समाचारं

क्रमाङ्कः १ उष्णसन्धानम् ! अभिनेत्री जेङ्ग ली इत्यनेन प्रकटितं यत् तस्याः गृहे १५०० पाउण्ड् गृहनिर्मितं एन्जाइम्स् सन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"हाङ्गकाङ्ग फीनिक्स" इति हिट् नाटके अभिनेता जेङ्ग ली शेन् मुयुए इत्यस्य भूमिकां निर्वहति, यत् वास्तविकजीवने एकं निर्णायकं हत्यारं च पात्रं भवति, जेङ्ग ली स्वस्य स्वास्थ्यपद्धतिं साझां कर्तुं उत्सुकः अस्ति;

अगस्तमासस्य २४ दिनाङ्के ज़ेङ्ग ली इत्यनेन एकं भिडियो स्थापितं यत् ग्रीष्मकालस्य दिवसः अस्ति, मौसमः शनैः शनैः शरदऋतुपर्यन्तं संक्रमणं करिष्यति इति सा मन्यते स्म यत् एते दिवसाः "तापपुनर्प्राप्त्यर्थं" उत्तमः समयः अस्ति, तस्मात् अधिकं उष्णचायं पिबितुं खादितुम् च आवश्यकम् इति अधिकं उष्णं भोजनं ग्रीष्मकालस्य तापस्य समये तस्मिन् समये सा फलस्य छिलकाः सफाई एन्जाइमरूपेण, काफी-पिष्टानि पुष्प-उर्वरकरूपेण, पुष्पाणां शोषणं प्राकृतिक-गन्धचिकित्सारूपेण च इति स्वस्य दैनन्दिन-कार्यक्रमं साझां कृतवती

ज़ेङ्ग ली स्वास्थ्यसेवाया: प्रेम्णा गृहनिर्मितान् एन्जाइमान् अपि प्रेम्णा पश्यति, अगस्तमासस्य २८ दिनाङ्के सा स्वस्य व्यक्तिगतसामाजिकमञ्चे चित्राणां ग्रन्थानां च समुच्चयं स्थापितवती, येन नेटिजनानां मध्ये उष्णचर्चा उत्पन्ना। तत्सम्बद्धाः विषयाः उष्णसन्धानाः अभवन् ।

ज़ेङ्ग ली शीर्षके अवदत् यत्, "अहं १० वर्षाणि यावत् ५ निमेषेषु निर्मातुं शक्यमाणानां एन्जाइमानां उपयोगं करोमि!" " इति पाठे उक्तवती ।"तत् प्रमाणयितुं मम गृहे १५०० किलोग्रामं एन्जाइम्स् पश्यन्तु एव, किम्?"सा अवदत् यत् सा प्रायः व्यापाराय यात्रां करोति इति कारणतः गृहे मृदुफलशाकयोः रक्षणार्थं मुख्यतया एन्जाइमनिर्माणे अवलम्बते। यतो हि तान् क्षिप्त्वा अतिरिक्तं कचरान् उत्पादयितुं दुःखदं स्यात्, अतः तान् स्वच्छं कृत्वा दीर्घकालं यावत् किण्वनं कृत्वा उदरस्य पोषणं कुर्वन्तः स्वास्थ्यं च निर्वाहयन्तः लाभप्रदजीवाणुरूपेण परिणतुं श्रेयस्करम्

ज़ेङ्ग ली इत्यस्य मतेन उत्पादितानां एन्जाइमानां उपयोगः जठरान्त्रमार्गस्य पोषणार्थं स्वास्थ्यपूरकरूपेण कर्तुं शक्यते ।

“एन्जाइम्स्” वस्तुतः किम् ? "लाइफ टाइम्स्" इत्यस्य पूर्वप्रतिवेदनानुसारं "एन्जाइम" इति जापानीशब्दः मानकचीनीभाषायां पूर्वमेव आधिकारिकं नाम अस्ति - एन्जाइम । अधिकांशजीवनक्रियासु एन्जाइमाः अनिवार्याः उत्प्रेरकाः भवन्ति । चीनकृषिविश्वविद्यालयस्य खाद्यविज्ञानस्य पोषण-इञ्जिनीयरिङ्गस्य च विद्यालयस्य सहायकप्रोफेसरः हे जिगुओ इत्यनेन उक्तं यत् एतावता आविष्कृतानां अत्यल्पसंख्याकानां एन्जाइमानां अपवादं विहाय अधिकांशः प्रोटीनः (अमीनो अम्लैः निर्मिताः स्थूल-आणविक-यौगिकाः) सन्ति, न्यूक्लियक्-इत्येतत् विहाय अम्लम् ।

ज़ेङ्ग ली इत्यनेन साझाकृतेभ्यः फोटोभ्यः भवन्तः द्रष्टुं शक्नुवन्ति यत् दर्जनशः बृहत् लघु प्लास्टिकस्य बाल्टीः प्लास्टिकस्य शीशकाः च भूरेण वा पीतवर्णेन वा द्रवेण पूरिताः सन्ति तेषु अनेकाः बृहत् प्लास्टिकस्य बाल्टीः ५०kg क्षमताम् अस्ति

सा लेखे एन्जाइमनिर्माणस्य केचन पद्धतयः अपि साझां कृतवती, तथा च अवदत् यत् तानि जलरहिते तैलरहिते च प्लास्टिकपुटे स्थापयित्वा अन्धकारयुक्ते वायुयुक्ते च स्थाने स्थापयित्वा प्रथममासपर्यन्तं प्रतिदिनं ढक्कनं उद्घाट्य प्रतीक्षितव्यम् इति ३ मासाभ्यः अधिकं किण्वनार्थं इदं उपयोगाय सज्जम् अस्ति।

ज़ेङ्ग ली इत्यस्य गृहे १५०० पौण्ड् एन्जाइम्स् सन्ति इति प्रकटितं दृष्ट्वा,नेटिजनाः स्तब्धाः अभवन् : "कतिवर्षेभ्यः एतस्य उपयोगः भविष्यति?" "अहं प्रथममासपर्यन्तं प्रतिदिनं ढक्कनं उद्घाट्य तस्य निष्कासनं कर्तुं न शक्तवान्।"...

तथापि गृहे निर्मितानाम् एन्जाइमानां स्वास्थ्यरक्षणप्रभावः वास्तवमेव भवितुम् अर्हति वा?

"लाइफ टाइम्स्" इत्यस्मिन् पत्रिकायां प्रकाशितस्य प्रतिवेदनस्य अनुसारं अन्तर्जालस्य पुस्तकेषु च एन्जाइमस्य निर्माणस्य बहवः पद्धतयः पाककृतयः च सन्ति सामान्यविधिः फलं प्रक्षाल्य खण्डितं कृत्वा, काचस्य जारे एकस्य स्तरस्य क्रमेण स्थापयित्वा फलं शर्करायाः एकं स्तरं च सील कृत्वा स्थापयित्वा शीतलस्थाने ३-६ मासान् यावत् सिक्तं कृत्वा पिबितुं शक्यते । परन्तु चीनी विज्ञान अकादमीयाः शङ्घाई जैविकविज्ञानसंस्थायाः वनस्पति आणविकजीवविज्ञानस्य पीएच.डी.कच्चामालेषु शर्करां योजयित्वा भण्डारणार्थं सीलीकरणस्य एषा उत्पादनपद्धतिः मूलतः प्राकृतिकः किण्वनम् अस्ति, अतः तथाकथितं फल-एन्जाइमं मूलतः किण्वनं कृतं उत्पादं भवति

रेड स्टार न्यूज व्यापक

प्रतिवेदन/प्रतिक्रिया