समाचारं

२०२४ तमस्य वर्षस्य डिजिटल-प्रदर्शने बुद्धिमान् भविष्ये ध्यानं दत्तव्यम्! चाइना मोबाईल् इत्यनेन सह डिजिटलतरङ्गस्य सवारी

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:43
एआइ रोबोट् इत्यनेन निर्मितस्य काफीयाः "हस्तः" कथं स्वादः भवति ?
किं कालान्तरयात्रायाः अनुभवः वास्तवमेव तावत् माधुर्यपूर्णः ?
……
एते मुद्दे २०२४ तमे वर्षे डिजिटल एक्स्पो इत्यस्मिन् उष्णविषयाः अभवन् चीन मोबाईल गुइझोउ कम्पनी प्रदर्शन्यां एआइ डिजिटल अनुभवसाधनानाम् एकं धनम् आनयत्, येन एआइ+डिजिटलजीवनस्य आकर्षणस्य गहनतया अनुभवं कर्तुं बहवः प्रदर्शकाः आकर्षिताः।
"१४ तमे पञ्चवर्षीययोजनायाः सम्मुखीभूय चाइना मोबाईल् इत्यनेन प्राचीनचीनीवास्तुकलायां "छतस्य, बीमस्य, स्तम्भस्य, मञ्चस्य, आधारस्य, राफ्टरस्य च" संरचनात्मकसारं चतुराईपूर्वकं एकीकृत्य विश्वस्तरीयं "शक्तिं" निर्मातुं विकासरणनीतिः अभिनवरूपेण प्रस्ताविता भवनम्"। २०२४ तमे वर्षे डिजिटल-एक्सपो-समारोहे चीन-मोबाइल-गुइझोउ-कम्पनी नवीनतायाः, सामर्थ्यस्य च प्रतीकं एतत् "शक्ति-निर्माणम्" दृश्यं प्रति आनयत् ।
"परिवर्तनस्य शक्तिः" इति प्रदर्शनीक्षेत्रे चाइना मोबाईल् इत्यनेन एआइ+ क्षेत्रे अनेकाः नवीनाः उपलब्धयः प्रदर्शिताः । तेषु स्वतन्त्रतया विकसितं जिउटियन बेस बृहत् मॉडलं विशेषतया दृष्टिगोचरम् अस्ति । चीनस्य साइबरस्पेस् प्रशासनेन सह द्वय-पञ्जीकृतस्य केन्द्रीय-उद्यमस्य प्रथम-बृहत्-प्रतिरूपत्वेन जिउटियन·बेस् भाषा, दृष्टिः, स्वरः, संरचितदत्तांशः, बहुविधा च इत्यादीन् अनेकान् पक्षान् कवरयति अस्य विशालस्य प्रतिरूपस्य आधारेण चाइना मोबाईल् इत्यनेन ४० तः अधिकेषु उपक्षेत्रेषु परिनियोजनं कृत्वा प्रायः सहस्राणि डिजिटलगुप्तचरपरियोजनानि निर्मिताः, येषां व्यापकरूपेण उपयोगः सर्वकारीयकार्येषु, चिकित्सा, संजालादिक्षेत्रेषु भवति
"विज्ञानस्य प्रौद्योगिकीनवाचारस्य च शक्तिः" इति प्रदर्शनीक्षेत्रे चाइना मोबाईलस्य "basic6" विज्ञानं प्रौद्योगिकी च नवीनतायोजना प्रदर्शिता अस्ति, यस्मिन् षट् प्रमुखाः प्रौद्योगिकीः सन्ति: बृहत् आँकडा, कृत्रिमबुद्धिः, सुरक्षा, क्षमताकेन्द्रं, कम्प्यूटिंगजालं, 6g च एताः प्रौद्योगिकीः प्रौद्योगिकी-नवीनीकरणस्य क्षेत्रे चीन-मोबाइलस्य महत्त्वपूर्णः विन्यासः अस्ति तथा च कम्पनीयाः भविष्यस्य विकासस्य मूल-चालकशक्तिः अपि अस्ति
"power of digital intelligence" इति प्रदर्शनक्षेत्रे चाइना मोबाईलेन निर्मितं न्यून-उच्चतायाः 1+1+n उत्पादक्षमता-प्रणालीं प्रकाशितवती । अस्मिन् प्रणाल्यां 5g/5g-a सिनेस्थेसिया, कम्प्यूटिङ्ग् नेटवर्क्, उच्च-सटीक-स्थापनं, कृत्रिम-बुद्धि-आदि-डिजिटल-क्षमतासु आधारितं न्यून-उच्चतायाः बुद्धिमान्-जालं, चीन-मोबाइल-लिङ्ग्युन्-मञ्चे आधारितं न्यून-उच्चतायाः मञ्चं च अन्तर्भवति इयं प्रणाली सर्वकारीय-उद्योगग्राहिभ्यः नियामकसेवाः, न्यून-उच्चता-सेवाः, उद्योग-अनुप्रयोग-सञ्चालन-प्रबन्धन-सेवाः च प्रदातुं शक्नोति, येन उड्डयन-परिवेक्षणम्, आपत्कालीन-सञ्चारम् इत्यादीनां बहुविध-उद्योग-अनुप्रयोग-परिदृश्यानां सशक्तिकरणं भवति
"डिजिटलस्य यथार्थस्य च सहजीवनं, भविष्यं प्रति बुद्धिमान् संपर्कः" इति विषयेण सह "ai+" कार्ययोजनायाः, "basic6" विज्ञानस्य प्रौद्योगिकीस्य च नवीनतायोजनायाः, "द्वौ नवीनौ" च व्यापकरूपेण प्रचारार्थं चीनमोबाईलस्य नवीनतमाः उपलब्धयः व्यापकरूपेण प्रदर्शिताः " उन्नयनयोजनाः ।
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता
पेंग लिंग जू क्वान्ली
सम्पादक पेङ्ग लिंग
द्वितीयः परीक्षणः लु जिओजुआन्
तृतीयपरीक्षायाः अनन्तरं चेङ्ग जियटिङ्ग्
प्रतिवेदन/प्रतिक्रिया