समाचारं

सीआईएफआई प्रबन्धनम् : कोर-प्रथम-द्वितीय-स्तरीय-नगरेषु नूतन-आवास-बाजारस्य स्थिरतायाः अपेक्षा अस्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पत्तिविपण्यम् अद्यापि पुनः स्वस्थं भवति, स्थावरजङ्गमकम्पनीनां कार्यप्रदर्शनं च निरन्तरं क्षीणं भवति ।
३० अगस्तदिनाङ्के cifi holdings group (00884.hk) इत्यनेन २०२४ तमस्य वर्षस्य अन्तरिमपरिणामाः प्रकाशिताः, येषु ज्ञातं यत् जूनमासस्य अन्ते यावत् कम्पनी २०.२१ अरब युआन् इत्येव परिचालन आयः प्राप्तवती, यत् वर्षे वर्षे ३५ तः अधिकस्य न्यूनता अस्ति % सकललाभः प्रायः ४.९६४ अरब युआन् आसीत्, सकललाभस्य मार्जिनः १३.४% यावत् न्यूनीभूतः ।
परन्तु, रिपोर्टिंग् अवधिमध्ये विक्रयविपणनव्ययेषु, प्रशासनिकव्ययेषु, आयकरव्ययेषु इत्यादिषु महतीं न्यूनतायाः कारणात्, cifi इत्यनेन मूलकम्पनीयाः कारणं 4.94 अरब युआन् शुद्धलाभहानिः साक्षात्कृता, यत् 4.03 अरब युआन् इत्यस्य न्यूनता अभवत् गतवर्षस्य अपि तस्मिन् एव काले, हानिमार्जिनं च संकीर्णं भवति स्म ।
विशेषतः, xuhui इत्यस्य मूलव्यापारे मुख्यतया सम्पत्तिविक्रयणं, निवेशसम्पत्त्याः पट्टेदानं, सम्पत्तिसेवाः च सन्ति ।
तेषु निवेशसम्पत्त्याः पट्टेदानस्य अन्यसेवायाश्च आयः प्रायः ७९ कोटियुआन् आसीत्, यत् वर्षे वर्षे १०% वृद्धिः अभवत्, एषा आयः मुख्यतया शङ्घाई एलसीएम ज़िहुई जूहुई प्लाजा, शङ्घाई हेण्डर्सन जूहुई वर्ल्ड, शङ्घाई ज़ुहुई इन्टरप्राइज बिल्डिंग, बीजिंग इत्यस्मात् आगता वुकेसोङ्ग स्टेडियम तथा पावरलोङ्ग ज़ुहुई प्लाजा, याङ्गपु, शङ्घाई। जूनमासस्य अन्ते यावत् सीआईएफआई-संस्थायाः ३२ निवेशसम्पत्तौ २७ पट्टे स्थापिताः सन्ति ।
xuhui इत्यस्य सम्पत्तिक्षेत्रस्य yongsheng services (01995.hk) इत्यनेन अपि वृद्धिप्रवृत्तिः निर्वाहिता, यत्र 3.37 अरब युआन् परिचालनायः, वर्षे वर्षे 5.9% वृद्धिः, मूलकम्पनीयाः कारणं शुद्धलाभः च 270 मिलियन युआन, वर्षे प्राप्तः -वर्षे १०.३% वृद्धिः ।
सम्पत्तिविक्रयराजस्वं, यत् ज़ुहुई-सङ्घस्य परिचालन-आयस्य अधिकांशं भागं गृह्णाति, प्रतिवेदनकालस्य कालखण्डे महत्त्वपूर्णतया संकुचितः । जूनमासस्य अन्ते cifi इत्यस्य सम्पत्तिविक्रयेण प्रायः १५.८४ अरब युआन् राजस्वं स्वीकृतम्, यत् वर्षे वर्षे ४१.६% न्यूनता अभवत्, यत् कुलराजस्वस्य ७८% अधिकं भवति
वर्तमान उद्योगप्रवृत्तिभ्यः न्याय्यं चेत्, सम्पत्तिविक्रयव्यापारः अद्यापि भविष्ये xuhui इत्यस्य प्रदर्शने कर्षणं भविष्यति।
