समाचारं

ए.पी.- टेस्ला-संस्थायाः पूर्णतया स्वायत्तवाहनव्यवस्थायाः सुरक्षाविषये प्रश्नाः वर्धन्ते

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल रिपोर्ट्, अगस्त २९ वार्ता, एसोसिएटेड् प्रेस इत्यस्य अनुसारं, विगतचतुर्मासेषु ट्रुइस्ट् सिक्योरिटीज इत्यस्य तकनीकीविश्लेषकः विलियम स्टीन् इत्यनेन टेस्ला इत्यस्य प्रशंसितं पूर्णतया स्वायत्तवाहनचालनप्रणालीयाः नवीनतमं संस्करणं परीक्षितुं एलोन् मस्कस्य आमन्त्रणं त्रिवारं स्वीकृतम् .

प्रौद्योगिक्या सुसज्जिताः टेस्ला-वाहनानि अल्पमानवहस्तक्षेपेण एकस्मात् स्थानात् अन्यस्मिन् स्थाने चालयितुं शक्नुवन्ति इति कम्पनी अवदत्। तथापि स्टैन् अवदत् यत्,प्रत्येकं भवन्तः एतानि यानानि चालयन्ति तदा काराः असुरक्षितानि अवैधानि वा युक्त्यानि कुर्वन्ति । स्टैन् इत्यनेन उक्तं यत् अस्मिन् मासे प्रारम्भे तस्य अद्यतनतमं परीक्षण-यानं तस्य १६ वर्षीयः पुत्रः यः तस्य सह गच्छन् आसीत् सः त्रस्तः अभवत् ।

एप्रिलमासे सिएटलनगरे टेस्ला-क्लबस्य पूर्णतया स्वयमेव चालितस्य दुर्घटनायाः सह स्टैन् इत्यस्य अनुभवः, यस्मिन् मोटरसाइकिलचालकस्य मृत्युः अभवत्, संघीयनियामकानाम् ध्यानं आकर्षितवान् ते वर्षद्वयाधिकं यावत् टेस्ला-संस्थायाः ऑटोपायलट्-प्रणाल्याः अन्वेषणं कुर्वन्ति, यत्र दर्जनशः दुर्घटनानां मध्ये सुरक्षायाः चिन्ता उत्पन्ना आसीत् ।

एतेषां विषयेषु स्वयमेव चालयितुं शक्नुवन्ति कारनिरीक्षकाः अधिकं संशयिताः अभवन् यत् टेस्ला-संस्थायाः ऑटोपायलट्-प्रणाली बृहत्-परिमाणे सुरक्षितरूपेण कार्यं कर्तुं शक्नोति । स्टैन् उक्तवान् यत् सः शङ्कते यत् टेस्ला आगामिवर्षे स्वयमेव चालयितुं शक्नुवन्ति टैक्सी-वाहनानां बेडान् नियोक्तुं शक्नोति यथा मस्कः भविष्यवाणीं करोति।

नवीनतमः दुर्घटना टेस्ला इत्यस्य कृते महत्त्वपूर्णसमये आगच्छति। मस्कः निवेशकान् अवदत् यत् पूर्णतया स्वायत्तवाहनानि अस्य वर्षस्य अन्ते, अथवा आगामिवर्षे अपि मानवचालकानाम् अपेक्षया सुरक्षितानि भवितुम् अर्हन्ति।

मासद्वयात् न्यूनेन समये टेस्ला-कम्पनी स्वयमेव चालयितुं शक्नुवन्ति टैक्सी-वाहनानां कृते विशेषतया निर्मितं कारं प्रक्षेपयितुं योजनां करोति । मस्कः अवदत् यत् मार्गे स्वयमेव चालयितुं शक्नुवन्ति टैक्सी-वाहनानि प्राप्तुं टेस्ला नियामकानाम् समक्षं सिद्धं करिष्यति यत् एषा व्यवस्था मानववाहनचालनात् सुरक्षिता अस्ति। संघीयविनियमानाम् अन्तर्गतं टेस्ला-संस्थायाः राष्ट्रियवाहनसुरक्षामानकानां पूर्तिः भवितुमर्हति ।

