समाचारं

"चीन-आफ्रिका प्रेम" (सीजन ५) चीनीयचलच्चित्रदूरदर्शनकार्यं आफ्रिकादेशं प्रति महत् नाटकं दर्शयति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य उद्घाटनस्य पूर्वसंध्यायां अनेके आफ्रिका-देशाः "राष्ट्रीय-नाटक-उन्मादं" प्रारब्धवन्तः चीन-केन्द्रीय-रेडियो-दूरदर्शनेन "चीन-आफ्रिका-प्रेम" (सीजन-५) इति अनुवादः कृतः, प्रारम्भः च कृतः - एकः प्रदर्शनः of china’s outstanding film and television works in english, french and arabic चीनी चलच्चित्रं दूरदर्शनकार्यक्रमं च स्वाहिली, स्वाहिली च सहितं ७ भाषासु क्रमशः मिस्र, दक्षिण आफ्रिका, तंजानिया, घाना, चाड् इत्यादिषु टीवी-पर्दे अपि च अफलाइन-पर्देषु प्रकटितम् अस्ति आफ्रिकादेशाः चीनदेशे लोकप्रियतां प्राप्तवती, अनेके च घरेलुटीवीश्रृङ्खला, चलच्चित्रं च दर्शनस्य प्रवृत्तिं प्रारब्धवन्तः ।

△"चीन-आफ्रिका प्रेम" सीजन ५ - चीनी चलच्चित्रं दूरदर्शनकार्यक्रमं च शो पोस्टरम्

३० मे दिनाङ्कात् आरभ्य टीवी-श्रृङ्खलायाः "वेलकम्" इत्यस्य आङ्ग्लभाषायाः संस्करणं, "लिटिल् जॉय" इति टीवी-श्रृङ्खलायाः अरबीभाषायाः संस्करणं, "where the wind is" इति टीवी-श्रृङ्खलायाः फ्रेंच-संस्करणं, "a year without a job" च अनेके अन्ये घरेलुनाटकाः घाना-टीवी-स्थानकं, तंजानिया-चैनल-१०, दक्षिण-आफ्रिका-डरबन्-टीवी, बोत्सवाना-राष्ट्रीय-टीवी, दक्षिण-सूडान-जुबा-इको-टीवी, मिस्र-हेया-टीवी, मिस्र-ईटीसी-टीवी, चाड-तौमाई-टीवी-इत्यादीनां मुख्यधारा-आफ्रिका-टीवी-चैनलेषु प्रमुख-सङ्ख्याः अभवन् एकस्य पश्चात् अन्यस्य प्रक्षेपणं कृतवन्तः। तेषु "स्वागतम्" इत्यस्य घानादेशस्य सायं प्राइम टाइम्-कालस्य मध्ये प्रायः १४.६% इति राष्ट्रियदर्शकरेटिंग् आसीत्, यत् तस्मिन् एव काले शीर्षपञ्चसु स्थानं प्राप्तवान् दर्शकः क्रिस्टोफर अदामा अवदत् यत् - "मम सहकारिणः च अहं च प्रायः मिलित्वा नाटके चीनीययुवानां कार्यस्य जीवनस्य च चर्चां कुर्मः, यत् अतीव रोचकम् अस्ति!" नाटकम् अतीव रोचकम् अस्ति आधुनिकं नगरं वस्तुतः सुन्दरम् अस्ति, भवन्तः अवश्यमेव तत्र गच्छन्ति।

नाइजरदेशस्य लोकप्रियतमानां टीवी-स्थानकानां मध्ये एकस्य विश्वदूरदर्शनस्य निदेशकः अबिबू-गरबा अवदत् यत्, ""where the wind is" इति टीवी-श्रृङ्खलायाः आगामिः फ्रेंच-संस्करणः अतीव सार्थकः अस्ति, न केवलं चीन-आफ्रिका-सहकार्यस्य मञ्चस्य उत्सवस्य कृते बीजिंगनगरे शिखरसम्मेलनं एतत् आह्वानं टीवीनाटकद्वारा चीनीयजनानाम् जीवनं सामाजिक-आर्थिकविकासं च अवगन्तुं नाइजर-जनानाम् अपि सहायकं भविष्यति, यत् निःसंदेहं द्वयोः देशयोः मैत्रीपूर्णसहकार्यं, द्वयोः जनानां मैत्रीं च गभीरं कर्तुं सर्वोत्तमः उपायः अस्ति। " " .

