समाचारं

gree real estate announcement: क्रमेण रियल एस्टेट् व्यवसायात् निवृत्तं भविष्यति! वर्षस्य प्रथमार्धे मातापितृणां कारणं शुद्धलाभः ७७७ मिलियन युआन् हानिः आसीत् डोङ्ग मिंगझु एकदा अवदत् यत् मया सह तस्य किमपि सम्बन्धः नास्ति।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के सायं ग्री रियल एस्टेट् (sh600185, स्टॉकमूल्यं ४.८१ युआन्, विपण्यमूल्यं ९.०६७ अरब युआन्) घोषितवान्,कम्पनी शङ्घाई हेलियन, शङ्घाई बाओलियन, शङ्घाई टेलियन, सान्या हेलियन तथा चोङ्गकिंग लिआङ्गजियाङ्ग इत्यत्र स्वस्य शतप्रतिशतम् इक्विटीहितस्य तथा च ग्री रियल एस्टेट् इत्यनेन सह सम्बद्धानां बाह्यऋणानां आदानप्रदानं हैटौ कम्पनीद्वारा धारितस्य ड्यूटी फ्री ग्रुप् इत्यस्य ५१% इक्विटी इत्यनेन सह कर्तुं योजनां करोति।क्रीतसम्पत्त्याः मूल्यस्य क्रीतसम्पत्त्याः मूल्यस्य च अन्तरं नगदरूपेण निर्मितं भविष्यति । एषः व्यवहारः प्रमुखं सम्पत्तिपुनर्गठनं भवति ।अस्य पुनर्गठनस्य माध्यमेन कम्पनी क्रमेण अचलसम्पत्व्यापारात् निवृत्ता शुल्कमुक्त-उद्योगे प्रविशतिसीमापार-औद्योगिकशृङ्खला, बहु-स्वरूप-विन्यासः, कर-मुक्त-व्यापारः, उपभोक्तृ-सञ्चालनं च अस्य मुख्यव्यापारक्षेत्राणां रूपेण आशाजनकविकासेन सह विशालसूचीकृतकम्पनीरूपेण विकसितं भविष्यति

२०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी १.८९३ अरब युआन् इत्येव परिचालन-आयम् अवाप्तवती, यत् वर्षे वर्षे २.०५% वृद्धिः अभवत्;सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभः -७७७ मिलियन युआन् आसीत्, वर्षे वर्षे ५६५ मिलियन युआन् हानिः;सूचीकृतकम्पनीनां भागधारकाणां कृते अपुनरावृत्तिलाभान् हानिञ्च बहिष्कृत्य शुद्धलाभः -७५५ मिलियन युआन् आसीत्, परिचालनक्रियाकलापात् उत्पन्नः शुद्धनगदप्रवाहः ४४७ मिलियन युआन् आसीत् वर्षे वर्षे ८९.४७% न्यूनता अभवत् । २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं कम्पनीयाः कुलसम्पत्तयः २४.६६८ अरब युआन् आसीत्, सूचीकृतकम्पनीनां भागधारकाणां कृते आरोपणीयाः शुद्धसम्पत्तयः ४.७८० अरब युआन् आसीत्, यत् वर्षे वर्षे १४.१३% न्यूनता अभवत्

ग्री रियल एस्टेट् इत्यस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनस्य अनुसारं रियल एस्टेट् विकासव्यापारः कम्पनीयाः परिचालन आयस्य लाभस्य च मुख्यः स्रोतः अस्ति । २०२३ तमे वर्षे कम्पनी ४.७३२ अरब युआन् परिचालन-आयम् अवाप्तवती, यस्मिन् अचल-सम्पत्त्याः क्षेत्रेण ४.२३३ अरब युआन् योगदानं दत्तम्, यत् ८९.४५% भागः अभवत् । gree real estate इत्यस्य रियल एस्टेट् व्यापारस्य प्रतिरूपं मुख्यतया स्वतन्त्रविकासस्य विक्रयस्य च आधारेण अस्ति । अस्मिन् समये ग्री रियल एस्टेट् "शङ्घाई, चोङ्गकिंग, सान्या इत्यादिषु स्थानेषु धारितस्य अचलसंपत्तिविकासव्यापारस्य अनुरूपं सम्पत्तिं देयतां च सूचीबद्धकम्पनीनां प्रासंगिकबाह्यऋणानां च अधिग्रहणस्य योजनां करोति अस्य अपि अर्थः अस्ति यत् कम्पनीयाः अचलसंपत्तिव्यापारः केवलं भविष्ये झुहाई इत्यत्र एकाग्रतां प्राप्नुयात्।

प्रकटीकरणानुसारं ९.२०१७ तमस्य वर्षस्य अनन्तरं ग्री रियल एस्टेट् इत्यनेन नूतनं आवासीयं रियल एस्टेट् भूमिं न योजितम् । २०२४ तमस्य वर्षस्य प्रथमत्रिमासे अन्ते कम्पनीयाः इन्वेण्ट्री-शेषः १७.३५२ बिलियन युआन् आसीत् ।