सीआईएफआई प्रबन्धनेन कार्यप्रदर्शनप्रतिवेदने उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे समग्ररूपेण अचलसम्पत्विपण्ये दुर्बलपुनर्प्राप्तिप्रवृत्तिः निरन्तरं भवति, विपण्यभावना सामान्यतया प्रतीक्षा-दृष्टि-वृत्तिः धारयति स्म, अचलसम्पत्-बाजारस्य वृद्धि-गतिः च महत्त्वपूर्णतया दुर्बलः अभवत्। अस्मिन् काले प्रमुखनगरेषु नूतनगृहव्यवहारस्य सञ्चितसङ्ख्यायां वर्षे वर्षे ३९% न्यूनता अभवत्, द्वितीयहस्तगृहव्यवहारस्य सञ्चितक्षेत्रे वर्षे वर्षे ८% न्यूनता अभवत्
उद्योगस्य सामान्यप्रवृत्त्या प्रभावितः अचलसम्पत्कम्पनीनां समग्रविक्रयप्रदर्शने निरन्तरं न्यूनता वर्तते । चाङ्गजियाङ्ग सिक्योरिटीज इत्यस्य शोधप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य जनवरीतः जुलैपर्यन्तं शीर्षशत-अचल-सम्पत्त्याः कम्पनीनां विक्रयः वर्षे वर्षे ३९.७% न्यूनः अभवत्, येषु निजी-अचल-सम्पत्त्याः कम्पनीषु वर्षे वर्षे ५०.८% न्यूनता अभवत् जूहुई इत्यस्य विक्रयः अपि पर्याप्तं दबावं प्राप्नोति अस्मिन् वर्षे प्रथमसप्तमासेषु पूर्णविक्रयः २२.१८ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ५२.४% न्यूनता अभवत् ।
यद्यपि विक्रयणं दबावेन निरन्तरं वर्तते तथापि वितरणं सुनिश्चित्य ऋणस्य निराकरणं च इति कार्यद्वये सीआईएफआई इत्यनेन प्रभावी प्रगतिः कृता अस्ति ।
गारण्टीकृतप्रसवस्य दृष्ट्या cifi इत्यनेन २०२४ तः कुलम् ३५,००० नवीनगृहाणि वितरितानि, २०२२ तः २४५,००० तः अधिकानि नवीनगृहाणि च वितरितानि तस्मिन् एव काले वितरणं सुनिश्चित्य महत्त्वपूर्णा गारण्टीरूपेण cifi अपि सक्रियरूपेण "श्वेतसूची" परियोजनावित्तपोषणं याचते 30 अगस्तपर्यन्तं देशे 72 परियोजनानि अचलसंपत्तिपरियोजनानां "श्वेतसूची" कृते शॉर्टलिस्ट् कृताः सन्ति, of येषु ४५ परियोजनासु वित्तपोषणप्रतिस्थापनं पारितम् अस्ति, परियोजनायाः नकदप्रवाहस्य सुधारणाय विस्तारः व्याजदरेषु न्यूनीकरणं च इत्यादीनां पद्धतीनां उपयोगः कृतः
घरेलुबन्धनस्य दृष्ट्या cifi इत्यनेन ५ घरेलुबन्धकानां त्रिवर्षीयविस्तारः सम्पन्नः, तथा च वर्षे कोऽपि घरेलुबन्धः परिपक्वः न अभवत्, २०२३ तः कुलघरेलुविस्तारः प्रायः १४.१ अरब युआन् अस्ति तेषु २०२३ तमे वर्षे ४ घरेलुबन्धनविस्ताराः सम्पन्नाः, यत्र २०२४ तमे वर्षे अधुना यावत् कुलविस्तारराशिः ७.१८ अरब युआन् अस्ति
विदेशेषु ऋणपुनर्गठनस्य दृष्ट्या एप्रिलमासस्य अन्ते cifi इत्यस्य व्यापकविदेशीयऋणप्रस्तावस्य बन्धकधारकसमूहात् सिद्धान्ततः अनुमोदनं प्राप्तम्; to the next stage.
