुः च अनुकूलतां प्राप्तुं न शक्नोति ।

लचीलापनं निर्माण-उद्योगस्य महत्त्वपूर्णासु आवश्यकतासु अन्यतमम् अस्ति, मानवरूपेषु रोबोट्-इत्यस्य लाभः च तेषां लचीलतायाः, स्वतन्त्रतायाः च उच्चस्तरस्य मध्ये अस्ति मानवशरीरस्य प्लस् हस्तस्य ४० डिग्रीतः अधिकं स्वतन्त्रता भवति, हस्तान् अपि विहाय २८ डिग्री स्वतन्त्रता अस्ति एतेन मानवरूपिणः रोबोट् अधिकजटिलानि विविधानि च क्रियाणि कर्तुं शक्नुवन्ति, यथा अधः नमनं, पादौ उत्थापनं इत्यादीनि

तथा च यतोहि आधुनिकवाहनकारखानानां डिजाइनाः प्रायः मानवकर्मचारिणां शरीररचनाशास्त्रस्य क्षमतायाश्च परितः निर्मिताः भवन्ति, मानवरूपिणः रोबोट्-आकाराः कारखानानां विन्यासेषु बृहत्परिवर्तनस्य आवश्यकतां विना एतेषु वातावरणेषु अनुकूलतां प्राप्तुं अधिकतया समर्थाः भवन्ति

विश्वस्य कारकम्पनीनां आवश्यकताः अपि एतादृशाः एव सन्ति । बीएमडब्ल्यू इत्यनेन अमेरिकन-मानवरूपिणः रोबोट्-कम्पनीयाः प्रसिद्धाः फिगर-कम्पनी चिनोति स्म, मर्सिडीज-संस्थायाः अन्यं स्टार्टअप-कम्पनी एप्ट्रोनिक्-इत्यपि चिनोति स्म

परन्तु देशे विदेशे च कारखानेषु प्रवेशं कुर्वन्तः मानवरूपिणः रोबोट्-इत्यस्य प्रगतिः सामान्यतया समाना एव भवति । तेषां उत्पादनपङ्क्तौ १२-२४ मासानां व्यावहारिकप्रशिक्षणं कर्तव्यम् एषा प्रक्रिया अवधारणापरीक्षणम् इति अपि कथ्यते यत् मानवरूपी रोबोट् यथार्थतया दक्षतायां सुधारं कर्तुं शक्नुवन्ति वा इति प्रक्रिया। ।

कारखानेषु मानवरूपिणः रोबोट् किं कर्तुं शक्नुवन्ति ? ubtech walker s इत्येतत् उदाहरणरूपेण गृह्यतां यत् एतत् बोल्ट् कसनं, भागस्थापनम्, वाहनस्य लोगो इत्यस्य फिटिंग् इत्यादीनि कार्याणि कर्तुं शक्नोति। समयप्रतिबिम्बग्रहणं संचरणकार्यं च अलङ्कारस्य अन्येषां भागानां च गुणवत्तानिरीक्षणम्।

जिओ जिचाओ इत्यनेन जिमियन न्यूज इत्यस्मै उक्तं यत् कारनिर्मातृभिः रोबोट् निर्मातृभ्यः यत् आवश्यकताः प्रस्ताविताः तत् मूलतः मानवरूपी रोबोट् इत्यस्य विद्यमानक्षमतायाः आधारेण सन्ति, ते च उदयमानानाम् उत्पादानाम् एकं निश्चितं विकासस्थानं दातुं इच्छन्ति। रोबोट् क्रयणस्य अतिरिक्तं कारनिर्मातारः ubtech इत्यस्मै अनुप्रयोगपरिदृश्यानि अपि प्रदास्यन्ति येन उत्तरस्य एल्गोरिदम् क्षमतां अनुकूलितुं सहायता भवति।

व्यावहारिकप्रशिक्षणस्य अन्यत् महत्त्वं अस्ति यत् रोबोट् भौतिकजगत् विषये अधिकानि दत्तांशं प्राप्तुं शक्नोति, तस्मात् तस्य बुद्धिस्तरस्य उन्नतिः भवति । जिओ जिचाओ इत्यस्य मतं यत् कारनिर्मातृभिः सह यत्किमपि अधिकं सहकार्यं भवति तथा तथा सामान्यपरिदृश्यानां अधिकानि आँकडानि गृहीतुं शक्यन्ते, येन आँकडानां सामान्यीकरणं भवति तथा च लचीलानां लघुमाडलानाम् अत्यधिकसंख्या भवति एतेषां लघुप्रतिमानानाम् विशिष्टप्रयोगेषु लाभाः भवितुम् अर्हन्ति तथा च बृहत्तरसामान्यप्रयोजनप्रतिमानानाम् अपेक्षया अधिकं व्यय-प्रभाविणः अपि भवन्ति ।

