समाचारं

राष्ट्ररक्षामन्त्रालयस्य पत्रकारसम्मेलने ताइवानजलसन्धिसम्बद्धाः षट् प्रश्नाः "एकदा गृहीतं चेत् तत् गुरुमुद्गरेन प्रहारः भविष्यति" इति।

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नन्दू समाचारबीजिंगतः संवाददाता मो किआन्रु अगस्तमासस्य २९ दिनाङ्के राष्ट्ररक्षामन्त्रालयेन नियमितरूपेण पत्रकारसम्मेलनं कृतम्। नन्दू-सञ्चारकर्तृभिः अवलोकितं यत् अस्मिन् मासे पत्रकारसम्मेलनं ११५ निमेषपर्यन्तं यावत् अभवत्, ताइवान-जलसन्धि-प्रकरणम् अद्यापि संवाददातृणां प्रश्नानां केन्द्रबिन्दुषु अन्यतमम् आसीत् |. राष्ट्ररक्षामन्त्रालयस्य सूचनाब्यूरोनिदेशकः राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता च कर्णेल वू कियान् स्वप्रतिक्रियायां स्पष्टं कृतवान् यत् यदा राष्ट्रियसंप्रभुतायाः प्रादेशिकअखण्डतायाः च रक्षणस्य विषयः आगच्छति तदा कोऽपि कल्पनीयः यत् जनमुक्तिः इति सेना कार्यं न करिष्यति, एकदा कार्यं करोति चेत्, सा गुरुमुद्गरेन प्रहारं करिष्यति . चीनस्य शक्तिशालिनः जनमुक्तिसेनायाः सम्मुखे "ताइवानस्वतन्त्रता" सशस्त्रसेनानां तथाकथित "क्षमता" वृक्षं कम्पयन्त्याः मक्षिकायाः ​​अपेक्षया अधिकं किमपि नास्ति, प्रहारस्य दुर्बलः च।

सः इदमपि दर्शितवान् यत् चीनदेशः अमेरिकादेशात् अमेरिका-ताइवानयोः सैन्यसाझेदारीम् अवरुद्ध्य ताइवान-देशयोः शस्त्रीकरणं त्यक्तुं, ताइवान-सम्बद्धानां मिथ्या-कथानां प्रसारणं च त्यक्तुं च आग्रहं करोति

ताइवानस्य रक्षाबजटं २०२५ तमे वर्षे नूतनं उच्चतमं स्तरं प्राप्नोति, राष्ट्रियरक्षामन्त्रालयः : एकदा जनमुक्तिसेना कार्यवाही करोति तदा तत् कठिनं प्रहारं करिष्यति

समागमे एकः संवाददाता प्रश्नं पृष्टवान् समाचारानुसारं ताइवान-अधिकारिणां २०२५ तमस्य वर्षस्य बजट-रिपोर्ट् श्रुत्वा लाई चिङ्ग्-ते इत्यनेन उक्तं यत् २०२५ तमे वर्षे ताइवान-देशस्य “रक्षा-बजटम्” नूतनं उच्चतमं स्तरं प्राप्तवान्, यत् ६४७ अरब-एनटी-डॉलर् (प्रायः अमेरिकी-देशः) यावत् अभवत् $१९.७६ अरब), ताइवानदेशः च तस्य आत्मरक्षाक्षमतासु सुधारं कर्तुं निश्चितः अस्ति । तदतिरिक्तं ताइवान-माध्यमेन अद्यैव ताइवान-सैन्येन विकसितस्य नूतन-पीढीयाः मध्यम-परिधि-बैलिस्टिक-क्षेपणास्त्रस्य "किङ्ग्टियन-२"-इत्यस्य छायाचित्रं प्रकटितम्, यत् ताइवान-सैन्यस्य तथाकथितस्य "स्रोत-प्रहारस्य" क्षमतां वर्धयिष्यति इति प्रवक्तुः टिप्पणी का अस्ति ?