समाचारं

बीजिंग-मध्य-अक्षः : चीनीयसभ्यतायाः उत्कृष्टलक्षणं मूर्तरूपं दर्शयति महत्त्वपूर्णं प्रतीकम्

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युआन्, मिंग, किङ्ग्, आधुनिककालेषु चीनराजधान्याः मूलत्वेन बीजिंगस्य केन्द्रीयः अक्षः चीनीयसभ्यतायाः देशे, नगरे, जीवने च आदर्शव्यवस्थायाः अनुसरणं, आकारं च प्रतिबिम्बयति, चीनीयसभ्यतायाः उत्कृष्टलक्षणं च मूर्तरूपं ददाति महत्त्वपूर्णपरिचयः। जापान, दक्षिणकोरिया, वियतनाम इत्यादीनां एशियाईदेशानां राजधानी-अक्षैः सह तुलने बीजिंग-नगरस्य मध्य-अक्षः बृहत्-परिमाणस्य, पूर्ण-संरक्षणस्य, नगर-नियोजन-विन्यासस्य मार्गदर्शने महत्त्वपूर्ण-भूमिकायाः ​​च विशिष्टानि लक्षणानि दर्शयति यत् अद्यपर्यन्तं वर्तते अमेरिकादेशस्य वाशिङ्गटनतः, फ्रान्सदेशस्य पेरिस्-नगरस्य, इटलीदेशस्य रोम-नगरस्य च तुलने बीजिंग-मध्य-अक्षः पारम्परिक-चीन-राजधानी-नियोजन-संकल्पनाः, शिष्टाचार-संस्कृतेः, दार्शनिक-विचाराः च वहति तथा परिदृश्यरूपविज्ञानविशेषताः, तथा च विश्वनगरानां इतिहासे एकस्य अद्वितीयप्रकारस्य प्रतिनिधित्वं करोति विश्वनगरनियोजनस्य इतिहासे महत्त्वपूर्णं योगदानं ददाति।
चीनी सभ्यतायां "चीन" "सद्भाव" च सांस्कृतिकपरम्पराणां सशक्तं साक्ष्यम्।"नीचस्य सिद्धान्तः" कथयति यत् "झोङ्ग्ये जगतः आधारः अस्ति; सामञ्जस्यं जगतः आधारः अस्ति। तटस्थतां प्राप्तुं स्वर्गस्य स्वस्थानं भवति तथा च सर्वाणि वस्तूनि पोषितानि भवन्ति "झोङ्ग" इत्यस्य अर्थः निष्पक्षता नास्ति .सर्वत्र "सौहार्दः" इत्यस्य अर्थः संतुलनं, क्रमः, सामञ्जस्यः, स्थिरता च । "चीन" तथा "समरसता" इत्येतयोः अवधारणाः नगरीयस्थानचयनं, नगरनियोजनं, वास्तुनिर्माणं च कार्यान्विताः सन्ति, ये चीनस्य सम्मानं कुर्वन्तः सन्तुलितसममितविन्यासस्य अनुसरणं कृत्वा व्यक्ताः सन्ति "लू'स् वसन्त-शरद-वृत्तान्तः" अवदत्: "प्राचीनराजाः देशस्य निर्माणार्थं विश्वं चिनोति स्म, प्रासादस्य निर्माणार्थं देशं चिनोति स्म, मन्दिरस्य निर्माणार्थं च प्रासादं चिनोति स्म प्राचीनचीनीशास्त्रीयग्रन्थाः "केन्द्रस्य" स्थानं संयोजयन्ति स्म राजधानी विश्वस्य सर्वस्य स्थानेन सह सामञ्जस्यं देशस्य समाजस्य च स्थिरता च निकटतया सम्बद्धा अस्ति। राजधानीयाः मूलभवनसङ्कुलत्वेन बीजिंगस्य केन्द्रीयअक्षः स्थानानां चयनेन सममितप्रतिमानानाञ्च माध्यमेन राष्ट्रियशक्तेः कुलीनतायाः, अनुष्ठानव्यवस्थायाः महत्त्वं च प्रतीकं करोति, सुदृढं च करोति तस्मिन् एव काले चीनदेशस्य प्राचीननगरानां भवनानां च उत्तरदक्षिणदिशा आसीत् । "परिवर्तनपुस्तकम्" इति उक्तं यत्, "ऋषिः जगत् श्रोतुं