समाचारं

चीनस्य कृषिबैङ्कस्य उपाध्यक्षः लियू हाङ्गः : विद्यमानस्य आवासस्य भण्डारस्य पचनाय प्रभावी वित्तीयसेवाप्रतिमानानाम् अनुसरणं अन्वेषणं च

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस न्यूज (रिपोर्टर ली हैयान्) ३० अगस्त दिनाङ्के चीनस्य कृषिबैङ्केन २०२४ तमे वर्षे अन्तरिमपरिणामसम्मेलनं कृतम्, चीनस्य कृषिबैङ्कस्य उपाध्यक्षः लियू हाङ्गः अवदत् यत् चीनस्य कृषिबैङ्कः स्वस्य अचलसम्पत्त्याः समायोजनं अनुकूलनं च करिष्यति ऋण नीतिः समये एव तथा च सर्वाणि अचलसम्पत् ऋणनीतिषु विपणनस्य सिद्धान्तानां अनुरूपं समानरूपेण व्यवहारं कुर्वन्तु तथा च विभिन्नस्वामित्वस्य अचलसम्पत् उद्यमानाम् उचितवित्तपोषणआवश्यकतानां पूर्तये, अचलसम्पत्बाजारपरियोजनानां समर्थनं कर्तुं, स्थिरं च अचलसंपत्तिबाजारस्य स्वस्थविकासः।

लियू हाङ्गः परिचयं कृतवान् यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य कृषिबैङ्कस्य अचलसम्पत् उद्योगस्य ऋणस्य शेषं ८९२.३ अरब युआन् आसीत्, यत्र १३०.९ अरब युआन् नवीनऋणानि आसन् परियोजना, तथा च उत्तमबाजारविक्रयापेक्षायुक्ताः वाणिज्यिकगृहाणि विकासपरियोजनानि, तथैव स्थिरनगदप्रवाहयुक्ताः वाणिज्यिकपरियोजनानि, तथा च ग्राहकप्रकाराः सर्वप्रकारस्य अचलसम्पत्कम्पनीनां कवरं कुर्वन्ति।

लियू हाङ्गः दर्शितवान् यत् नगरीय-अचल-संपत्ति-वित्तपोषण-समन्वय-तन्त्रस्य स्थापनायाः अनन्तरं चीनस्य कृषि-बैङ्केन स्थानीय-समन्वय-तन्त्रैः धक्कायमानानां श्वेतसूची-परियोजनानां प्रथमत्रि-समूहानां नियामक-मानकानां सख्यं अनुसरणं कृतम्, नियामक-आवश्यकतानां पूर्तिं कुर्वतीनां परियोजनानां समर्थनं कृतम्, सख्यं च परियोजनानिधिनां बन्दप्रबन्धनस्य आवश्यकताः कार्यान्विताः। ऋणानुमोदनस्य लक्ष्येषु राज्यस्वामित्वयुक्ताः उद्यमाः, मिश्रस्वामित्वं, निजी उद्यमाः इत्यादयः विविधाः योग्याः संस्थाः सन्ति ।

"अगले चरणे चीनस्य कृषिबैङ्कः अचलसम्पत्बाजारस्य स्थिरस्वस्थविकासे योगदानं निरन्तरं दास्यति" इति प्रथमं आवासस्य वितरणं सुनिश्चित्य, संचारं सुदृढं कर्तुं, डॉकिंगं च कर्तुं व्यापकसहायतां प्रदास्यति सर्वकारं, तथा च नवीनरूपेण सम्बन्धितपरियोजनानां वित्तपोषणं प्रदातुं जोखिमनिष्कासनं च कर्तुं विविधपद्धतीनां उपयोगं करोति, तथा च विद्यमानगृहसञ्चयस्य पचनाय प्रभावीवित्तीयसेवाप्रतिमानानाम् अनुसरणं अन्वेषणं च करोति। द्वितीयं स्थावरजङ्गमवित्तपोषणसमन्वयतन्त्रस्य सेवागुणवत्तां कार्यक्षमतां च सुधारयितुम्, श्वेतसूचीपरियोजनानां अनुवर्तनं निरन्तरं कर्तुं, पूर्णप्रक्रियासेवातन्त्रे सुधारं कर्तुं च अस्ति तृतीयं त्रयाणां प्रमुखपरियोजनानां वित्तपोषणं, परियोजनासूचीं डॉकिंग्, किफायती आवासपरियोजनानां समीक्षां अनुमोदनं च प्रवर्धयितुं, वित्तपोषणस्य कार्यान्वयनस्य त्वरिततां च निरन्तरं उत्तमं कार्यं कर्तुं शक्यते।

प्रतिवेदन/प्रतिक्रिया