समाचारं

चीनस्य प्रथमा हाइड्रोजन-ट्राम् निलम्बिता : कोटि-कोटि-रूप्यकाणां व्ययस्य "प्रदर्शन-परियोजनायाः" उदय-पतनयोः

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[८० कोटि युआन्-अधिकं कुलनिवेशं कृत्वा गाओमिङ्ग्-ट्राम्-वाहनं दीर्घकालीन-यात्री-प्रवाहस्य कारणात् प्रायः "रिक्त-रेल-परेड"-रूपेण प्रचलति ] .

[यथा नाम प्रतिबिम्बयति, परियोजनायाः आरम्भादेव अस्याः महतीनां प्रदर्शनरेखायाः केन्द्रबिन्दुः "व्यावसायिक" इत्यस्य अपेक्षया "प्रदर्शने" अधिकं आसीत्, अर्थात् स्थानीयरेलपारगमननिर्माणस्य विकासाय तस्य उपयोगः करणीयः इति आशास्ति तथा च in a हाइड्रोजन उद्योगस्य दृढनिश्चयस्य प्रदर्शनं कृत्वा, प्रतिफलस्य आशा कक्षीयपरियोजनासु एव न अपितु "सम्बन्धितवस्तूनाम्" अस्ति एतादृशं चिन्तनं व्यावहारिकं च संचालनं गाओमिंगमण्डले एव विशिष्टं नास्ति । ] .

[गाओमिङ्ग् स्ट्रीट्कारस्य निलम्बनेन सह अस्य महतीं शोकेस् परियोजनायाः अपेक्षाः सत्याः अभवन् वा? ] .

[गाओमिंग ट्राम परियोजनायाः प्रथमचरणस्य कुलनिवेशः ८३८ मिलियन युआन् यावत् अस्ति यदि २०२० तमे वर्षे किरायाराजस्वस्य आधारेण गणना क्रियते तर्हि निवेशस्य पुनर्प्राप्त्यर्थं १५२३ वर्षाणां निरन्तरसञ्चालनस्य आवश्यकता भविष्यति। ] .

गुआङ्गडोङ्ग-प्रान्तस्य फोशान्-नगरस्य गाओमिङ्ग्-मण्डले विश्वस्य प्रथमा व्यावसायिकरूपेण संचालितः हाइड्रोजन-ट्राम्-प्रदर्शन-रेखायाः ध्यानं आकर्षितवती अस्ति । अधुना एव एषा आधुनिकट्रामप्रदर्शनरेखा (अतः परं "गाओमिंग् ट्राम" इति उच्यते) कार्याणि निलम्बनस्य घोषणां कृतवती । संचालकेन foshan gaoming modern rail transit construction investment co., ltd. (अतः "gaoming rail transit investment company" इति उच्यते) द्वारा दत्तं आधिकारिकं कारणं अस्ति यत् "उपकरणानाम् सुविधानां च अनुरक्षणं प्रचलति।

८० कोटि युआन-अधिकं कुलनिवेशयुक्ता एषा परियोजना दीर्घकालीन-यात्री-प्रवाहस्य मन्दतायाः कारणात् प्रायः "रिक्त-परेड" अभवत्

केचन जनाः "उपकरणानाम् सुविधानां च अनुरक्षणम्" इति कथने न विश्वसन्ति यतोहि सामान्यतया सार्वजनिकयात्रायां बाधां न्यूनीकर्तुं रेलयानस्य अनुरक्षणकार्यं रात्रौ वा अन्येषु अप्रचालनकालेषु वा निर्धारितव्यम् परिपालनाय सम्पूर्णं रेखां प्रत्यक्षतया निरुद्धं कर्तुं दुर्लभम् ।