मस्कः प्रत्येकस्य दुर्घटनायाः कृते माइलेज-दत्तांशं मुक्तवान्, परन्तु केवलं टेस्ला-संस्थायाः न्यूनाधिक-उन्नतस्य ऑटोपायलट्-प्रणाल्याः कृते ।

सुरक्षाविशेषज्ञाः वदन्ति यत् एषः दत्तांशः अमान्यः अस्ति यतोहि एतत् केवलं गम्भीरदुर्घटनानां गणनां करोति यत्र वायुपुटं नियोजितं भवति तथा च न दर्शयति यत् दुर्घटनां परिहरितुं मानवचालकानाम् कियत्वारं कार्यभारं ग्रहीतुं आवश्यकता वर्तते।

प्रायः ५,००,००० टेस्ला-स्वामिनः सार्वजनिकमार्गेषु पूर्णस्वचालनस्य उपयोगं कृतवन्तः, यत् वर्तमान-टेस्ला-वाहनानां पञ्चमांशात् किञ्चित् अधिकं अस्ति तेषु अधिकांशः अस्याः वैकल्पिकव्यवस्थायाः कृते ८,००० डॉलरं वा अधिकं वा दत्तवान् ।

कम्पनी चेतयति यत् प्रणाल्याः सुसज्जिताः काराः वास्तवतः स्वयमेव चालयितुं न शक्नुवन्ति तथा च आवश्यकतानुसारं चालकाः हस्तक्षेपं कर्तुं सज्जाः भवेयुः।

टेस्ला इत्यनेन अपि उक्तं यत् सः प्रत्येकस्य चालकस्य व्यवहारं निरीक्षते तथा च यदि ते प्रणाल्याः सम्यक् निरीक्षणं न कुर्वन्ति तर्हि तेषां full self-driving इत्यस्य उपयोगस्य क्षमतां स्थगयिष्यति। अधुना एव कम्पनी व्यवस्थां पूर्णतया स्वायत्तं (निरीक्षितम्) इति वक्तुं आरब्धा ।

मस्कः स्वीकृतवान् यत् स्वयमेव चालन-अनुप्रयोगानाम् विषये तस्य पूर्व-भविष्यवाणीः अति आशावादीः आसन् ।२०१९ तमे वर्षे सः २०२० तमस्य वर्षस्य अन्ते स्वयमेव चालितानां कारानाम् एकं बेडं प्रक्षेपणं कर्तुं प्रतिज्ञां कृतवान् । पञ्चवर्षेभ्यः अनन्तरं बहवः ये प्रौद्योगिकीम् अनुसृतवन्तः ते वदन्ति यत् प्रतिज्ञानुसारं सम्पूर्णे अमेरिकादेशे एतत् प्रसारितं भविष्यति इति तेषां शङ्का वर्तते।

"अन्तरं महत् अस्ति, आगामिवर्षे अपि एतत् न भविष्यति" इति सेण्टर फ़ॉर् ऑटो सेफ्टी इत्यस्य कार्यकारीनिदेशकः माइकल ब्रूक्सः अवदत् ।

स्टैन् यत् कारं चालयति स्म तत् टेस्ला मॉडल् ३ इति वाहनम् आसीत्, यत् सः न्यूयॉर्क-नगरस्य उत्तरदिशि वेस्ट्चेस्टर्-मण्डले टेस्ला-प्रदर्शनगृहे क्रीतवान् । एतत् कारं टेस्ला इत्यस्य न्यूनतममूल्यं वाहनम् अस्ति तथा च नवीनतमं पूर्णतया स्वयमेव चालयितुं सॉफ्टवेयरं च अस्ति । मस्कः अवदत् यत् अधुना एतत् सॉफ्टवेयरं कृत्रिमबुद्धेः उपयोगं करोति यत् सुगति-पैडल-नियन्त्रणे सहायकं भवति ।