तदतिरिक्तं ऋणस्य परिशोधनेन अन्यैः उपायैः च cifi व्याजदायित्वं ८८.६ अरब युआन् यावत् न्यूनीकृतवान्, यत् २०२३ तमस्य वर्षस्य जूनमासस्य अन्ते १३.६६ अरब युआन् न्यूनीकृतम्, यत् वर्षे वर्षे १३% अधिकं न्यूनम् अस्ति प्रतिवेदनकालस्य अन्ते cifi इत्यस्य कुलसम्पत्तयः २८२.८ अरब युआन् आसीत् तथा च शुद्धसम्पत्तयः ५७.२ अरब युआन् आसीत् तथा शङ्घाई इत्यस्य मूल्यं प्रायः ४६ अरब युआन् आसीत् ।
परन्तु वितरणं वा ऋणपुनर्गठनं वा, उन्नतविक्रयेण आनयितसञ्चालनसुधारः अचलसम्पत्कम्पनीनां उद्योगस्य च कृते अधिकं निर्णायकः भवति अस्मिन् वर्षे आरम्भात् एव अचलसम्पत्बाजारस्य स्थिरविकासं प्राप्तुं नियामकाः "५१७ नवीनसौदानां" अनन्तरं अनुकूलनीतयः विमोचनं कुर्वन्ति, निवासिनः ऋणनीतयः अनुकूलाः अभवन् १५% यावत् न्यूनीकृत्य बंधकव्याजदराणां निम्नसीमा रद्दीकृता अस्ति, चतुर्णां प्रमुखानां प्रथमस्तरस्य नगरेषु क्रयप्रतिबन्धाः ऋणनीतिः च क्रमशः समायोजिताः
यद्यपि गृहक्रयणविषये प्रतिबन्धात्मकनीतयः शिथिलतां प्राप्नुवन्ति तथापि नियामकाः अचलसंपत्तिवित्तपोषणसमन्वयतन्त्रस्य श्वेतसूचीप्रणाल्याः च माध्यमेन परियोजनावितरणं सुनिश्चितं कुर्वन्ति, गृहक्रेतृणां विश्वासं वर्धयन्ति, तथा च स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनं कुर्वन्ति यत् ते सम्पन्नानि अविक्रीतानि वाणिज्यिकभवनानि प्राप्तुं शक्नुवन्ति आवंटन-प्रकारस्य अथवा किराया-प्रकारस्य किफायती आवासस्य रूपेण उपयोगाय उचितमूल्यानि।
"नीतिश्रृङ्खलाभिः चालितैः प्रमुखनगरैः क्षयस्य स्थगितस्य स्थिरीकरणस्य च संकेताः दर्शिताः। अद्यापि विपण्यं विद्यमानमागधस्य विमोचनचक्रे अस्ति, वर्तमानस्य आपूर्तिः व्यवहारश्च मूलतः आवधिकनिम्नस्तरं यावत् पतितः। अत्र उच्चसंभावना अस्ति यत् स्थिरीकरणप्रवृत्तिः भविष्ये अपि निरन्तरं भविष्यति।" cifi management layer thinks.
वर्षस्य उत्तरार्धस्य प्रतीक्षां कुर्वन् सीआईएफआई-प्रबन्धनम् अपेक्षते यत् केन्द्रसर्वकारः विपण्यस्य भण्डारं विमोचयितुं स्थिरीकरणाय च अधिकानि नीतयः प्रवर्तयिष्यति, तथा च स्थानीयसरकाराः आपूर्ति-माङ्ग-पक्षयोः विपण्यं स्थिरीकर्तुं प्रयत्नाः निरन्तरं वर्धयिष्यन्ति |. एतेषां नीतीनां वर्धनप्रभावः निरन्तरं विकसितः भविष्यति, व्यापारस्य मात्रायां निरन्तरं पुनरुत्थानं करिष्यति। कोर-प्रथम-द्वितीय-स्तरीय-नगरेषु नूतन-गृह-व्यवहारस्य स्थिरता अपेक्षिता अस्ति, तथा च द्वितीय-हस्त-गृह-व्यवहारस्य भागः अपि निरन्तरं विस्तारं प्राप्स्यति |. कोर-प्रथम-द्वितीय-स्तरीय-नगरेषु लेनदेनस्य स्थिरीकरणेन देशे सर्वत्र वाणिज्यिक-आवास-विक्रयस्य न्यूनतां अधिकं संकुचितं भविष्यति |.
"किन्तु उद्योगस्य मन्दतायाः, मन्दविक्रयवित्तपोषणस्य च कारणेन नकदप्रवाहस्य दबावः इत्यादीनां कारकानाम् कारणात् अचलसम्पत्विकासनिवेशः निम्नस्तरस्य एव भविष्यति, सः च तलीकरणपदे अस्ति।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया