समाचारं

बीजिंग-नगरस्य किआन्मेन्-वीथिः : बीजिंग-नगरस्य राष्ट्रियशैली नूतनं प्रवृत्तिं प्रारभते

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुरातनव्यापारजिल्हेषु नवीनं उपभोगः

बीजिंग-नगरस्य मध्य-अक्षस्य महत्त्वपूर्णः भागः इति नाम्ना किआन्मेन्-वीथिः उत्तरतः दक्षिणपर्यन्तं ८०० मीटर्-अधिकं दीर्घः अस्ति । मिंग-वंशस्य जियाजिङ्ग्-काले किआन्मेन्वाइ-वीथिः पूर्वमेव बीजिंग-नगरस्य समृद्धतमेषु विपण्येषु अन्यतमः आसीत् । किङ्ग्-वंशस्य कृते "अत्र सर्वं सुवर्णं, रत्नम्, जेड्, अन्नं, मालं च सञ्चितम् आसीत् । मद्यमण्डपाः, गायनगोपुराणि च जयजयकार-पानैः परिपूर्णाः आसन्, सूर्यः, गोधूलिः च कदापि न निवर्तते स्म

qianmen स्ट्रीट स्ट्रीट व्यू फोटो द्वारा yan wen / guangming चित्र

अद्यतनस्य किआन्मेन्-वीथिः लिउबिजु, क्वान्जुडे, टोङ्गरेण्टङ्ग इत्यादीनां काल-सम्मानितानां ब्राण्ड्-समूहानां गृहम् अस्ति ये शताब्दशः स्थिताः सन्ति परम्परा आधुनिकता च .

काल-सम्मानितः ब्राण्ड् संग्रहालयं उद्घाटयति

प्राचीनकालात् एव किआन्मेन्-वीथिः प्रसिद्धः वाणिज्यिकक्षेत्रः अस्ति यत्र जनाः आगच्छन्ति, व्यापारिणः च एकत्रिताः भवन्ति, अनेके काल-सम्मानिताः ब्राण्ड्-संस्थाः अत्र शतशः वर्षाणि यावत् मूलं स्थापितवन्तः । अधुना अत्र ३० तः अधिकाः कालसम्मानिताः भण्डाराः कार्यं कुर्वन्ति, येन ते बीजिंग-नगरस्य स्वादं अन्विष्यमाणानां बहवः उपभोक्तृणां कृते प्रथमः विकल्पः भवन्ति । अन्तिमेषु वर्षेषु किआन्मेन् स्ट्रीट् इत्यनेन पारम्परिकसमयसम्मानितब्राण्ड्-उन्नयनस्य प्रचारः कृतः, तथा च डोङ्गलाइशुन्, युशियुआन्, चाङ्गचुन् ताङ्ग इत्यादीनां काल-सम्मानितानां ब्राण्ड्-समूहानां भण्डार-उन्नयनं सम्पन्नम् अस्ति

quanjude roast duck restaurant इति भोजनालयस्य स्थापना १८६४ तमे वर्षे अभवत् ।अस्य भोजनं यत् सम्पूर्णं बतकं भोजं विशेषव्यञ्जनानि च संयोजयति, तत् चीनीयविदेशीयभोजनागारानाम् अतीव प्रियं भवति अधुना भण्डारस्य निर्माणस्य आरम्भिकदिनानां पुरातनभित्तिः यथावत् लॉबीं प्रति स्थानान्तरिता, पुरातनशैल्याः व्यवस्थानुसारं पुरातनस्य भण्डारस्य शैली पुनः स्थापिता क्वान्जुड् इत्यनेन चीनीयशैल्याः अपराह्णचायः अपि योजितः, उत्तमचीनीमन्त्रिमण्डलानां उपयोगेन १६ बीजिंगशैल्याः जलपानाः परोक्ष्यन्ते, येन आगन्तुकाः आरामदायकं मन्दं च समयं आनन्दयितुं शक्नुवन्ति

"अस्मिन् न केवलं पुरातनस्य बीजिंगस्य लक्षणं वर्तते, अपितु वातावरणस्य भावः अपि अस्ति, चित्राणि ग्रहीतुं च महान् अस्ति! पर्यटकाः आगत्य तस्य प्रयोगं कर्तुं शक्नुवन्ति।"