स्टैन् इत्यनेन उक्तं यत् परीक्षणचालनकाले टेस्ला पूर्वमाडलानाम् अपेक्षया अधिकं सुचारुतरं, अधिकं उपयोक्तृ-अनुकूलं च अनुभवति स्म । परन्तु यात्रायाः १० माइलात् न्यूनं यावत् सः अवदत् यत् कारः रक्तप्रकाशं चालयन् थ्रू-लेन्-तः वाम-मार्गं कृतवान् ।

"तत् आश्चर्यजनकम् आसीत्" इति स्टैन् अवदत् ।

सः अवदत् यत् सः कारस्य नियन्त्रणं न कृतवान् यतः तत्र अल्पाः आसन् तथा च तत्कालीनः युक्तिः भयङ्करः न दृश्यते। परन्तु तदा यानं एकस्य उद्यानमार्गस्य मध्ये अधः गत्वा समानदिशि गच्छन्तौ मार्गद्वयं लङ्घयन् ।

अस्मिन् समये सः हस्तक्षेपं कृतवान् इति स्टैन् अवदत्।

स्टीन् निवेशकान् प्रति पत्रे लिखितवान् यत् पूर्णतया स्वायत्तवाहनचालनस्य नवीनतमसंस्करणेन स्वयमेव वाहनचालनसमस्यायाः समाधानं न भवति यथा मस्कः भविष्यवाणीं कृतवान्। स्वयमेव चालयितुं शक्नुवन्ति टैक्सी-वाहनानां क्षमतायाः समीपे अपि कुत्रापि न दृश्यते ।

एप्रिल-जुलाई-मासेषु द्वयोः परीक्षण-यानयोः समये स्टैन् अवदत् यत् टेस्ला-वाहनानि अपि असुरक्षित-युक्तिभिः तं आश्चर्यचकितवन्तः ।

टेस्ला इत्यनेन टिप्पणीं याचयितुम् आगतानां सन्देशानां प्रतिक्रिया न दत्ता।

स्टैन् उक्तवान् यत् यद्यपि सः मन्यते यत् टेस्ला अन्ततः स्वस्य वाहनचालनप्रौद्योगिक्याः लाभं प्राप्स्यति तथापि सः स्वयमेव चालयितुं टैक्सी-वाहनानि न पश्यति यत्र चालकाः नास्ति, केवलं पृष्ठपीठे यात्रिकाः एव सन्ति इति निकटभविष्यत्काले। सः पूर्वानुमानं कृतवान्,यदा स्वयमेव चालिताः टैक्सी-यानानि प्रक्षेप्यन्तेसमयः बहु विलम्बितः भविष्यति, अथवा चालनक्षेत्रं प्रतिबन्धितं भविष्यति।

स्टैन् इत्यनेन अवलोकितं यत् मस्कः यत् वदति तस्य किं भवितुम् अर्हति इति च मध्ये प्रायः महत् अन्तरं भवति ।

निश्चयेन वक्तुं शक्यते यत् बहवः टेस्ला-प्रशंसकाः सामाजिकमाध्यमेषु स्वकाराः मानवनियन्त्रणं विना स्वयमेव चालयन्ति इति भिडियो स्थापितवन्तः । अवश्यं, कालान्तरे प्रणाली कथं कार्यं करोति इति भिडियो न दर्शयति। अन्ये जोखिमपूर्णव्यवहारं दर्शयन्तः भिडियो स्थापितवन्तः।

प्रिन्स्टन् विश्वविद्यालयस्य स्वचालनकारसंशोधनस्य प्रमुखः एलेन कोर्न्हाउसरः अवदत् यत् सः मित्रात् ऋणं गृहीतं टेस्ला-वाहनं सप्ताहद्वयं यावत् चालितवान्, ततः सः पदयात्रिकान् निरन्तरं चिन्तयितुं अन्येषां चालकानाम् अन्वेषणं कर्तुं च समर्थः इति ज्ञातवान्

