समाचारं

प्रथमसप्तमासेषु व्यापकवित्तराजस्वस्य व्ययस्य च न्यूनता अभवत् नीतिवर्धनार्थं कियत् स्थानं अवशिष्टम् अस्ति?

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तमन्त्रालयस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु राष्ट्रियव्यापकवित्तराजस्वं (सामान्यसार्वजनिकबजटराजस्वस्य तथा सरकारीनिधिराजस्वस्य योगः) प्रायः १५.९ खरबयुआन् आसीत्, यत् वर्षे वर्षे न्यूनता अभवत् यत्र प्रायः ५.४%, जुलैमासे वर्षे वर्षे ८.३% न्यूनता अभवत् । राष्ट्रीयव्यापकवित्तव्ययः प्रायः १९.७ खरब युआन् आसीत्, यत् जुलैमासे व्यापकवित्तव्ययस्य वर्षे वर्षे प्रायः ३.७% वृद्धिः अभवत् राजस्वं प्रायः ३.८ खरब युआन् यावत् अभवत् ।

अस्मिन् वर्षे सामान्यवित्तराजस्वव्यययोः किमर्थं न्यूनता अभवत् ?

अनेके विशेषज्ञाः चीनव्यापारसमाचारस्य विश्लेषणं कृत्वा ज्ञातवन्तः यत् आयपक्षतः अस्मिन् वर्षे आर्थिकवृद्धिः मन्दः अभवत्, मूल्यस्तरः न्यूनः अभवत्, प्रारम्भिकपदे करकटाहः, शुल्ककमीकरणनीतिः इत्यादयः विशेषकारकाः मिलित्वा राजस्वस्य न्यूनीकरणं कृतवन्तः, यस्य परिणामः अस्ति करराजस्वस्य न्यूनता । अचलसम्पत्बाजारः मन्दः अस्ति तथा च स्थानीयभूमिविक्रयराजस्वस्य न्यूनता निरन्तरं भवति, यस्य परिणामेण सर्वकारीयनिधिराजस्वस्य तीव्रक्षयः भवति "राजस्वः व्ययस्य निर्धारणं करोति" इति सिद्धान्तस्य अन्तर्गतं राजस्वस्य न्यूनतायाः कारणेन प्रथमसप्तमासेषु स्थानीयसर्वकारस्य विशेषबन्धकानां मन्दनिर्गमनेन सह समग्ररूपेण व्यापकवित्तव्ययस्य न्यूनता अभवत्

वित्तमन्त्रालयस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु राष्ट्रियकरराजस्वस्य वर्षे वर्षे ५.४% न्यूनता अभवत् । घरेलुमूल्यवर्धककरः, निगम-आयकरः, व्यक्तिगत-आयकरः, नगरीय-रक्षण-निर्माण-करः, वाहन-क्रय-करः इत्यादयः सर्वेषु भिन्न-भिन्न-अवधिषु न्यूनता अभवत् अस्मिन् वर्षे प्रथमसप्तमासेषु स्थानीयसर्वकारनिधिषु राज्यस्वामित्वस्य भूप्रयोगाधिकारस्य स्थानान्तरणात् प्राप्तः राजस्वः वर्षे वर्षे २२.३% न्यूनः अभवत्

वित्तमन्त्रालयस्य प्रभारी प्रासंगिकः व्यक्तिः निर्णयं कृतवान् यत् आगामिषु कतिपयेषु मासेषु यथा यथा स्थूलनीतयः कार्यान्विताः भवन्ति तथा प्रभावे भवन्ति तथा तथा आर्थिकपुनरुत्थानं निरन्तरं समेकितं भविष्यति, विशेषकारकाणां प्रभावः च क्रमेण न्यूनः भविष्यति, यत् समर्थनं निर्मास्यति वित्तराजस्वस्य वृद्ध्यर्थम्।