समाचारं

केन्द्रीयबैङ्कस्य परिचालनं आरभ्यते वा ? "मुक्तबाजारकोषबाण्ड्व्यापारव्यापारविषये घोषणा" इति स्तम्भः ऑनलाइन अस्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[अगस्तमासस्य २८ दिनाङ्के केन्द्रीयबैङ्कस्य आधिकारिकजालस्थले "मुक्तबाजारव्यापारबन्धनव्यापारघोषणा" इति स्तम्भस्य प्रारम्भः अभवत्, येन पुनः बाजारस्य ध्यानं आकर्षितम्। बाजारस्य दृष्ट्या केन्द्रीयबैङ्कस्य आधिकारिकजालस्थले अद्यतनस्तम्भः दर्शयति यत् केन्द्रीयबैङ्कः मुक्तबाजारकोषबन्धनक्रयणविक्रयव्यापाराय सज्जः अस्ति, पुनः एकवारं संकेतं मुक्तं करोति यत् केन्द्रीयबैङ्कस्य कोषबन्धकक्रयणविक्रयकार्यक्रमः आरभ्यते। ] .

अगस्तमासस्य २८ दिनाङ्के चीनस्य जनबैङ्कस्य आधिकारिकजालस्थले "मुक्तबाजारव्यापारघोषणा" इति स्तम्भस्य प्रारम्भः अभवत्

अधुना यावत् अयं स्तम्भः अद्यतनः न अभवत् । परन्तु विपण्यस्य दृष्टौ एतत् कदमः दर्शयति यत् केन्द्रीयबैङ्कः मुक्तविपण्यकोषबन्धकक्रयणविक्रयव्यापाराय सज्जः अस्ति, पुनः एकवारं संकेतं मुक्तं करोति यत् सः मुक्तविपण्ये कोषबन्धकक्रयणविक्रयकार्यक्रमं करिष्यति इति।

प्राच्यजिन्चेङ्गस्य मुख्यः स्थूलविश्लेषकः वाङ्ग किङ्ग् इत्यस्य मतं यत् एतस्य अपि अर्थः अस्ति यत् केन्द्रीयबैङ्कस्य कोषबन्धकक्रयणविक्रयकार्यक्रमाः अल्पकालीनरूपेण सम्भवन्ति इति अपेक्षा अस्ति। तदतिरिक्तं भविष्ये अधिका विपण्यपारदर्शिता भविष्यति, या विपणेन सह संवादं कर्तुं, नीतिसंकेतान् समये एव प्रदातुं, मौद्रिकनीतेः संचरणं सुचारुरूपेण च सहायकं भविष्यति

कोषबन्धनक्रयणविक्रयस्य संचालनं आरभ्यते वा ?

अस्मिन् वर्षे आरभ्य केन्द्रीयबैङ्कस्य सर्वकारीयबन्धकक्रयणविक्रयस्य विषयः बहुधा उल्लिखितः अस्ति ।

एप्रिलमासस्य आरम्भे "वित्तीयकार्यविषये प्रवचनानाम् अंशाः" इति उल्लेखः अभवत् यत् "मौद्रिकनीतिसाधनपेटिकां समृद्धीकर्तुं क्रमेण केन्द्रीयबैङ्कस्य मुक्तबाजारसञ्चालने सर्वकारीयबन्धकानां व्यापारं वर्धयितुं च आवश्यकम्" इति

एप्रिलमासस्य अन्ते केन्द्रीयबैङ्कस्य सम्बन्धितविभागानाम् प्रभारी व्यक्तिः अवदत् यत् केन्द्रीयबैङ्कस्य गौणविपण्ये कोषबन्धनक्रयणविक्रयणं तरलताप्रबन्धनपद्धत्या मौद्रिकनीतिसाधनभण्डाररूपेण च उपयोक्तुं शक्यते