यद्यपि अधिकांशकालं उत्तमं प्रदर्शनं करोति तथापि कोर्न्हाउसरः अवदत् यत् यदा टेस्ला किमपि करोति यत् तम् भयभीतं करोति तदा तस्य नियन्त्रणं ग्रहीतुं भवति। सः चेतवति स्म यत् पूर्णतया स्वायत्तवाहनचालनं सर्वत्र अनिरीक्षितं भवितुं अद्यापि सज्जं नास्ति।

सः अवदत् - "अद्यापि यत्र कुत्रापि गच्छति तस्मिन् बिन्दौ नास्ति।"

कोर्न्हाउसरः अवदत् यत् सः अवश्यमेव मन्यते यत् एषा प्रणाली नगरस्य लघुक्षेत्रेषु स्वायत्तरूपेण कार्यं कर्तुं शक्नोति, यत्र विस्तृताः मानचित्राः वाहनानां मार्गदर्शने सहायकाः भवितुम् अर्हन्ति। सः ज्ञातुम् इच्छति स्म यत् मस्कः राइड-हेलिंग् सेवायाः सह लघुतः किमर्थं न आरब्धवान् ।

सः अवदत् - जनाः यथार्थतया तस्य गतिशीलतायाः लाभं ग्रहीतुं शक्नुवन्ति यत् एषा प्रौद्योगिकी यत् आनयति।

विशेषज्ञाः वर्षाणां यावत् चेतयन्ति यत् टेस्ला-कम्पन्योः कॅमेरा-सङ्गणक-प्रणाल्याः च सर्वदा वस्तुनि दृष्ट्वा ते किम् इति निर्धारयितुं न शक्नुवन्ति । दुर्गमे अन्धकारे च कैमरा सर्वदा स्पष्टतया न पश्यन्ति ।

अन्ये अधिकांशः स्वयमेव चालयन्ति टैक्सीकम्पनयः, यथा अल्फाबेट् इन्क इत्यस्य वेमो, जनरल् मोटर्स् कम्पनी इत्यस्य क्रूज् च, रडार-लेजर-संवेदकैः सह कैमरा-संयोजनं कुर्वन्ति ।

"यदि भवान् विश्वं सम्यक् न पश्यति तर्हि भवान् सम्यक् योजनां कर्तुं, कार्यं कर्तुं, विश्वस्य अनुकूलतां च कर्तुं न शक्नोति" इति जार्ज मेसन विश्वविद्यालयस्य अभियांत्रिकी-कम्प्यूटिङ्ग्-विषये प्राध्यापिका मिसी कमिङ्ग्स् अवदत् काराः केवलं दृष्ट्या एव एतत् कर्तुं न शक्नुवन्ति।

कमिङ्ग्स् इत्यनेन उक्तं यत् लेजर-रडार-युक्ताः स्वयमेव चालिताः काराः अपि सर्वदा विश्वसनीयतया चालयितुं न शक्नुवन्ति, येन वेमो-क्रूज्-योः सुरक्षाचिन्ता उत्पद्यते। (वेमो-क्रूज्-योः प्रतिनिधिभिः टिप्पणीं कर्तुं अनागतम् ।)

कार्नेगी मेलन् विश्वविद्यालयस्य प्राध्यापकः फिल् कूप्मैन्, यः स्वयमेव चालयितुं कारसुरक्षायाः अध्ययनं करोति, सः अवदत् यत् केवलं कृत्रिमबुद्ध्या चालितानि स्वयमेव चालयितुं शक्नुवन्ति काराः सर्वाणि वास्तविक-जगतः परिस्थितिः सम्भालितुं शक्नुवन्ति इति बहुवर्षं यावत् समयः भविष्यति।

“यन्त्रशिक्षणस्य सामान्यज्ञानं नास्ति, बहुसंख्यया उदाहरणेभ्यः संकीर्णतया एव शिक्षितुं शक्यते” इति कूप्मैन् अवदत् । "यदि सङ्गणकचालकः कदापि न ज्ञातां स्थितिं सम्मुखीकुर्वति तर्हि सः सहजतया दुर्घटनाम् अकुर्वत्।"