न्यू चीनस्य आरम्भिकेषु दिनेषु किआन्मेन् स्ट्रीट् इत्यस्य सञ्चिकाचित्रम्

समय-सम्मानित-ब्राण्ड्-अमूर्त-सांस्कृतिक-दृश्यानां एकीकरणं नवीनतां च प्रवर्धयितुं सिलियन-केश-विन्यास-सङ्ग्रहालयः (बीजिंग-केश-विन्यास-सङ्ग्रहालयः), शेङ्ग्सिफु-टोपी-सङ्ग्रहालयः, रोङ्गबाओझाई-विमर्श-अनुभव-अनुसन्धान-केन्द्रम् इत्यादयः किआन्मेन्-मार्गे निवसन्ति, येन एकः नूतनः मार्गः उद्घाटितः अस्ति शॉपिंगस्य क्रीडायाः च। सिलियन केशविन्याससङ्ग्रहालये प्राचीनकालात् वर्तमानपर्यन्तं केशशैल्याः, उद्योगस्य आकृतयः, केशविन्याससंस्कृतिः च चित्रैः ग्रन्थैः च प्रदर्श्यते । पूर्वजैः केशानां तीक्ष्णीकरणाय, कटनार्थं च प्रयुक्ताः पाषाणसाधनाः, प्राचीनकाष्ठकङ्कणाः, केशपिण्डाः, आधुनिककेशविन्याससाधनं च इत्यादीनि प्रदर्शनयः रुचिपूर्णाः सन्ति, जनानां ध्यानं च आकर्षयन्ति

काल-सम्मानित-ब्राण्ड्-द्वारा उद्घाटिताः संग्रहालयाः चतुराईपूर्वकं पुरातन-भावनानां नूतन-उपभोगेन सह संयोजनं कुर्वन्ति, विमर्श-उपभोक्तृ-अनुभवं निर्मान्ति, ब्राण्ड्-संस्कृतेः नूतनं वाहकं च भवन्ति

हालवर्षेषु, तिआन्जी समूहः, यः किआन्मेन् स्ट्रीट् इत्यस्य संचालनस्य उत्तरदायी अस्ति, "समय-सम्मानित-ब्राण्ड् + राष्ट्रिय-प्रवृत्तिः" इत्यस्य मूल-स्थापनस्य परितः किआन्मेन्-स्ट्रीट्-व्यापार-स्वरूपं अनुकूलितवान् तथा च बीजिंग-शैल्याः सांस्कृतिक-अनुभवस्य निर्माणं त्वरितवान् उपभोग जिला। "वयं रेखाः स्थापयित्वा द्वारे प्रकाशप्रदर्शनानि योजयित्वा सांस्कृतिकसन्दर्भं दर्शयामः, येन समयसम्मानिताः भण्डाराः अन्तर्जालप्रसिद्धानां कृते प्रवेशस्थानं भवन्ति इति तियानजीसमूहस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत्।

राष्ट्रीयप्रवृत्तिः नूतनम् अनुभवं आनयति

पूर्वं अधिकांशजनानां पुरातनव्यापारिकवीथिविषये धारणा "एकं स्थानं यत्र पर्यटकाः विशेषाणि क्रेतुं आगच्छन्ति" इति । अधुना नवीनीकरणेन उन्नयनेन च पुरातनं वाणिज्यिकमण्डलं नूतनं जीवन्तं प्राप्तवान्, अनेके विशेषानुभवाः सांस्कृतिकक्रियाकलापाः च योजिताः

५० क्रमाङ्कस्य किआन्मेन् स्ट्रीट् इत्यत्र स्थिते गोङ्ग यान् इत्यत्र आगन्तुकाः नूतनभोजनस्य अनुभवस्य आनन्दं लब्धुं शक्नुवन्ति यत् स्वादनं सांस्कृतिकविनिमयं च एकीकृत्य भवति । देशस्य प्रथमः हान संस्कृतिः पेटू नाट्यगृहः इति नाम्ना गोङ्ग यान् प्राचीनपुस्तकेषु अभिलेखितानां आवश्यकतानां अनुसरणं करोति तथा च भोजस्य, भोजनस्य, शिष्टाचार, तथा भोजदृश्य।