△"welcome" इति टीवी-मालायाः आङ्ग्ल-संस्करणं दक्षिण-आफ्रिका-देशे प्रसारितम् अस्ति

बृहत् टीवी-पर्दे प्रदर्शनस्य अतिरिक्तं मुख्य-स्थानकेन आफ्रिका-देशस्य जनानां जीवने अनेकानि चीनीय-चलच्चित्राणि आनेतुं अफलाइन-प्रदर्शन-कार्यक्रमाः अपि आयोजिताः "tornado" इत्यस्य अरबीभाषायाः संस्करणं, "there's a good place in the trees" इत्यस्य आङ्ग्लभाषायाः संस्करणं, "clouds on the ground" इत्यस्य स्वाहिलीभाषायां संस्करणं, "going south" इत्यादीनि चीनीय-फीचर-चलच्चित्राणि वृत्तचित्र-चलच्चित्राणि च कैरो-नगरे, 1999 तमे वर्षे प्रदर्शितानि । इजिप्ट् तथा ज़ान्जी, तंजानिया क्रमशः बार् स्क्रीनिंग्।

१९ अगस्तदिनाङ्के कैरोनगरस्य चीनीसांस्कृतिककेन्द्रे "टॉर्नाडो" इत्यस्य अरबीसंस्करणं दृष्टवन्तः मिस्रदेशस्य प्रेक्षकाः चीनीयचलच्चित्रदूरदर्शनकार्यक्रमेषु चीनीसंस्कृतौ च प्रबलरुचिं प्रकटितवन्तः प्रेक्षक सदस्यः अब्दुलरहमानः अवदत् यत् मिस्रदेशीयैः डब् कृतानि चीनीयचलच्चित्राणि दृष्ट्वा सः अतीव उत्साहितः अस्ति; स्वप्न।

△मिस्रदेशस्य प्रेक्षकाः "tornado" इत्यस्य अरबीसंस्करणं दृष्ट्वा तया सह सक्रियरूपेण संवादं कृतवन्तः

अगस्तमासस्य २३ दिनाङ्के स्थानीयसमये चीनीयचलच्चित्रस्य "क्लाउड्स् ऑन द ग्राउण्ड्" तथा "ऑल् द वे साउथ्" इत्यस्य स्वाहिलीभाषायाः संस्करणं, "थेर्स् ए गुड् प्लेस् इन द ट्रीस्" इत्यस्य आङ्ग्लभाषायाः संस्करणं च प्राचीनदुर्गे स्टोन् टाउन इत्यत्र प्रदर्शितम् of zanzibar, tanzania अनेके zanzi people बाल कन्फ्यूशियस संस्थायाः शिक्षकाः, छात्राः, निवासिनः च द्रष्टुं आगतवन्तः। चलच्चित्रं दृष्ट्वा जन्जिबार-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवस्य अध्यक्षः उमरः अवदत् यत् सः चीनीय-चलच्चित्रेभ्यः बहु किमपि ज्ञातवान्, १० दिवसेभ्यः परं चीन-देशे आफ्रिका-चलच्चित्रस्य प्रदर्शनाय अतीव प्रतीक्षां करोति इति सः आशास्ति यत् चीनीय-प्रेक्षकाः अपि अवगन्तुं शक्नुवन्ति | चलच्चित्रस्य माध्यमेन तंजानियादेशस्य संस्कृतिः एतेन द्वयोः देशयोः गहनमैत्री अधिका भविष्यति।

△"क्लाउड्स् ऑन द ग्राउण्ड्" इत्यस्य स्वाहिली-संस्करणं अन्ये च चलच्चित्रं जन्जिबार-देशे प्रदर्शितम्

२०२१ तमे वर्षात् चीन-केन्द्रीय-रेडियो-दूरदर्शनेन "चीन-आफ्रिका-प्रेम" इति चीनीय-चलच्चित्र-दूरदर्शन-कार्यक्रम-प्रदर्शनानां चत्वारि सत्राणि प्रारब्धानि, यत्र १२० तः अधिकाः उत्कृष्टाः चीनीय-चलच्चित्र-दूरदर्शन-कार्यक्रमाः प्रसारिताः, येन प्रायः ५० कोटि-आफ्रिका-प्रेक्षकाणां सञ्चित-परिधिः प्राप्तः

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।

(cctv news client) ९.

प्रतिवेदन/प्रतिक्रिया