दक्षिणं पश्यति, मिंगवंशं प्रति च शासनं करोति" इति । "मध्यस्य चयनम्" इति अवधारणायाः उपरि बलं, उत्तरतः दक्षिणं प्रति अभिमुखीकरणं च संयुक्तरूपेण चीनीयराजधानीनां केन्द्रीयअक्षस्य योजनाप्रतिमानस्य निर्माणं करोति भवनानि बीजिंगस्य केन्द्रीयअक्षस्य उभयतः च सममितरूपेण वितरितानि सन्ति, क्षेत्रीयस्थानचयनात् वास्तुनिर्माणपर्यन्तं सुसंगताः योजनासंकल्पनाः क्रमस्य अवधारणाः च दर्शयन्ति, प्राचीनकालात् नगरनिर्माणद्वारा चीनस्य सामाजिकसौहार्दस्य स्थिरतायाः च अन्वेषणं मूर्तरूपं ददति तियानमेन्-चतुष्कस्य भवनसङ्कुलस्य व्यवस्था अस्ति तथा च पूर्वदिशि चीनस्य राष्ट्रिय-सङ्ग्रहालयः, पश्चिमदिशि च जनानां महान्-भवनं क्रमशः ताइमिआओ-मन्दिरस्य, शेजी-वेद्याः च अनुरूपं भवति चीनी सभ्यतायां "चीन" तथा "समरसता" तथा "वामपूर्वजः दक्षिणसमाजः च" निरन्तरं कुर्वन्ति "सांस्कृतिकपरम्परा चीनस्य जनानां वास्तविकसमाजस्य च दीर्घकालीनसम्मानं व्यक्तं करोति, तथा च उत्कृष्टमूल्यस्य समयस्य अखण्डतायाः महत्त्वपूर्णं समर्थनं प्रदाति बीजिंग-नगरस्य केन्द्रीय-अक्षस्य ।
बीजिंग-नगरस्य केन्द्रीय-अक्षः भव्य-गम्भीर-राष्ट्रीय-अनुष्ठान-स्थलानि चञ्चल-नगरीय-वीथिभिः सह सम्बध्दयति, लहरित-अग्र-पृष्ठयोः, संतुलित-वाम-दक्षिण-समरूपतायाः सह परिदृश्य-तालं भव्य-क्रमं च निर्माति, तथा च पारम्परिकस्य केन्द्रीय-अक्षस्य विकासाय आदर्शः अस्ति चीनराजधानी परिपक्वपदे। चित्रे बीजिंग-नगरस्य केन्द्रीय-अक्षस्य (आंशिकं) विमानदृश्यं दृश्यते । बीजिंग-केन्द्रीय-अक्ष-अनुप्रयोग-संरक्षण-कार्यालयस्य सौजन्येन चित्रम्
चीनस्य अद्वितीयवास्तुसौन्दर्यस्य सौन्दर्यरसस्य च भौतिकसाक्ष्यम् ।बीजिंगस्य केन्द्रीयअक्षस्य योजनाप्रतिमानं "काओगोङ्गजी" इत्यस्मिन् निहितं आदर्शराजधानीप्रतिमानं मूर्तरूपं ददाति, यत् एकं भव्यं सुव्यवस्थितं च समग्रं स्थानिकरूपं दर्शयति, सामञ्जस्यपूर्णं एकीकृतं च क्रमं विपरीततां परिवर्तनं च समाविष्टं करोति, यत् समृद्धं लयात्मकं परिवर्तनं निर्माति, एकः अन्तरिक्षस्य अनुभवः यत्र संस्कारः सङ्गीतं च मिश्रयति। बीजिंग-नगरस्य केन्द्रीय-अक्षस्य प्रत्येकं खण्डे कठोर-आनुपातिकसम्बन्धाः सन्ति । अन्तःनगरस्य खण्डः घण्टागोपुरात् जिंगशानस्य उत्तरद्वारपर्यन्तं, जिंगशानस्य उत्तरद्वारात् निषिद्धनगरस्य मेरिडियनद्वारपर्यन्तं, ततः मेरिडियनद्वारात् झेङ्गयाङ्गमेन् धनुर्विद्यागोपुरपर्यन्तं भवति , यत् निषिद्धनगरस्य जिंगशानस्य च गभीरतायाः समानं भवति अर्थात् प्रासादनगरस्य साम्राज्योद्यानस्य च । तियानमेन्-चतुष्कस्य योजना, डिजाइनं च पारम्परिकं प्रतिमानं, परिमाणं च निरन्तरं