अत्र पर्यटकाः गभीरे प्राङ्गणेन "मेकअप विभाग" यावत् गच्छन्ति यत्र ते वी, जिन्, ताङ्ग, सोङ्ग, मिंग इत्यादीनां शैल्याः कवरं कृत्वा हानफू इत्यस्य शतशः भव्यसेट् मध्ये चयनं कर्तुं शक्नुवन्ति मेकअप स्टाइलिस्ट् पर्यटकानाम् कृते विभिन्नवेषभूषायाः अनुसारं डिजाइनं डिजाइनं करिष्यन्ति . अनन्य मेकअप। भोजनक्षेत्रे आयताकारः मञ्चः स्थापितः अस्ति, यत्र उभयतः दीर्घाः मेजः, आसनानि च पङ्क्तिबद्धाः सन्ति, भोजनार्थिनः न केवलं स्वादिष्टभोजनस्य स्वादनं कर्तुं शक्नुवन्ति, अपितु श्रव्यदृश्यस्य "रसात् परं सौन्दर्यस्य" आनन्दं लब्धुं शक्नुवन्ति ।

"ग्रीष्मकालीनावकाशः पर्यटनस्य शिखरऋतुः अस्ति, भोजनं च मूलतः ७ तः १० दिवसपूर्वं आरक्षितुं आवश्यकम्। वयं प्रतिदिनं मध्याह्नभोजनाय रात्रिभोजनाय च ३०० तः अधिकान् जनान् स्थापयितुं शक्नुमः। अस्माकं व्यञ्जनानि प्रदर्शनानि च प्रत्येकं त्रैमासिकं परिवर्तयिष्यन्ति, यत् पूर्णतया प्रदर्शयितुं शक्नोति the history and culture of different periods." गोङ्ग्यान् रेस्टोरन्ट् प्रभारी व्यक्तिः पत्रकारैः उक्तवान्।

तदतिरिक्तं किआन्मेन् स्ट्रीट् इत्यत्र "कियान्मेन् राष्ट्रियशैलीमहोत्सवः" अपि आयोजितः । राष्ट्रियशैल्याः नृत्यप्रदर्शनानि, हान्फुपरेडाः, प्रतिभाप्रदर्शनानि, अमूर्तसांस्कृतिकविरासतां विपणयः इत्यादयः समृद्धाः सांस्कृतिकाः क्रियाकलापाः पर्यटकाः क्रयणार्थं भण्डारं न प्रविशन्ति चेदपि राष्ट्रियशैल्याः उन्मादं अनुभवितुं शक्नुवन्ति आयोजनस्य कालखण्डे अन्तर्जालसेलिब्रिटी चेक-इन-यन्त्रमपि स्थापितं यत् आगन्तुकाः चीनीयशैल्याः पात्रैः सह अन्तरक्रियाशीलक्रीडाः अपि क्रीडितुं शक्नुवन्ति स्म, उत्तमपारम्परिकसंस्कृतेः आकर्षणं विमर्शपूर्वकं अनुभवितुं शक्नुवन्ति स्म

अद्यतनं qianmen street photo by zhang chuandong/guangming pictures इति चित्रम्

"भविष्यत्काले वयं किआन्मेन् स्ट्रीट् व्यापारमण्डलस्य उन्नयनस्य प्रचारं निरन्तरं करिष्यामः, सांस्कृतिकविरासतां अत्याधुनिकप्रौद्योगिक्याः च उपयोगं कृत्वा नूतनान् उपभोक्तृ-अनुभवानाम् निर्माणं करिष्यामः, किआन्मेन्-विशेषता-सांस्कृतिक-ब्राण्ड्-विशेष-उत्पादानाम् संवर्धनं करिष्यामः, विविध-नवीन-उपभोक्तृ-स्वरूपाणां परिचयं करिष्यामः, प्रचारं च करिष्यामः | the innovative development of beijing-style culture." tianjie समूहस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत्।

क्रियाकलापानाम् आयोजनेन किआन्मेन् क्षेत्रं राष्ट्रियसांस्कृतिक उपभोगस्य नूतनं स्थलचिह्नरूपेण परिणतम्, उत्तमपारम्परिकसंस्कृतेः फैशनप्रवृत्तीनां च एकीकरणस्य अन्वेषणं कृत्वा, नगरस्य सांस्कृतिकविकासे नूतनजीवनशक्तिः प्रविष्टा च

स्रोतः - गुआङ्गमिंग दैनिक

लेखकः डोंग चेंग लिउ लिउजियांग

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया