समाचारं

जिह्वाग्रे ग्वाङ्गडोङ्गः : दश स्वादिष्टाः व्यञ्जनानां कटोराः

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लिंगनन् खाद्य संस्कृति

यदा चीनीयभोजनस्य विषयः आगच्छति तदा अस्माभिः कैन्टोनीजभोजनस्य उल्लेखः कर्तव्यः । चीनदेशस्य अष्टसु प्रमुखेषु व्यञ्जनेषु अन्यतमः इति नाम्ना कैन्टोनीजभोजनं ताजगीं, ताजगीं च ददाति, मौलिकस्वादस्य उपरि बलं दत्तं, सामग्रीनां उत्तमचयनं, उत्तमपाककला च इति नाम्ना अपि प्रसिद्धम् अस्ति

1. श्वेत-कटे कुक्कुटः : कोमलः स्निग्धः च, मूलस्वादेन सह

श्वेत-कटितं कुक्कुटं कैन्टोनीज-भोजने अत्यन्तं शास्त्रीयव्यञ्जनेषु अन्यतमम् अस्ति अस्य निर्माणपद्धतिः सरलं प्रतीयते, परन्तु कुक्कुटस्य जातिः, वधः, ब्लान्चिंग्, मसाला च इति विषये सख्ताः आवश्यकताः सन्ति मुक्त-परिधि-कुक्कुटं चयनितं भवति, यत्र दृढमांसः, कृश-त्वक्, कोमल-मांसः च सावधानीपूर्वकं प्रसंस्करणानन्तरं क्वथने जले पक्त्वा यावत् ब्लान्ड् भवति, ततः अदरकं, हरित-प्याजं, सोया-सॉस् इत्यादिभिः मसालाभिः सह परोक्ष्यते, येन एतत् स्वादिष्टं व्यञ्जनं निर्मीयते पूर्णवर्णः, गन्धः, स्वादः च।

श्वेत-कटित-कुक्कुटस्य सारः कुक्कुटस्य चर्मः स्निग्धः, मांसं च कोमलं भवति यदा विशेषचटनीयां निमज्ज्यते तदा सः सुगन्धितः स्वादिष्टः च भवति, येन भवतः अनन्तः परस्वादः भवति तस्मिन् दंशमात्रेण कुक्कुटस्य स्वादिष्टता भवतः मुखस्य अन्तः विस्फोटयति, येन भवतः अन्यस्य खण्डस्य इच्छा भवति ।

2. मधु-चमकयुक्तं बारबेक्यू-युक्तं शूकरमांसम् : वर्णेन आकर्षकं, मधुरं स्वादिष्टं च

मधु-ग्लेज्ड् बारबेक्यूड् शूकरमांसः कैन्टोनीज-भोजने अन्यः क्लासिकः व्यञ्जनः अस्ति, अस्य उज्ज्वलः रक्तवर्णः, क्रमेण मेदः, दुर्बलः च मांसः, तथा च तीक्ष्णगन्धः अस्ति यः जनान् लारं पातयति बारबेक्यू कृतस्य शूकरस्य उत्पादनप्रक्रिया अपि अतीव सुकुमारा भवति