समाचारं

अद्य दिने बीजिंगनगरे सूर्य्यः मेघयुक्तः च भविष्यति सप्ताहान्ते द्वौ दिवसौ मेघयुक्तः भविष्यति।

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य मौसमजालस्य समाचाराः अद्य (३० अगस्त) बीजिंग-नगरे दिवा सूर्य्यः मेघयुक्तः च भविष्यति, रात्रौ अधिकतमं तापमानं ३३°c मेघ-आच्छादनं वर्धयिष्यति, पर्वतीयक्षेत्रेषु च वर्षा भविष्यति सप्ताहान्ते द्वौ दिवसौ बीजिंगनगरे अद्यापि अधिकानि मेघानि भविष्यन्ति शनिवासरे वज्रपातेन सह अधिकतया मेघयुक्ताः भविष्यन्ति रविवासरे वर्षाणाम् अनन्तरं वायुः अधिकः भविष्यति, व्याप्तिः ६ स्तरं प्राप्स्यति वायुवृष्टिरक्षणाय ।

कालः बीजिंगनगरे सूर्यप्रकाशः "व्यापारार्थं उद्घाटितः" आसीत् °c प्रातः सायं च यात्रायां शीतलतरम् आसीत् ।

अद्य प्रातःकाले प्रथमवारं बीजिंगनगरे प्रातःकाले प्रकाशः प्रादुर्भूतः। (फोटो/वांग जिओ, चीन मौसम संजाल)

अद्य प्रातः दक्षिणपूर्वदिशि लघुनीहारः, दिवा सूर्य्यः मेघयुक्तः, उत्तरतः दक्षिणतः २ वा ३ स्तरस्य वायुः, अधिकतमं तापमानं ३३ डिग्री सेल्सियसं च भविष्यति इति बीजिंग-मौसम-वेधशालायाः भविष्यवाणी अस्ति बीजिंग-नगरे रात्रौ मेघ-आच्छादनं वर्धते, सूर्य्यस्य मेघयुक्तं परिवर्तनं, पर्वतीयक्षेत्रेषु गरज-वृष्टिः, न्यूनतमं तापमानं २३ डिग्री सेल्सियस् च भविष्यति ।

सप्ताहान्ते द्वौ दिवसौ बीजिंगनगरे अधिकानि मेघानि भविष्यन्ति, अधिकांशेषु क्षेत्रेषु च वज्रपातः भविष्यति, वायुः अधिकः भविष्यति, वायुः 6 स्तरं प्राप्स्यति, न्यूनतमं तापमानं च भविष्यति 20°c तः न्यूनं भविष्यति।

मौसमविभागः स्मारयति यत् अद्य प्रातः बीजिंग-नगरस्य दक्षिणपूर्वदिशि दृश्यता न्यूना अस्ति, दिवा सूर्यः ऑनलाइन अस्ति, तापमानम् अद्यापि अधिकं वर्तते, शरीरं च मग्गं अनुभवति कृपया तापघातनिवारणे सूर्यरक्षणे च ध्यानं दत्त्वा जलं पुनः पूरयन्तु भृशः। सप्ताहान्ते बीजिंगनगरे अधिकाः मेघाः भविष्यन्ति, शनिवासरे च वर्षा भविष्यति उत्तरवायुः अधिकं स्पष्टः भविष्यति, अतः यात्रायां वायुवृष्टौ ध्यानं दातव्यम्।

प्रतिवेदन/प्रतिक्रिया