कृतवान् । एते आनुपातिकसम्बन्धाः बीजिंगस्य केन्द्रीयअक्षस्य प्रासादनगरभवनानां स्केलस्य च मध्ये आन्तरिकसम्बन्धं निर्मान्ति, अनुच्छेदनोड्सयोः मध्ये लयस्य आकारं ददति, तथा च बीजिंगस्य केन्द्रीयअक्षस्य विभिन्नभागानाम् समग्रपरिमाणस्य च मध्ये जैविकं एकीकृतं च सम्बन्धं निर्मान्ति, ऐतिहासिकं च एकीकृत्य आधुनिकं नगरीयं अन्तरिक्षं । बीजिंग-नगरस्य केन्द्रीय-अक्षस्य उपरि उभयतः च वास्तुरूपाः कठोरपदानुक्रमाः, प्रणाल्याः च अनुसरणं कुर्वन्ति . बीजिंगस्य मध्य-अक्षे प्राचीनराजभवनभवनेषु निषिद्धनगरे सर्वोच्चसौहार्दः, त्रिमहलात्मके श्वेतसंगमरमरस्य जूमिजुओ-मञ्चे स्थितः, पीत-काचयुक्तानि टाइल्स्, द्विगुणित-छतानि, बरामदा-छतानि च सन्ति रूपस्य उच्चतमः स्तरः अस्ति तथा च प्रासादे महत्त्वपूर्णः अनुष्ठानस्थानः अस्ति । प्राचीननगरप्रबन्धनसुविधासु तियानमेन्-द्वारः मिंग-किङ्ग्-वंशस्य साम्राज्य-नगरस्य मुख्यद्वारम् आसीत्, तस्य अनुष्ठानात्मकं प्रतीकात्मकं महत्त्वं च आसीत्, उच्चतम-स्तरीय-नगरद्वार-वास्तुरूपस्य उपयोगः च आसीत्, यत् द्विगुण-छत-युक्तं शीर्ष-स्तरीयं भवनम् आसीत् . घण्टागोपुरं, ड्रम-गोपुरं च उभौ उच्छ्रितनगरमञ्चेषु स्थितौ स्तः तेषु क्रमशः हरितवर्णीयं छटायुक्तं कृष्णवर्णीयं ग्लेज्ड् टाइल्स्, हरितवर्णीयं ट्रिमयुक्तं धूसरवर्णीयं ट्यूब टाइल् च भवति, येषु राजभवनात् स्पष्टं भेदं दृश्यते बीजिंग-नगरस्य केन्द्रीय-अक्षस्य उभयतः यज्ञभवनानां चत्वारः समूहाः योजनाविन्यासे सममिताः सन्ति, अर्थस्य, कार्यस्य, महत्त्वस्य च भेदस्य कारणात् वास्तुरूपे समानतासु बहवः परिवर्तनाः सन्ति प्राचीनचीनपरम्परायां पूर्वजानां पूजार्थं मन्दिराणां उपयोगः भवति स्म, प्राकृतिकदेवतानां पूजार्थं च उच्चमञ्चानां उपयोगः भवति स्म । पूर्वजानां पूजायाः महत्त्वं प्रकाशयितुं शाही पूर्वजमन्दिरस्य क्षियाङ्गडियन-भवनं भवनस्य आकारस्य सामग्रीयाः च दृष्ट्या निषिद्धनगरस्य ताइहे-भवनस्य सदृशम् अस्ति . प्राकृतिकदेवतानां पूजायाः वेदीरूपेण, यथा शेजीवेदी, तियान्टनवृत्तवेदी, क्षियानोङ्गवेदी च, ते सर्वे उद्घाटिताः उच्चमञ्चाः सन्ति तेषु स्वर्गस्य मन्दिरं, वृत्तवेदी, बृहत्तमा वेदी अस्ति, यत्र "गोलगगनं चतुर्भुजस्थाने च" "स्वर्गस्य" प्रतीकं वृत्तं भवति शेजी वेदी एकः वर्गाकारः वेदी अस्ति यत् वेदीयां स्थापिता पञ्चवर्णीयः मृत्तिका देशस्य प्रतीकरूपेण सम्पूर्णदेशात् करं प्राप्यते । बीजिंग-मध्य-अक्ष-निर्माण-समूहः अद्वितीय-योजना-प्रतिमानानाम्, वास्तु-रूपाणां, स्केल-रङ्ग-निर्माणस्य च उपयोगं करोति, येन भिन्न-भिन्न-खण्डेषु सामञ्जस्यपूर्णं भिन्नं च स्थानिक-अनुभवं