सम्प्रति उद्योगाय सार्वत्रिकरोबोट् इत्यस्य आवश्यकता नास्ति । ubtech इत्यस्य विचारः अस्ति यत् विशिष्टक्षेत्राणां कृते लघुमाडलेन सह रोबोट्निर्मातारः रोबोट्-इत्येतत् भिन्न-भिन्न-कार्यं कर्तुं प्रशिक्षितुं शक्नुवन्ति, तेषां केवलं सॉफ्टवेयर-प्रोग्रामस्य समायोजनं आवश्यकतानुसारं च विन्यस्तस्य आवश्यकता वर्तते, यत्र बहुधा हार्डवेयर-परिवर्तनस्य आवश्यकता नास्ति केषुचित् सन्दर्भेषु केवलं हस्तसञ्चालकस्य स्थाने द्विअङ्गुलीप्रकारस्य प्रयोगः आवश्यकः भवेत् ।

एषः अद्भुतः विचारः, परन्तु रोबोट्-निर्मातृभ्यः अद्यापि सामूहिक-उत्पादन-समस्यानां समाधानस्य आवश्यकता वर्तते, यत् वैश्विक-मानवरूप-रोबोट्-कम्पनीनां कृते अपि सामान्यं आव्हानं वर्तते । टेस्लामूलतः अपेक्षा आसीत् यत् ऑप्टिमस् २०२४ तमस्य वर्षस्य अन्ते पूर्वं कार्याणि कर्तुं कारखानेषु स्थापितं भविष्यति, २०२५ तमस्य वर्षस्य अन्ते एव विक्रयणार्थं प्रस्थास्यति, परन्तु अधुना बृहत्-प्रमाणेन सामूहिक-उत्पादनस्य योजना २०२५ तः २०१६ पर्यन्तं स्थगिता अस्ति

परन्तु आपूर्तिशृङ्खला संघर्षं कुर्वती अस्ति। जिओ जिचाओ इत्यनेन उल्लेखितम् यत् वर्तमानकाले यूबिसेलेक्ट् मानवरूपेषु रोबोट्-मध्ये प्रयुक्तेषु उच्चशक्तियुक्तेषु सर्वो-ड्राइव्-मध्ये प्रायः ५०-१०० प्रकारस्य भागाः सन्ति, येषु मोटर्, रिड्यूसर, एन्कोडर, एमसीयू, टॉर्क् सेन्सर् इत्यादयः सन्तिस्थानीयकरण दरप्रायः ९०% न्यूनशक्तियुक्तानां सर्वोड्राइवस्य भागानां संख्या प्रायः ४०-८० भवति ।स्थानीयकरण दर९५% अधिकम् ।

यत्र माङ्गल्यं भवति तत्र विपण्यं भविष्यति, औद्योगिकनिर्माणं च मानवरूपस्य रोबोट्-इत्यस्य बृहत्-परिमाणस्य व्यावसायिकीकरणस्य सर्वाधिकं सम्भाव्यं दिशा इति मन्यते अस्मात् पूर्वं रोबोट्-निर्मातृभ्यः अद्यापि बहु-आयामी-अन्तरिक्षेषु रोबोट्-भ्यः स्थिर-विश्वसनीय-गति-क्षमता-प्रदानार्थं हार्डवेयर-क्षमतानां पुनरावृत्तिः निरन्तरं कर्तुं आवश्यकता वर्तते, येन ते अधिकजटिल-कार्यं कर्तुं शक्नुवन्ति, तथा च तेषां बुद्धि-स्तरस्य निरन्तरं सुधारं कुर्वन्ति

कारनिर्मातृणां रोबोट्निर्मातृणां च मध्ये सहमतिः अस्ति यत् यदा मानवरूपिणः रोबोट् यथार्थतया कारखानानां समस्यानां समाधानं कर्तुं शक्नुवन्ति तदा मूल्यं महत्त्वपूर्णं वस्तु न भविष्यति, यतः माङ्गं अनिवार्यतया वर्धयिष्यति तथा च आपूर्तिशृङ्खलाक्षमता अपि सुधरति, यथा कारस्य, चलस्य च वृद्धिः दूरभाषाणां आरम्भात् लोकप्रियतापर्यन्तं। ते तस्य सम्भाव्यस्य विस्फोटस्य क्षणस्य प्रतीक्षां कर्तुं इच्छन्ति।

प्रतिवेदन/प्रतिक्रिया