समाचारं

"छात्राणां कक्षायाः बहिः गन्तुं निषेधः" इति समाप्तिः भवतु! नूतनसत्रे बीजिंग-नगरस्य प्राथमिक-माध्यमिक-विद्यालय-विरामाः १५ निमेषपर्यन्तं विस्तारिताः भविष्यन्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के बीजिंग इवनिंग् न्यूजस्य संवाददाता बीजिंगनगरशिक्षाआयोगात् ज्ञातवान् यत् अस्मिन् शरदऋतुसत्रात् आरभ्य नगरस्य अनिवार्यशिक्षाविद्यालयाः समग्रव्यवस्थां करिष्यन्ति, अवकाशव्यवस्थां च अनुकूलितं करिष्यन्ति सिद्धान्ततः १५ मिनिट् अवकाशसमयः भविष्यति अधिकविश्रामपूर्वकं कक्षाः प्रदातुं कार्यान्विताः अस्मिन् काले वयं शिक्षकान् छात्रान् च कक्षायाः बहिः गन्तुं, बहिः गन्तुं, सूर्यप्रकाशे च गन्तुं, स्वस्थतरं अधिकं ऊर्जावानं च परिसरजीवनं आनन्दयितुं, छात्राणां स्वस्थं शारीरिकं मानसिकं च विकासं प्रवर्धयितुं मार्गदर्शनं कुर्मः .

"वर्गाणां मध्ये चतुर्थांशघण्टा"।

छात्राणां बहिः गन्तुं अधिकः समयः भवति

कक्षायाः अवधिः अनुकूलनं समायोजनं च छात्राणां प्रत्येकस्मिन् कक्षाकाले प्रचुरं विश्रामसमयं प्राप्तुं शक्नोति, येन छात्राः कक्षायाः बहिः गन्तुं, आरामं कर्तुं, समुचितरूपेण व्यायामं कर्तुं च शक्नुवन्ति। गुणवत्तां सुनिश्चित्य विद्यालयेन बृहत्विरामस्य दीर्घतां समायोजयित्वा १५ निमेषात्मकविरामव्यवस्था कार्यान्विता ।

अनुकूलनस्य समायोजनस्य च अनन्तरं प्राथमिकविद्यालयानाम् प्रातःकाले आगमनसमयः, अपराह्णे निष्कासनस्य, मध्याह्नभोजनविरामसमयः च अपरिवर्तितः एव तिष्ठति, विद्यालयस्य निष्कासनसमये ५ निमेषस्य किञ्चित् विलम्बं विहाय, प्रातःकाले आगमनसमयः, मध्याह्नभोजनविरामसमयः च अवशिष्टाः सन्ति समग्रतया अपरिवर्तितम्। नगरे अनिवार्यशिक्षाविद्यालयाः स्वतन्त्रतया स्थानीय-विद्यालय-स्थित्यानुसारं अवकाश-व्यवस्थानां अनुकूलनं समायोजनं च करिष्यन्ति, "अवकाश-क्रियाकलापानाम् प्रबन्धकानां" कार्यकर्तानां शिक्षकाणां च मार्गदर्शनं करिष्यन्ति, "अवकाश-क्रियाकलापानाम् सह-भागीदाराः" यावत्, तथा च छात्राः अतीव समर्थकाः।

बीजिंगनगरशिक्षाआयोगस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् सर्वे प्राथमिकमाध्यमिकविद्यालयाः नैतिकशिक्षातन्त्रे सुधारं कर्तुं अवकाशसमयस्य समायोजनस्य आरम्भबिन्दुरूपेण उपयोगं करिष्यन्ति, प्रभावीरूपेण शिक्षायाः शिक्षणकार्यस्य च परिवर्तनं "प्रबन्धन-उन्मुखात्" प्रवर्धयिष्यन्ति " to "education-oriented", and guide school cadres and teachers सक्रियरूपेण छात्राणां पाठ्येतरक्रियाकलापयोः डिजाइनं कृत्वा सक्रियरूपेण भागं गृह्णन्ति। प्रत्येकं विद्यालयं छात्राणां कृते अधिकं उपयुक्तं अवकाशवातावरणं निर्मातुं परिसरे आवश्यकं क्रीडासाधनं पुनः पूरयिष्यति, तथा च छात्राणां मार्गदर्शनं करिष्यति यत् ते कक्षायाः बहिः गत्वा आरामं कर्तुं, सामाजिकतां प्राप्तुं, तदनन्तरं कृते शारीरिकं मानसिकं च पूर्णतया सज्जीकरणाय समुचितक्रियाकलापं कर्तुं च अवकाशस्य उपयोगं कुर्वन्ति शिक्षण।

वर्गव्यवस्थां समृद्धयति

छात्राणां मज्जनं, मज्जनं च सुनिश्चितं कुर्वन्तु

“अस्माभिः अवकाशस्य तावत् मूल्यं दातव्यं यथा वयं वर्गस्य मूल्यं दद्मः, तथा च छात्रान् कक्षातः बहिः गन्तुं अवकाशस्य उपयोगं कर्तुं मार्गदर्शनं कुर्वन्तु तथा च बहिः आरामं, सामाजिकसंवादं, समुचितक्रियाकलापं च कर्तुं शक्नुवन्ति येन ते शारीरिकरूपेण मानसिकरूपेण च पूर्णतया सज्जाः भवेयुः येन अनन्तरं कक्षायाः शिक्षणार्थं स्वं पूर्णतया सज्जीकर्तुं शक्नुवन्ति, येन छात्राः दिवसं यावत् विद्यालये शिक्षितुं जीवितुं च शक्नुवन्ति "अधिकं शिथिलं शिथिलं च। परिसरशिक्षां तथा "बृहत् घटावः, लघुयोगः" तथा "बहुचैनलाः, नवीनवाहकाः" इति समग्रसंकल्पनायाः पालनम् विचारः अस्ति यत् छात्राणां कृते कक्षानां मध्ये समयं समुचितरूपेण वर्धयित्वा विद्यालयशिक्षायाः गुणवत्तायां सुधारं प्रवर्तयितुं, पूर्णतया कार्यान्वयनम् मूलसाक्षरता-उन्मुखशिक्षालक्ष्याणि, छात्राणां स्वस्थशारीरिकमानसिकविकासं च प्रवर्धयन्ति।

नगरपालिका-नगरीयस्तरः शिक्षायाः शिक्षणस्य च क्रमं अधिकं मानकीकृत्य पर्यवेक्षणं निरीक्षणं च सुदृढं करिष्यति यत् ते छात्राणां अवकाशक्रियाकलापानाम् अवधिं मनमानारूपेण लघु न करिष्यन्ति छात्राणां अवकाशक्रियाकलापानाम् अनावश्यकप्रतिबन्धान् निर्धारयिष्यामः अवकाशकाले छात्राणां निर्गमनं प्रतिषिद्धं करिष्यामः तथा च कक्षायाः आवश्यकताः कार्यान्विताः इति सुनिश्चितं करिष्यामः।

बीजिंग प्राथमिक माध्यमिकविद्यालयाः

गति-निश्चलतायाः मध्ये सन्तुलितरूपेण "लघुवर्गविरामस्य" सदुपयोगं कुर्वन्तु

विद्यालये छात्रस्य दिवसे अवकाशः यद्यपि लघुः तथापि "मुख्यलघुवस्तु" अस्ति यस्य विषये बीजिंग-नगरस्य प्राथमिक-माध्यमिकविद्यालयाः विशेषतया ध्यानं ददति । "स्वास्थ्य प्रथमं" अवधारणायाः मार्गदर्शनेन सम्पूर्णे नगरे प्राथमिकमाध्यमिकविद्यालयैः अवकाशसमयस्य विस्तारे अवकाशसामग्रीसमृद्धीकरणे च बहवः उपयोगिनो अन्वेषणाः कृताः सन्ति

बीजिंग-क्रमाङ्कस्य १६१ मध्यविद्यालयेन २०१० तमे वर्षात् "कक्षाणां मध्ये १५ निमेषाः" कार्यान्विताः, यत्र "अध्ययनस्य प्रत्येकं निमेषं जब्धं कर्तुं न अपितु प्रत्येकं निमेषं जब्धयितुं" प्रस्तावः कृतः छात्राणां कृते १५ मिनिट्-विरामं सुनिश्चित्य विद्यालयः छात्रान् "समयप्रबन्धनस्य आदर्शरूपेण" मार्गदर्शनं करोति तथा च कक्षायाः शिक्षणे एकाग्रतां कार्यक्षमतां च सुधारयति विद्यालयसंस्कृतेः अन्तरिक्षवातावरणस्य च परिकल्पनायां १६१ मध्यविद्यालयेन अवकाशकाले शिक्षकानां छात्राणां च विविधानां आवश्यकतानां विषये पूर्णतया विचारः कृतः, तथा च परिसरे कुत्रापि स्थगितुं सम्भवं कर्तुं विहारक्षेत्राणि, वृक्षारोपणस्थानानि, कलाप्रदर्शनक्षेत्राणि इत्यादीनां सावधानीपूर्वकं परिकल्पना कृता विद्यालयेन क्रीडासाधनानाम् मुक्तप्रबन्धनमपि कार्यान्वितं कृत्वा सार्वजनिकक्षेत्रेषु यथा क्रीडाङ्गणेषु, टेबलटेनिसमेजले च क्रीडासामग्रीसाझेदारीक्षेत्राणि स्थापितानि, येन बास्केटबॉल, वॉलीबॉल, टेबलटेनिस, बैडमिण्टन इत्यादीनि विविधानि क्रीडासामग्रीणि सुलभतया प्राप्यन्ते तथा स्वतन्त्रतया उपयोक्तुं शक्यते।

अवकाशस्य दीर्घतां सुनिश्चित्य बीजिंग-नगरस्य केचन प्राथमिक-माध्यमिक-विद्यालयाः अपि "संभावना-प्रयोगं" कृत्वा अवकाश-क्रियाकलापानाम् रूपं सामग्रीं च विस्तारयितुं उपक्रमं कृतवन्तः न केवलं गलियारेषु चक्रव्यूह-सदृशाः पहेली-क्रीडाः स्थापिताः सन्ति प्रत्येकं वर्गं क्रीडापेटिकाभिः सूक्ष्मपुस्तकालयैः च सुसज्जितं भवति, शतरंजक्रीडाः, शिल्पक्रीडाः च सन्ति, तथैव विविधानि पुस्तकानि च सन्ति, अतः छात्राः स्वतन्त्रतया चयनं कर्तुं शक्नुवन्ति ।

बीजिंग-चिकित्साविश्वविद्यालयेन सह सम्बद्धे प्राथमिकविद्यालये परिसरस्य क्रियाकलापक्षेत्रं २० एकरात् न्यूनम् अस्ति । अस्य कृते विद्यालयेन "लघुस्थलानि, बृहत्क्रीडाः" इति रणनीतिः प्रस्ताविता यत् बालकाः सीमितस्थाने पूर्णतया क्रियाकलापं कर्तुं शक्नुवन्ति विद्यालयेन क्रीडाङ्गणं ९ क्रियाकलापक्षेत्रेषु विभक्तं कृत्वा छात्राणां कृते ९ क्रियाकलापाः स्थापिताः, यथा शटलकॉक् किकिंग्, रज्जुस्किपिंग्, हॉप्स्कॉच्, क्रॉलिंग् च

बीजिंग-क्रमाङ्कस्य १ झोङ्गगुआनकुन् विज्ञाननगरविद्यालये विद्यालयस्य शारीरिकशिक्षाशिक्षणसंशोधनसमूहेन विद्यालयस्य छात्राणां लक्षणानाम् आधारेण कक्षाणां मध्ये क्रीडापाठ्यक्रमस्य श्रृङ्खला विकसिता अस्य पाठ्यक्रमस्य कृते आवश्यकाः सुविधाः उपकरणानि च अतीव सरलाः सन्ति तेषां केवलं भूमौ लसितुं पर्यावरण-अनुकूल-पट्टिकायाः ​​उपयोगः आवश्यकः भवति यदा भू-क्रीडाणां उन्नयनस्य आवश्यकता भवति तदा तेषां केवलं मन्दं छिलनं करणीयम् । तस्मिन् एव काले विद्यालयः छात्राणां सहभागिताम् अपि सक्रियरूपेण संयोजयति, छात्राः स्वयमेव उपयुक्तानि सामग्रीनि अन्वेष्टुं शक्नुवन्ति, शिक्षकैः सह भिन्नानां अवकाशक्रीडाणां योजनां च करोति

चीनस्य संचारविश्वविद्यालयेन सह सम्बद्धे प्राथमिकविद्यालये विद्यालयस्य शारीरिकशिक्षादलः छात्राणां शारीरिकमानसिकविकासस्य नियमानाम् आधारेण अवकाशस्य कृते उपयुक्तानां रोचकक्रीडाक्रीडाणां अध्ययनं प्रचारं च करोति, तथा च वैज्ञानिकं प्राप्तुं प्रत्येकं वर्गं वैज्ञानिकरूपेण अवकाशक्रियाकलापानाम् व्यवस्थां कर्तुं मार्गदर्शनं करोति व्यायामः मनोरञ्जनशिक्षा च , छात्राणां शारीरिकमानसिकस्वास्थ्यस्य प्रवर्धनस्य उद्देश्यम्।

शिजिंगशान-मण्डले जिलाशिक्षा-समित्या मण्डलस्य प्राथमिक-माध्यमिक-विद्यालययोः मध्ये ३० मिनिट्-विरामस्य समये "सनशाइन-क्रीडा"-क्रियाकलापानाम् आयोजनस्य व्यवस्था कृता, येन छात्राणां बहिः क्रियाकलापानाम्, दर्शनीयानां च मार्गदर्शनं भवति, येन दृष्टिक्लान्तिः निवारिता भवति, तेषां शरीरं च सुदृढं भवति

विविधक्रियाकलापस्थानानि क्रियाकलापयन्त्राणि च निर्मातुं अतिरिक्तं बीजिंगनगरस्य केषुचित् प्राथमिकमाध्यमिकविद्यालयेषु छात्राणां अवकाशक्रियाकलापानाम् वैज्ञानिकं, व्यवस्थितं, सुरक्षितं च प्रबन्धनं प्राप्तुं चातुर्यस्य उपयोगः अपि कृतः अस्ति

डोङ्गचेङ्ग-मण्डलस्य डोङ्गसी किटियाओ प्राथमिकविद्यालयेन विद्यालयस्य अन्तस्य घण्टीं "कक्षाणां मध्ये संगीतम् + उष्णस्मरणानि" इति परिवर्त्य बालकानां कृते चतुराईपूर्वकं स्मरणं कृतं यत् कक्षायाः समये किं किं विषये ध्यानं दातव्यम् इति। यथा, प्रथमस्य अवधिस्य अन्ते घण्टा "घण्टी ध्वन्यते, कृपया जलं पिबन्तु", यत् स्वास्थ्यदृष्ट्या छात्रान् स्मारयति यत् मध्याह्नभोजनविरामसमये समये जलं पुनः पूरयितुं ध्यानं दातव्यम्, घण्टा अस्ति "न अनुसरणं धावनं च, न युद्धम्। वयं सर्वे कर्तुं शक्नुमः", सुरक्षाव्यवस्थायाः दृष्ट्या अस्मान् स्मारयन्। विद्यालयस्य गलियारेषु लघु-लघु-आसनानि सन्ति, गलियारेषु भित्तिषु "मृदु वदन्तु, मन्दं च गच्छन्तु, अनुसरणं मा कुरुत, मैत्रीपूर्णाः, सभ्यः, अनुशासितश्च" इत्यादीनि उष्ण-स्मारकानि मुद्रितानि सन्ति तदतिरिक्तं डोङ्गसी किटियाओ प्राथमिकविद्यालये अवकाशकार्यक्रमेषु छात्राणां सुरक्षां सुनिश्चित्य बहुविधाः सुरक्षामार्गाः स्थापिताः सन्ति उदाहरणार्थं अवकाशकाले प्रत्येकस्मिन् तलस्य कर्तव्यनिष्ठाः सन्ति येन छात्राः गलियारेषु युद्धं न कुर्वन्तु इति स्मरणं कुर्वन्ति। तत्सह, विद्यालये मध्यम-उच्च-श्रेणीषु छात्र-स्वयंसेवक-सेवाः अपि सन्ति, येन छात्राणां क्रियाकलापं कर्तुं मार्गदर्शनं भवति, अवकाश-क्रियाकलापानाम् आयोजने शिक्षकाणां सहायता च भवति

स्रोतः - बीजिंग इवनिङ्ग् न्यूजस्य संवाददाता ली कियाओ

प्रतिवेदन/प्रतिक्रिया