समाचारं

पुलिसविरुद्धं मुकदमे विजयं प्राप्य सः "उद्धृतः, उत्तेजितः च" अभवत्, परन्तु अन्ततः गुआङ्गडोङ्ग-नगरस्य निजी उद्यमिनः निर्दोषाः अभवन्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजालस्य संवाददाता ली वेइआओ एकदा सनसनीभूतः प्रकरणः गुआंगडोङ्ग-प्रान्तस्य फोशान्-नगरस्य निजी-उद्यमीयाः प्रथमे क्रमे १ वर्ष-२ मासस्य कारावासस्य दण्डः दत्तः, द्वितीय-प्रकरणेन दण्डं परिवर्त्य पुनः-विचाराय पुनः प्रेषितस्य अनन्तरं नानहाई-मण्डलस्य जनसमूहः गुआङ्गडोङ्ग-प्रान्तस्य फोशान्-नगरस्य न्यायालयः (अतः परं "नानहाई-न्यायालयः" इति उच्यते) २०२४ तमस्य वर्षस्य अगस्तमासस्य २ दिनाङ्के अस्मिन् प्रकरणे पुनर्विचारनिर्णयः कृतः

नानहाई न्यायालयेन उक्तं यत् "याङ्ग-गङ्ग्-इत्यस्य विरुद्धं कलह-उत्कर्षणस्य, उपद्रव-उत्प्रेरकस्य च अपराधस्य आरोपं कर्तुं सार्वजनिक-अभियोजनाय अपर्याप्तं प्रमाणं नास्ति

निर्णयानन्तरं लोकाभियोजनपक्षः विरोधं न कृतवान् ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के अस्य प्रकरणस्य समीपस्थैः अनेके अन्तःस्थैः आर्थिकपर्यवेक्षकजालस्य संवाददातृभ्यः एतस्य स्थितिः परिचिता ।

याङ्ग गैङ्गः निजीउद्यमानां स्वामी अस्ति यथा foshan new thinking mechanical and electrical r&d co., ltd. (अतः परं "new thinking company" इति उच्यते) तथा guangdong tianyi superhard materials co., ltd. (अतः "tianyi" इति उच्यते गोष्ठी")।

२०१६ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३ दिनाङ्के फोशान्-नगरस्य नानहाई-नगरस्य स्थानीयः ग्रामवासी लिआङ्ग् रुचाङ्गः तियान्यी-कम्पनीयाः प्रवेशद्वारस्य अतीत्य मिनीवैन्-वाहनं चालितवान्, ततः कम्पनीयाः एकेन वाहनेन सह किञ्चित् टकरावः अभवत् पक्षद्वयस्य क्षतिपूर्तिविषये विवादः आसीत् - तियान्यी कम्पनीयाः एकः पक्षः अवदत् यत् तस्मिन् समये लिआङ्ग रुचाङ्गः ५०,००० युआन् क्षतिपूर्तिं याचते स्म । तदनन्तरं पुलिसैः मूल्यस्य सत्यापनानन्तरं लिआङ्ग रुचाङ्ग इत्यस्मै केवलं ७०० युआन् क्षतिपूर्तिः एव दातव्या आसीत् ।

स्थानीयग्रामीणाः लिआङ्ग झाओकाङ्ग्, लिआङ्ग गुओबिन् इत्यादयः एकैकस्य अनन्तरं लिआङ्ग् रुचाङ्गस्य साहाय्यार्थं घटनास्थले आगतवन्तः ततः परं सः पुलिसं आहूय न्यू थिङ्किङ्ग् कम्पनीतः अनेकान् कर्मचारिणः आनयत्। पश्चात् द्वयोः पक्षयोः मध्ये विग्रहः वर्धितः, युद्धं च प्रवृत्तम् ।

२०१७ तमस्य वर्षस्य जनवरी-मासस्य २१ दिनाङ्के याङ्ग-गैङ्गः दावान् अकरोत् यत् "५०,००० युआन्-रूप्यकाणि ददातु अन्यथा भवतः कारखानः दग्धः भविष्यति" इति धमकी-पत्रं तियान्यी-कम्पनी-समीपे प्राप्य तत् पुलिसाय समर्पितवान्

२०१७ तमस्य वर्षस्य जुलै-मासस्य १२ दिनाङ्के फोशान-नगरपालिका-जनसुरक्षा-ब्यूरो-इत्यस्य नानहाई-शाखा (अतः परं "नानहाई-जनसुरक्षा-ब्यूरो" इति उच्यते) याङ्ग-गङ्गस्य विरुद्धं एकपक्षीयं "प्रशासनिकदण्डनिर्णयः" जारीकृतवती याङ्ग गैङ्ग इत्यस्य प्रशासनिकरूपेण १५ दिवसान् यावत् निरुद्धः, ५०० आरएमबी दण्डः च दत्तः ।

याङ्ग गैङ्गः निर्णयं स्वीकुर्वितुं न अस्वीकृतवान्, न्यायालये प्रशासनिकमुकदमं च दाखिलवान्, नानहाई जनसुरक्षाब्यूरो न्यायालयं नीतवान् ।

प्रशासनिकमुकदमप्रकरणं प्रथमपक्षे फोशाननगरस्य शुण्डेमण्डलस्य जनन्यायालयेन सम्पादितम्, याङ्गगङ्गः प्रकरणं हारितवान् ।

याङ्ग-गैङ्गः तत्क्षणमेव फोशान्-मध्यम-जनन्यायालये (अतः परं "फोशान्-मध्यमन्यायालयः" इति उच्यते) अपीलं कृतवान् ।

२०१९ तमस्य वर्षस्य जनवरी-मासस्य ३ दिनाङ्के फोशान्-मध्यन्यायालये अस्य प्रकरणस्य द्वितीयः प्रकरणः अभवत् ।

याङ्ग गैङ्ग इत्यनेन प्रस्तावः कृतः यत् नानहाई जनसुरक्षाब्यूरो इत्यनेन तस्य विरुद्धं प्रशासनिकदण्डप्रकरणे तस्य विषये नकली "परिचय-अभिलेखः" निर्मितः । अस्य दावस्य समर्थनं द्वितीयपदस्य न्यायालयेन कृतम् । फोशान् मध्यवर्ती जनन्यायालयेन पुष्टिः कृता यत् नानहाई जनसुरक्षाब्यूरोद्वारा निर्मितः नकली "परिचय-अभिलेखः" "स्वीकृतः न भविष्यति" इति ।

परन्तु नानहाई लोकसुरक्षाब्यूरोविरुद्धं याङ्गगङ्गस्य प्रशासनिकमुकदमस्य द्वितीयप्रकरणस्य आरम्भस्य अनन्तरमेव तथा च निर्णयस्य घोषणायाः पूर्वं नानहाईजनसुरक्षाब्यूरो इत्यनेन २०१९ तमस्य वर्षस्य फरवरीमासे १२ दिनाङ्के अन्यं प्रकरणं दाखिलीकरणस्य सूचना जारीकृत्य याङ्गगङ्गस्य विरुद्धं शङ्कायाः ​​कारणेन आपराधिकप्रकरणं दाखिलं कृतम् कलहप्रवर्तनं क्लेशप्रवर्तनं च | नानहाई लोकसुरक्षाब्यूरोद्वारा दाखिलस्य प्रकरणस्य कारणम् अद्यापि २०१६ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३ दिनाङ्के तियान्यी-कम्पनीयाः सम्मुखे अभवत् ।

२०१९ तमस्य वर्षस्य मार्चमासस्य ८ दिनाङ्के अस्य प्रशासनिकविवादप्रकरणस्य द्वितीयपदस्य निर्णयस्य घोषणा अभवत् ।

फोशान् मध्यवर्ती जनन्यायालयेन नानहाईपुलिसद्वारा याङ्गगङ्गं प्रति निर्गतः "प्रशासनिकदण्डनिर्णयः" "अवैधकार्यम्" इति निर्णयः कृतः । अन्ते नानहाईपुलिसः मुकदमे हारितवान् ।

मासद्वयाधिककालानन्तरं २०१९ तमस्य वर्षस्य मे-मासस्य २२ दिनाङ्के नानहाई-जनसुरक्षा-ब्यूरो-इत्यनेन याङ्ग-गङ्ग्-इत्यस्य आपराधिकरूपेण कलह-उत्कर्षस्य, उपद्रवस्य च शङ्कायाः ​​कारणेन निरुद्धः

ततः परं आपराधिकप्रकरणं अभियोजकत्वस्य न्यायालयस्य च चरणेषु प्रविष्टम् अस्ति, एकदा याङ्गगङ्गः न्यायाधीशस्य लम्बनपर्यन्तं जमानतरूपेण मुक्तः अभवत् ।

२०२१ तमस्य वर्षस्य अगस्तमासस्य १९ दिनाङ्के नानहाई-न्यायालयस्य प्रथमपदस्य निर्णयः : याङ्ग-गङ्ग्-इत्यस्य कलह-उत्कर्षस्य, उपद्रवस्य च अपराधस्य कारणेन एकवर्ष-मासद्वयस्य कारावासस्य दण्डः दत्तः

याङ्ग गङ्गः असन्तुष्टः भूत्वा अपीलं कृतवान् ।

द्वितीयविचारे तस्य रक्षकाणां सेवा प्रसिद्धौ वकिलद्वयेन कृता - बीजिंग एआइए लॉ फर्मस्य वकीलः वू डान्होङ्गः, बीजिंग डेहेङ्ग लॉ फर्मस्य वकीलः ली कुण्टाओ च

२०२२ तमस्य वर्षस्य मार्चमासस्य १७ दिनाङ्के प्रथमपदस्य निर्णयानुसारं याङ्गगङ्गस्य एकवर्षस्य द्विमासस्य च निरोधकालः समाप्तः अभवत्, ततः सः मुक्तः अभवत् ।

प्रकरणस्य द्वितीयः प्रकरणः बहुवारं स्थगितः यावत् याङ्ग-गङ्गस्य स्वतन्त्रतां पुनः प्राप्तस्य वर्षद्वयाधिकं यावत् अनन्तरं अर्थात् २०२४ तमस्य वर्षस्य एप्रिल-मासस्य १२ दिनाङ्के द्वितीय-प्रकरणस्य उत्तरदायी फोशान्-मध्यम-जनन्यायालयेन grounds that the first instance judgment was "unclear and the evidence was insuficient." , प्रथमस्तरीयं निर्णयं निरस्तं कृत्वा प्रकरणं पुनः नानहाई न्यायालयं प्रति नूतनविचाराय प्रेषितवान्

याङ्ग-गैङ्ग-प्रकरणस्य पुनर्विचाराय प्रथम-चरणस्य रक्षावकीलाः बीजिंग-देहेङ्ग-लॉ-फर्मस्य वकीलः ली क्वाण्टाओ, गुआङ्गडोङ्ग-झिमा-लॉफर्-संस्थायाः वकीलः चेन् झीहुइ च आसन्

पुनर्विचाराणां समये नानहाई न्यायालयेन उक्तं यत् -

घटनायाः समये लिआङ्ग रुचाङ्गस्य मिनीवैन् इत्यस्य तियानी कम्पनीयाः वाहनस्य सह लघु टकरावस्य अनन्तरं, लिआङ्ग रुचाङ्गस्य दलेन ५०,००० युआन् इत्यस्य दावान् कृतवान् वा इति, पक्षद्वयस्य मतं भिन्नम् आसीत्, अतः अस्मिन् तथ्ये संशयः आसीत् प्रकरणस्य प्रमाणानि दर्शयन्ति यत् उपर्युक्तस्य यातायातदुर्घटनायाः अनन्तरं लिआङ्ग रुचाङ्गः प्रथमं ग्रामजनं लिआङ्ग गुओबिन् इत्यादीन् घटनास्थले आहूय ततः तियानी कम्पनीयाः वाहनस्य कुञ्जीम् अपहृतवान्, तथा च क्रमेण पक्षद्वयस्य मध्ये द्वन्द्वः अभवत् गभीरम् अभवत् । याङ्ग गङ्ग् इत्यनेन स्थितिः ज्ञाता ततः परं सः प्रथमं कस्मैचित् पुलिसं आह्वयितुं पृष्टवान्, ततः तियान्यी कम्पनी इत्यस्य घटनास्थलं प्रति त्वरितम् अगच्छत् ।

नानहाई न्यायालयेन उक्तं यत् "विद्यमानं प्रमाणं एतत् सिद्धयितुं पर्याप्तं नास्ति यत् याङ्ग गैङ्गः मुख्यतया प्रकरणस्य आरम्भस्य, पक्षद्वयस्य मध्ये विग्रहस्य तीव्रीकरणस्य च उत्तरदायी आसीत् अतः "याङ्गगङ्गस्य व्यवहारः उत्तेजकः इति निर्धारयितुं एषः प्रकरणः पर्याप्तः नास्ति" इति समस्या।"

अन्ते "अस्य न्यायालयस्य विवेचनसमित्याः चर्चायाः निर्णयस्य च अनन्तरं" नानहाई न्यायालयेन याङ्ग गङ्गः दोषी नास्ति इति निर्णयः कृतः । ततः परं अभियोजकः विरोधं न कृतवान् ।

एतावता २०१६ तमस्य वर्षस्य डिसेम्बर्-मासे आरब्धः अयं प्रकरणः प्रशासनिक-प्रकरण-विचाराणां द्वयोः चक्रयोः, आपराधिक-प्रकरण-विचाराणां च त्रयः चक्रयोः अनन्तरं समाप्तः अस्ति ।