समाचारं

चीनदेशस्य हाङ्गकाङ्गस्य नूतनः प्रशिक्षकः : अहं निश्चितरूपेण दलस्य क्रमाङ्कनं सुधारयितुम् साहाय्यं करिष्यामि तथा च एशियाकपपर्यन्तं दलस्य नेतृत्वं करिष्यामि

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अगस्त २९ : एकस्मिन् साक्षात्कारे हाङ्गकाङ्ग-दलस्य नूतनः प्रशिक्षकः वेस्टवुड् इत्यनेन उक्तं यत् तस्य लक्ष्यं २०२७ एशिया-कप-क्रीडायाः कृते दलस्य नेतृत्वं करणीयम् इति ।

वेस्टवुड् आधिकारिकतया कालमेव हाङ्गकाङ्ग-दलस्य नूतनः प्रशिक्षकः अभवत् आङ्ग्ल-प्रशिक्षकः म्यान्चेस्टर-युनाइटेड्-युवा-प्रशिक्षण-वृत्तात् आगतः, मुख्यतया आङ्ग्ल-लीग-क्रीडायां क्रीडितः, प्रीमियर-लीग्-क्रीडायां च क्रीडितः। सेवानिवृत्तेः अनन्तरं वेस्टवुड् २०१३ तमे वर्षे स्वस्य प्रशिक्षणवृत्तिम् आरब्धवान् ।सः भारतीयसुपरलीगदलस्य प्रशिक्षणं दत्तवान्, २०२३ तमे वर्षे सः अफगानिस्तानदलस्य मुख्यप्रशिक्षकः अभवत् ।

वेस्टवुड् इत्यनेन उक्तं यत् - "हाङ्गकाङ्ग-दलस्य सम्प्रति १५९ तमे स्थाने अस्ति, अहं च निश्चितरूपेण दलस्य विश्व-क्रमाङ्कनं सुधारयितुम् साहाय्यं करिष्यामि । अफगानिस्तान-हाङ्गकाङ्ग-देशयोः विश्व-क्रमाङ्कनं समानम् अस्ति । यतः अहं अफगानिस्तान-दलस्य उन्नतिं कर्तुं शक्नोमि, तदा अहं नेतृत्वं अपि कर्तुं शक्नोमि it.हाङ्गकाङ्ग-दलः उच्चतरस्तरं प्राप्तवान् अस्ति, एशिया-कप-अन्तिम-क्रीडायाः कृते दलस्य नेतृत्वं कर्तुं आशास्ति” इति ।

सः स्वस्य पूर्वप्रशिक्षकस्य एण्डर्सनस्य दबावपूर्णक्रीडाशैल्याः उपयोगं निरन्तरं करिष्यति वा इति विषये वेस्टवुड् अवदत् यत् "अवश्यं मम स्वकीया प्रियक्रीडाशैली अस्ति। अहं अङ्कणे रणनीतिं दर्शयितुं रोचये, प्रशंसकानां मनोरञ्जनं च विजयं च आशासे। अहं करिष्यामि establish a "अस्माकं उच्चलक्ष्याणि सन्ति तथा च हाङ्गकाङ्ग-दलस्य विभिन्नेषु पक्षेषु सुधारं कर्तुं साहाय्यं करिष्यामः, न केवलं वयस्कदलस्य। वयं भविष्यं पश्यामः प्रशंसकाः च मम समर्पणं पश्यन्ति।

"चीनदेशस्य हाङ्गकाङ्ग-नगरस्य क्रीडकानां महती क्षमता अस्ति। बहवः उत्तमाः क्रीडकाः सन्ति, तेषु केचन अन्येषु लीगेषु क्रीडन्ति। यथा इङ्ग्लैण्ड्-देशे इटली-स्पेन्-देशयोः क्रीडकाः क्रीडन्ति, तथैव मम कृते क्रीडकानां कृते निश्चितरूपेण साधु वस्तु अस्ति उच्चस्तरीयस्थानेषु स्पर्धां कर्तुं साधु।"