गतवर्षस्य एप्रिलमासे पूर्णतया स्वायत्तवाहनचालनस्य उपयोगेन टेस्ला-वाहनेन सिएटल-नगरस्य समीपे वाशिङ्गटन-नगरस्य स्नोहोमिश-मण्डले मोटरसाइकिलचालकं प्रहारं कृत्वा मृतम् इति अधिकारिणां कथनम् अस्ति

अद्यापि आरोपः न कृतः टेस्ला-चालकः अधिकारिभ्यः अवदत् यत् सः स्वस्य दूरभाषं पश्यन् full self-driving इत्यस्य उपयोगं कुर्वन् आसीत् यदा कारः पृष्ठतः मोटरसाइकिलचालकं आहतवान्। मोटरसाइकिलचालकस्य घटनास्थले एव मृतः घोषितः इति अधिकारिणः अवदन्।

एजेन्सी इत्यनेन उक्तं यत् सा टेस्ला इत्यनेन कानूनप्रवर्तकैः च घातकदुर्घटनायाः विषये प्रदत्तानां सूचनानां मूल्याङ्कनं कुर्वती अस्ति। एजेन्सी इत्यनेन अपि उक्तं यत् पूर्णतया स्वायत्तवाहनचालनस्य विषये स्टैन् इत्यस्य अनुभवस्य विषये अवगतम् अस्ति।

एनएचटीएसए इत्यनेन अपि उल्लेखितम् यत् अस्मिन् वर्षे पूर्वं टेस्ला-संस्थायाः स्वचालककारानाम् चालक-निरीक्षण-प्रणालीं सुदृढं कर्तुं पुनः आह्वानं वस्तुतः सफलम् अभवत् वा इति अन्वेषणं कुर्वन् अस्ति

तया टेस्ला इत्यस्मै २०२३ तमे वर्षे पूर्णस्वचालनप्रणालीं पुनः आह्वयितुं अपि आग्रहः कृतः यतः एजन्सी इत्यनेन उक्तं यत् सा कतिपयेषु दुर्लभेषु परिस्थितिषु कतिपयेषु यातायातकायदानेषु उल्लङ्घनं कर्तुं शक्नोति, येन दुर्घटनायाः जोखिमः वर्धते (एजेन्सी इत्यनेन एतत् वक्तुं अनागतम् यत् पुनः आह्वानेन स्वस्य कार्यं सम्पन्नं वा इति मूल्याङ्कनं सम्पन्नम् अस्ति वा इति।)

टेस्ला-संस्थायाः विद्युत्वाहनानां विक्रयः विगतमासेषु मूल्येषु कटौतीं कृत्वा अपि मन्दं जातम्, मस्कः निवेशकान् अवदत् यत् ते टेस्ला-इत्यस्य विषये कार-कम्पनीयाः अपेक्षया रोबोटिक्स-कृत्रिम-बुद्धि-व्यापारः इति चिन्तनीयाः परन्तु टेस्ला न्यूनातिन्यूनं २०१५ तः पूर्णतया स्वायत्तवाहनप्रौद्योगिक्याः विकासं कुर्वन् अस्ति ।

"यस्य विश्वासः नास्ति यत् टेस्ला वाहनस्वचालनस्य समस्यायाः समाधानं कर्तुं शक्नोति तस्मै अहं सल्लाहं दास्यामि यत् ते टेस्ला-समूहस्य स्वामित्वं न कुर्वन्तु" इति सः गतमासे अर्जनस्य आह्वानस्य समये अवदत्।

अद्यापि स्टीन् निवेशकान् अवदत् यत् तेषां स्वयमेव निर्णयः करणीयः यत् टेस्ला-संस्थायाः प्राचीनतमः कृत्रिम-बुद्धि-कार्यक्रमः full self-driving इति कार्यक्रमः यः राजस्वं जनयति, वास्तविकजगति च पूर्वमेव उपयुज्यते, सः वस्तुतः कार्यं करोति वा इति।