निर्माति, एतत् उत्तरतः दक्षिणपर्यन्तं बहुस्तरीयं विशिष्टं च नगरीयं परिदृश्यं निर्माति, दर्शयति भव्यं व्यवस्थितं च समग्रं स्थानिकरूपं, तथा च "लाल, सुवर्ण, हरित, धूसर-आङ्गणं, सादां च" इति पारम्परिक-रङ्ग-प्रतिबिम्बस्य माध्यमेन चीनस्य अद्वितीयं सौन्दर्य-आकर्षणं निर्माति तियानमेन्-चतुष्कं वास्तु-सङ्कुलं च प्राचीन-चीनी-वास्तुशिल्प-प्रथाः, राष्ट्रिय-शैल्याः च उत्तराधिकारं प्राप्नुवन्ति, प्राचीन-रोमन-वास्तुकला-सहिताः विविधाः वास्तुशैल्याः च अवशोषयन्ति, ते चीनीय-पाश्चात्य-वास्तुसभ्यतायाः संलयनम् अस्ति
अद्यपर्यन्तं प्रचलितायाः राष्ट्रियधर्मपरम्परायाः विशेषसाक्ष्यम्।प्राचीनकालात् चीनीयसामाजिकजीवने संस्कारस्य, यज्ञस्य च महती भूमिका अस्ति । "ज़ूओ झुआन्" इत्यनेन उक्तं यत् "संस्काराः देशस्य शासनं कुर्वन्ति, देशस्य निर्धारणं कुर्वन्ति, जनान् क्रमयन्ति, उत्तराधिकारिणः च लाभान्वन्ति the daily needs of the people.बहुकार्यात्मकानि स्थानानि श्रृङ्खलारूपेण सम्बद्धानि सन्ति, येषु बीजिंगस्य पुरातननगरस्य समृद्धाः विविधाः च सांस्कृतिकपरम्पराः दृश्यन्ते बीजिंग-नगरस्य मध्य-अक्षे स्थिताः प्रासादभवनानि, उभयतः यज्ञभवनानि च संस्कारव्यवस्थायाः परितः योजनाकृताः, निर्मिताः च सन्ति निषिद्धनगरं न केवलं तत् स्थानं यत्र मिंग-किङ्ग्-वंशस्य सम्राटाः निवसन्ति स्म, दरबारं च कुर्वन्ति स्म, अपितु सम्राट्-सिंहासनम् इत्यादीनि उच्चस्तरीय-समारोहाः अपि भवन्ति स्म, तत्र बहिः यज्ञ-क्रियाकलापानाम् आरम्भबिन्दुः अपि आसीत् राजभवनं । मिंग-किङ्ग्-वंशेषु वर्षस्य चतुर्भिः ऋतुभिः अथवा प्रमुखैः राष्ट्रिय-कार्यक्रमैः सह यज्ञ-क्रियाकलापानाम् समन्वयः करणीयः आसीत् समारोहे भागं गृह्णन्तः कार्मिकाः। महत्त्वपूर्णसंस्कारेषु सम्राट् व्यक्तिगतरूपेण उपस्थितः आसीत्, हॉल आफ् सुप्रीम हार्मोनियमतः आरभ्य मेरिडियनद्वारात् बहिः दक्षिणदिशि गत्वा बीजिंगस्य मध्यअक्षे मध्यमार्गेण गच्छति स्म चीनगणराज्यस्य स्थापनायाः अनन्तरं तियानमेन्-चतुष्कं भवनसङ्कुलं च राष्ट्रिय-अनुष्ठान-क्रियाकलापानाम् सार्वजनिकस्थानरूपेण कार्यं कृतवान्, येन केन्द्रीय-अक्षेण स्वस्य इतिहासे वहितां राष्ट्रिय-अनुष्ठान-परम्परां निरन्तरं कृतम् बीजिंग-नगरस्य केन्द्रीय-अक्षः जनानां जीवनेन सह निकटतया सम्बद्धानि नगरप्रबन्धनकार्यमपि करोति । मिंग-किङ्ग्-वंशेषु घण्टा-ढोल-गोपुरेषु नगरे समयं कथयितुं ढोल-घण्टानां उपयोगः भवति स्म, पारम्परिकसामाजिकजीवनस्य दैनन्दिनक्रमस्य प्रबन्धनं च भवति स्म मिंग तथा किङ्ग् राजवंशेषु शाहीनगरस्य, आन्तरिकनगरस्य, बहिर्नगरस्य च बीजिंगस्य