ग्री रियल एस्टेट् इत्यस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् कम्पनीयाः झुहाई-नगरे आवासीय-व्यापारिक-परियोजनानि निर्मिताः सन्ति, यस्य कुलनिर्माणक्षेत्रं ५३३,६०० वर्गमीटर् अस्ति, तथा च तस्याः सम्पन्नक्षेत्रं शङ्घाई-नगरे, शङ्घाई-नगरे निर्माणाधीनाः सन्ति कुलनिर्माणक्षेत्रं ५२,२०० वर्गमीटर् अस्ति, तथा च सम्पन्नः अस्ति सम्पन्नक्षेत्रं ० अस्ति अस्य सान्यायां वाणिज्यिकपरियोजनानां निर्माणाधीना अस्ति यस्य कुलनिर्माणक्षेत्रं १६८,७०० वर्गमीटर् अस्ति तथा च सम्पन्नक्षेत्रं ० अस्ति तदतिरिक्तं कम्पनीयाः स्वामित्वं ३३९,१०० वर्गमीटर् भूमिः अस्ति यस्य विकासः चोङ्गकिङ्ग्-नगरे भविष्यति (टिप्पणी: योजनाकृतः निर्माणक्षेत्रः ६८८,७०० वर्गमीटर् अस्ति)

सार्वजनिकसूचनाः दर्शयति यत् ग्री रियल एस्टेट् एकः समूहोद्यमः अस्ति यः अचलसम्पत् उद्योगं, बन्दरगाह आर्थिक उद्योगं, समुद्री आर्थिक उद्योगं, आधुनिकसेवा उद्योगं, आधुनिकवित्तीयउद्योगं च एकीकृत्य स्थापयति। आधिकारिकजालस्थले पृच्छानुसारं २००४ तमे वर्षे मार्चमासे ग्रीसमूहस्य तत्कालीनः उपाध्यक्षः लु जुन्सी अचलसम्पत्कार्यसमूहस्य नेता अभवत्, येन ग्री इत्यस्य अचलसम्पत्क्षेत्रस्य विकासस्य स्थितिः पुनः स्थापिता २००५ तमे वर्षे फरवरीमासे झुहाई ग्री रियल एस्टेट् कम्पनी लिमिटेड् इत्यस्य पुनः स्थापना अभवत् । तस्मिन् एव वर्षे ग्री रियल एस्टेट् इत्यस्य प्रथमा रियल एस्टेट् परियोजना आरब्धा ।२००९ तमे वर्षे सेप्टेम्बरमासे ग्री रियल एस्टेट् इत्यस्य सफलतापूर्वकं सूचीकृतम् । अस्मिन् समये डोङ्ग मिङ्ग्झू इत्यनेन प्रबन्धितौ ग्री रियल एस्टेट्, ग्री इलेक्ट्रिक एप्लायेन्स् इत्येतयोः द्वयोः अपि ग्री ग्रुप् इत्यस्य सहायककम्पनयः आसन्, पक्षद्वयं "भ्रातृसम्बन्धः" इति गणयितुं शक्यते स्म

ज्ञातव्यं यत् gree real estate तथा gree electric appliances इत्येतयोः द्वयोः अपि एकदा gree group इत्यस्य नियन्त्रितसहायककम्पनी आसीत् तथापि मे २०१५ तमे वर्षे gree group इत्यनेन gree real estate इत्यस्मिन् स्वस्य भागाः zhuhai investment holding co., ltd.ग्री रियल एस्टेट् अपि आधिकारिकतया ग्री ग्रुप् इत्यस्मात् पृथक् अभवत्, तस्य ग्री इलेक्ट्रिक् एप्लायन्सेस् इत्यनेन सह सम्बन्धः अधुना नास्ति ।

चित्रस्य स्रोतः : संवाददाता चेन् पेङ्गली इत्यस्य छायाचित्रम्

पूर्वं २०२२ तमस्य वर्षस्य मे-मासस्य ११ दिनाङ्के cctv financial news इत्यस्य अनुसारं यदा डोङ्ग मिङ्ग्झू इत्यनेन सह कम्पनीयाः विविधविकासस्य विषये वार्तालापः कृतः तदासा अवदत् यत् सा कदापि वित्तक्षेत्रे वा स्थावरजङ्गमक्षेत्रे वा निवेशं न करिष्यति इति, ग्री रियल एस्टेट् इत्यस्य तया सह किमपि सम्बन्धः नास्ति इति च अवदत् ।

डोङ्ग मिंगझू इत्यस्य मतं यत् ग्री इत्यस्याः स्वस्य उत्पादानाम् निर्माणे दृढतां प्राप्तुं सिद्धतां प्राप्तुं च "यत् धनं निर्मातुं अतिसुलभं भवति तत् त्यक्तव्यम्" वस्तुतः डोङ्ग मिंगझु इत्यनेन पूर्वं बहुवारं ग्री रियल एस्टेट् इत्यस्य विषये स्वस्य असन्तुष्टिः प्रकटिता अस्ति सा बोधितवती आसीत् , .ग्री रियल् एस्टेट् इति ग्री ग्रुप् इत्यस्मात् विच्छिन्नं ग्री इत्यस्य व्यापारचिह्नस्य उपयोगं करोति, येन ग्री इत्यस्य हानिः भवति ।

दैनिक आर्थिकवार्ताः सीसीटीवी वित्तात्, ग्री रियल एस्टेट् घोषणाभ्यः, सार्वजनिकसूचनाभ्यः च संकलिताः भवन्ति

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया