समाचारं

nio banyan 3.0.0 प्रणालीं विमोचयति: व्यक्तिगत उन्नयनं प्रकाशयति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम टिप्पणी यदि भवान् ज्ञातुम् इच्छति यत् स्मार्टकारानाम् सॉफ्टवेयर-पुनरावृत्तिः कियत् शीघ्रं भवति तर्हि केवलं पश्यन्तु यत् नूतनाः बलाः वर्षे ota-प्रणाल्याः उन्नयनस्य विषये कति प्रेस-सम्मेलनं कुर्वन्ति, विशेषतः ai-प्रौद्योगिक्याः विस्फोटेन सह यूनिटस्य पुनरावर्तनीय-उन्नयनं आश्चर्यं न भवति .

वाहनव्यापीं ऑपरेटिंग् सिस्टम् skyos tianshu इति विमोचनस्य अनन्तरं nio इत्यनेन आधिकारिकतया स्वस्य बुद्धिमान् प्रणाल्याः नूतनं संस्करणं - banyan 3.0.0 इति अगस्तमासस्य २८ दिनाङ्के विमोचितम् । इयं प्रणाली न केवलं कार्यक्षमतायाः प्रमुखं सफलतां प्राप्नोति, अपितु अन्तर्निहितप्रौद्योगिकीम् अपि गभीरं अनुकूलयति, उपयोक्तृभ्यः अग्रणी-पीढीयाः कार-अनुभवं आनयति

nio banyan 3.0.0 बुद्धिमान् प्रणाली तृतीयः प्रमुखः संस्करणः अद्यतनः इति गणयितुं शक्यते एतत् एआइ इत्यस्य मूलभूतक्षमतायाः आधारेण एनआईओ द्वारा निर्मितं नूतनं बुद्धिमान् प्रणाली अस्ति । प्रणाली पञ्च प्रमुखक्षेत्राणि कवरयति: nomi, पैनोरमिक डिजिटल स्पेस, ai बुद्धिमान् चेसिस्, nio link पैनोरमिक अन्तरसंयोजनं, तथा च कार अनुभव उन्नयनम् अस्मिन् 130 तः अधिकाः नवीनाः अनुकूलिताः च कार्याणि सन्ति, येन उपयोक्तृभ्यः व्यापकं बहुस्तरीयं च बुद्धिमान् उन्नयनं भवति

इदं अद्यतनं न केवलं nio इत्यस्य अन्तर्निहितप्रौद्योगिक्याः सफलता अस्ति, अपितु तस्य बुद्धिमान् व्यक्तिगतयात्रानुभवस्य व्यापकं गभीरीकरणं अपि अस्ति ।

एनआईओ इत्यस्य बुद्धिमान् सहायकः इति नाम्ना नोमी इत्यस्य जन्मनः आरभ्य उपयोक्तृभिः अतीव प्रियः अस्ति । banyan 3.0.0 प्रणाल्यां nomi इत्यनेन अधिकं बुद्धिमान् व्यक्तिगतं च उन्नयनं प्राप्तम् । एनआईओ इत्यस्य उद्योग-प्रथमं nomi agents बहु-एजेण्ट्-रूपरेखा बृहत् ai मॉडल्-माध्यमेन nomi इत्यस्य संज्ञानात्मक-जटिल-कार्य-प्रक्रिया-क्षमतानां पुनर्निर्माणं करोति, येन जटिल-योजना-आर्केस्ट्रेशन-कृते साधनानां उपयोगं शिक्षितुं शक्नोति

अस्मिन् उन्नयनस्य मध्ये nomi षट् कोर-बहु-एजेण्ट्-कार्यं आनयति: nomi पार्किङ्ग-सहायकः, nomi-रक्षकः, nomi-सेवा-प्रबन्धकः, nomi-आविष्कारः, nomi dj तथा nomi-यात्रा-स्मृतयः एते कार्याणि दैनिकपार्किङ्गात् आरभ्य सेवाबटलर्पर्यन्तं मनोरञ्जनस्य अनुभवपर्यन्तं भवन्ति, येन उपयोक्तृणां कारप्रयोगस्य सुविधायां मनोरञ्जने च व्यापकरूपेण सुधारः भवति तस्मिन् एव काले nomi इत्यनेन nomi सुझावः nomi पूर्ण-केबिन-स्मृति-कार्यं च योजितं यत् उपयोक्तृणां आदतीनां परिस्थितीनां च आधारेण बुद्धिमान् सुझावः सक्रियरूपेण प्रदातुं शक्यते, यथा पार्किङ्ग-रक्षकाः, आसन-समायोजनम् इत्यादयः, उपयोक्तृभ्यः अधिकं सक्रियं व्यक्तिगतं च प्रदातुं सेवाः ।

नोमी इत्यस्य प्रतिबिम्बं उद्योगे अन्यैः सहपाठिभिः बहुधा अनुकरणं कृतम् अस्ति वर्तमान एआइ युगे नोमी बहु-एजेण्ट्-रूपरेखायाः आरम्भः बुद्धिमत्तायाः दृष्ट्या एकः प्रमुखः सफलता अस्ति । ai big इत्यस्य माध्यमेन मॉडलस्य अनुप्रयोगेन nomi इत्यस्य संज्ञानात्मकक्षमता कार्यप्रक्रियाक्षमता च महत्त्वपूर्णतया सुधारिता अस्ति। एतादृशः बुद्धिमान् उन्नयनं न केवलं उपयोक्तुः कार-अनुभवं सुधारयति, अपितु भविष्ये अधिक-बुद्धिमान् कार्याणां साक्षात्काराय ठोस-आधारं अपि स्थापयति तदतिरिक्तं nomi सुझावस्य nomi पूर्ण-केबिन-स्मृति-कार्यस्य च योजनेन बुद्धिमान् अनुभवः नूतन-स्तरं प्रति नीतवान्, येन उपयोक्तारः अधिकविचारणीयाः व्यक्तिगत-सेवानां अनुभवं कर्तुं शक्नुवन्ति

banyan 3.0.0 प्रणाल्यां nio इत्यनेन विहङ्गम-अङ्कीय-अन्तरिक्षस्य व्यापकरूपेण उन्नयनं कृतम् अस्ति । एआइ स्थानिकश्रव्यकोडिंग् तथा विहङ्गममिश्रणप्रौद्योगिक्याः माध्यमेन साधारणध्वनिस्रोताः 7.1.4 मनोरमध्वनिअनुभवं अपि अनलॉक् कर्तुं शक्नुवन्ति, येन dolby atmos सहितं उच्चगुणवत्तायुक्तानि ध्वनिस्रोतविकल्पाः विविधाः प्राप्यन्ते तस्मिन् एव काले nio इत्यनेन pro eq इति व्यावसायिक-श्रेणीयाः वाहनस्य अन्तः ट्यूनिङ्ग-उपकरणं अपि प्रवर्तयितम्, यत् उपयोक्तारः व्यक्तिगत-प्राथमिकतानुसारं ध्वनि-प्रभावं सूक्ष्मतया समायोजयितुं शक्नुवन्ति

तदतिरिक्तं mailess karaoke 2.0 इति कार्यस्य योजनेन उपयोक्तृभ्यः नूतनः मनोरञ्जन-अनुभवः प्राप्यते । एआइ बुद्धिमान् संगतस्य, एआइ-ध्वनि-छिद्रकस्य, एआइ-बुद्धिमान्-ध्वनि-प्रभावस्य च अनुप्रयोगस्य माध्यमेन उपयोक्तारः कदापि कुत्रापि च मोबाईल-केटीवी-मज्जां अनुभवितुं शक्नुवन्ति अस्य कार्यस्य साक्षात्कारः न केवलं शक्तिशालिनः ai प्रौद्योगिकीसमर्थनस्य उपरि अवलम्बते, अपितु nio इत्यस्य उपयोक्तृ-अनुभवस्य परम-अनुसन्धानं अपि प्रतिबिम्बयति ।

विहङ्गम-अङ्कीय-अन्तरिक्षस्य उन्नयनं ध्वनि-गुणवत्ता-अनुभवस्य दृष्ट्या एनआइओ-कृते प्रमुखा सफलता अस्ति । एआइ प्रौद्योगिक्याः अनुप्रयोगेन व्यावसायिक-श्रेणी-ट्यूनिङ्ग-उपकरणानाम् आरम्भेण च एनआईओ उपयोक्तृभ्यः अधिकानि रङ्गिणः व्यक्तिगताः च ध्वनिप्रभावविकल्पाः प्रदाति एतत् उन्नयनं न केवलं उपयोक्तृणां श्रवण-आनन्दं वर्धयति, अपितु भविष्ये अधिक-श्रव्य-अनुप्रयोगानाम् साक्षात्कारस्य सम्भावना अपि प्रदाति । तस्मिन् एव काले गोधूम-रहितस्य कराओके-2.0-कार्यस्य योजनेन मनोरञ्जनस्य अनुभवः नूतनः स्तरः प्राप्तः अधुना नूतनाः बलाः वक्तारः किं ब्राण्ड् इति न पृच्छन्ति, अपितु स्वस्य प्रशिक्षणं याचयितुम् अतीव इच्छुकाः सन्ति is also बुद्धिमान् पूर्ण-स्टैक-स्व-संशोधनस्य महत्त्वपूर्णः भागः।

एनआईओ इत्यनेन एआइ इंटेलिजेण्ट् चेसिस् इत्यस्य अधिकं अनुकूलनं उन्नयनं च कृतम् अस्ति । अस्मिन् वर्षे जनवरीमासे banyan संस्करण 2.4.0 इत्यस्मिन् प्रारब्धं 4d comfort navigation function 4d full-area comfort navigation इति उन्नयनं कृतम् अस्ति । एतत् कार्यं नेविगेशनं विना सक्रियं कर्तुं शक्यते तथा च बम्प इंडेक्स् इत्यस्य अवधारणां प्रवर्तयति, यत् दृश्यवक्रद्वारा मार्गपृष्ठस्य स्निग्धतां शरीरस्य गतिस्य स्थितिं च प्रदर्शयति एतत् उन्नयनं दैनिकयानस्य अनुभवं परिचितमार्गेषु उपयोगस्य च महतीं सुधारं करोति, येन उपयोक्तारः बुद्धिमान् चेसिसस्य समायोजनप्रभावं अधिकतया सहजतया अनुभवितुं शक्नुवन्ति

तदतिरिक्तं एनआईओ इत्यनेन पृष्ठपङ्क्तौ कृते पृष्ठपङ्क्ति-अनन्य-ड्राइविंग्-मोड् अपि प्रारब्धः अस्ति । इदं मोड् विशेषतया पृष्ठीययात्रिकाणां कृते डिजाइनं कृतम् अस्ति तथा च शक्तिनिर्गमं, निलम्बनस्पन्दनछननं, ऊर्जापुनर्प्राप्तिः च अनुकूलतया त्वरणस्य मन्दतायाः च कारणेन उत्पद्यमानं चक्करं महत्त्वपूर्णतया न्यूनीकरोति अस्य कार्यस्य कार्यान्वयनेन न केवलं पृष्ठयात्रिकाणां आरामस्य उन्नतिः भवति, अपितु मानवीयकृतनिर्माणे एनआईओ-संस्थायाः विचारणीयविचारः अपि प्रतिबिम्बितः भवति ।

एआइ बुद्धिमान् चेसिस् इत्यस्य उन्नयनं बुद्धिमान् चालनप्रौद्योगिक्यां एनआईओ इत्यस्य कृते अन्यत् प्रमुखं सफलता अस्ति । टर्बुलेन्स सूचकाङ्कस्य अनुप्रयोगस्य परिचयं कृत्वा 4d वैश्विक आराम नेविगेशन कार्यस्य परिचयं कृत्वा एनआईओ उपयोक्तृभ्यः अधिकं आरामदायकं स्थिरं च वाहनचालनस्य अनुभवं प्रदाति एतत् उन्नयनं न केवलं उपयोक्तुः वाहनचालनस्य अनुभवं सुधारयति, अपितु भविष्ये अधिकबुद्धिमान् वाहनचालनकार्यस्य साक्षात्काराय तान्त्रिकसमर्थनं अपि प्रदाति तस्मिन् एव काले पृष्ठपीठस्य अनन्यचालनविधानस्य प्रक्षेपणं मानवीयनिर्माणे nio इत्यस्य अद्वितीयलाभान् प्रतिबिम्बयति वस्तुतः अस्मिन् भागे नवीनतमैः उपलब्धिभिः सह भवान् et9 मॉडल् इत्यत्र nio इत्यस्य वास्तविकं प्रदर्शनं द्रष्टुम् इच्छति

तदतिरिक्तं एनआईओ लिङ्क् पैनोरमिक इन्टरकनेक्शन् अपि पूर्णतया उन्नयनं कृतम् अस्ति । एषा प्रणाली नूतनेन nio phone इत्यनेन सह उपयुज्यते, येन उपयोक्तारः स्वस्य मोबाईलफोनद्वारा प्रत्यक्षतया विविधवाहनकार्यं नियन्त्रयितुं शक्नुवन्ति । तदतिरिक्तं एनआईओ लिङ्क् इत्यनेन कारस्य कृते अधिकं उच्च-निष्ठा-विपरीत-विहङ्गम-ध्वनि-अनुभवं प्रदातुं एनआईओ लिङ्क्-इमरसिव्-ध्वनि-कार्यं अपि योजितम् अस्ति । तस्मिन् एव काले nio link इत्येतत् tencent sports, baidu netdisk इत्यादीनां विविधानां नूतनानां अनुप्रयोगानाम् अभिगमनस्य समर्थनं अपि करोति, येन उपयोक्तृणां कार-अन्तर्गत-मनोरञ्जनं कार्यालयस्य अनुभवं च अधिकं सुलभं भवति

banyan 3.0.0 संस्करणे nio link panoramic interconnected administrative screen इत्यत्र face recognition angle adjustment, desktop screen projection, shortcut control, बहुकार्यप्रबन्धनम् इत्यादीनि विविधानि पृष्ठनियन्त्रणकार्याणि अपि योजिताः सन्ति एतेषां कार्याणां योजनेन पृष्ठीयप्रशासनिकपर्दे उपयोगानुभवे महती उन्नतिः अभवत् तथा च उपयोक्तृभ्यः अधिकसुलभं कुशलं च संचालनपद्धतिः प्रदत्ता

banyan 3.0.0 प्रणाल्यां weilai अपि कार-अनुभवस्य उन्नयनार्थं अनेकानि विशेषतानि आनयति । यथा, आवागमनमार्गस्य मार्गदर्शनं, नेविगेशनपतेः टिप्पणीः, नेविगेशनवर्णदृष्टिसहायकविधिः इत्यादीनां कार्याणां योजनेन दैनिकयानं सुलभं, सुलभं च भवति आसनमालिशविधानस्य पुनर्निर्माणं, नूतनं कारस्य समीपे वायुशुद्धिः, पृष्ठीयवातानुकूलनस्विचः, शक्तिपरिवर्तनं खिडकी-उत्थापनम् इत्यादीनां कार्याणां योजनेन उपयोक्तृभ्यः अधिकं आरामदायकं कार-अन्तर्गतं वातावरणं प्राप्यते तदतिरिक्तं एडीबी स्मार्ट हेडलाइट उन्नयनं, इलेक्ट्रिकद्वारस्विचः, पार्किङ्गद्वारस्य स्वचालितं अनलॉकिंग्, ईटीसी अनुभव अनुकूलनं इत्यादीनां कार्याणां योजनेन उपयोक्तृसुरक्षायां सुविधायां च अधिकं सुधारः अभवत्

अनेकव्यावहारिककार्यस्य योजनद्वारा वेइलाई उपयोक्तृभ्यः अधिकसुलभं, आरामदायकं, सुरक्षितं च कार-अनुभवं प्रदाति । एतेषां कार्याणां साक्षात्कारः न केवलं एनआईओ-संस्थायाः सशक्त-तकनीकी-अनुसन्धान-विकास-क्षमतासु निर्भरं भवति, अपितु एनआईओ-संस्थायाः उपयोक्तृ-आवश्यकतानां अवगमनं अपि प्रतिबिम्बयति

प्रौद्योगिकी नवीनतायाः दृष्ट्या एनआईओ बन्यान ३.०.० बुद्धिमान् प्रणाल्याः नोमी तथा एआइ बुद्धिमान् चेसिस् इत्यादिषु प्रमुखकार्येषु बुद्धिमान् उन्नयनं प्रवर्तयति पारिस्थितिकी-एकीकरणस्य दृष्ट्या एनआईओ तृतीय-पक्ष-सेवा-अनुप्रयोगैः पारिस्थितिकी-तन्त्रैः च सह पूर्णतया संगततायै मुक्त-स्काईकोर्-मञ्चस्य उपयोगं करोति, येन उपयोक्तृभ्यः अधिकरङ्गिणः कार-अनुभवः प्राप्यते अस्मिन् स्तरे सर्वे नूतनाः खिलाडयः विद्यमानकार्यस्य विस्तृतं उन्नयनं कर्तुं ai नवीनतायाः उपयोगं कुर्वन्ति विवरणेषु भिन्नाः समायोजनानि अपि प्रत्येकं कम्पनीं भिन्नं कुर्वन्ति।

(तस्वीरः/zou yuyuan textnet news agency इत्यस्मात्)