मुख्यद्वाररूपेण तियानमेन्, झेङ्गयाङ्गमेन्, योङ्गडिङ्ग्मेन् च नगरप्रबन्धनव्यवस्थायां महत्त्वपूर्णाः नोडाः सन्ति घण्टानां, ढोलकानां च ध्वनिः आज्ञारूपेण भवति निवासिनः दैनन्दिनजीवनं व्यवहारं च नियमितं कर्तुं नगरद्वाराणि समये एव उद्घाट्य पिधाय। कालस्य परिवर्तनेन सह बीजिंग-नगरस्य मध्य-अक्षे स्थिताः घण्टा-ढोल-गोपुराणि, नगरद्वार-भवनानि च जनसामान्यस्य कृते उद्घाटितानि सन्ति तेभ्यः बीजिंग-नगरस्य मध्य-अक्षस्य व्यवस्थितं नगरीयं परिदृश्यं, नगरस्य आकाशरेखा च द्रष्टुं शक्यते
सप्तशताब्देभ्यः अधिकेभ्यः सञ्चयस्य सुधारस्य च अनन्तरं बीजिंग-नगरस्य केन्द्रीय-अक्षः न केवलं पूर्व-पीढीनां पूंजी-नियोजनस्य, डिजाइनस्य च अवधारणाः व्यावहारिक-परिणामान् च अवशोषयति, अपितु पूंजी-नियोजनस्य, डिजाइनस्य च आधाररेखारूपेण केन्द्रीय-अक्षस्य उपयोगस्य प्राचीन-ऐतिहासिक-परम्परां निरन्तरं करोति, अपितु अपि च बीजिंगस्य प्राकृतिकं भौगोलिकं वातावरणं मानविकीं च गृह्णाति सामाजिकवातावरणे परिवर्तनस्य कारणेन नूतनानां सामग्रीनां नूतनानां च अर्थानां योजनं चीनीयसभ्यतायाः उत्कृष्टं निरन्तरताम् नवीनतां च प्रदर्शयति। बीजिंग-नगरस्य केन्द्रीय-अक्षः भिन्न-भिन्न-जातीय-समूहैः स्थापितैः त्रयैः राजवंशैः, युआन्, मिंग-किङ्ग्-वंशैः, अधः गतः अस्ति, तथा च अस्मिन् कन्फ्यूशियस-धर्मस्य, बौद्ध-धर्मस्य, ताओ-धर्मस्य, विविध-कृषि-सम्बद्धस्य प्राकृतिक-देवस्य च सह-अस्तित्वस्य साक्षी अभवत् beliefs, and has run through the peace, harmony, सामञ्जस्यपूर्णमूल्यानां अनुसरणं चीनीयसभ्यतायाः उत्कृष्टैकतायाः, समावेशीत्वस्य, शान्तिस्य च एकाग्रव्यञ्जनम् अस्ति। बीजिंग-नगरस्य केन्द्रीय-अक्षस्य विश्वविरासत-स्थलरूपेण सफल-प्रयोगेन प्राचीन-चीन-आधुनिक-चीन-योः व्यापकं सत्यं च चित्रं विश्वं दर्शितम्, येन चीनीय-राष्ट्रस्य आधुनिक-सभ्यता-निर्माणस्य उपलब्धयः चीन-देशस्य उत्तम-पारम्परिक-संस्कृतेः प्रबल-जीवन्तता च व्यापकरूपेण स्वीकृताः | the world, and becoming a profound nourishment for strengthening the construction of socialist spiritual civilization , तथा च चीनीयशैल्या आधुनिकीकरणेन सह एकस्य सशक्तस्य देशस्य निर्माणस्य तथा च राष्ट्रियकायाकल्पस्य महत्कारणं व्यापकरूपेण प्रवर्धयितुं आध्यात्मिकशक्तिं सुदृढां कृतवान्।
अधिकरोमाञ्चकारीसामग्रीणां कृते कृपया २०२४ तमे वर्षे "किउशी" इत्यस्य १६ तमे अंकस्य "बीजिंगस्य केन्द्रीयअक्षः: चीनस्य आदर्शराजधानीक्रमस्य एकः कृतिः" इति सांस्कृतिकविरासतां राज्यप्रशासनस्य लेखं पश्यन्तु
(नियोजकः जू हुआकिंग्) २.
प्रतिवेदन/प्रतिक्रिया