समाचारं

एसएआईसी समूहस्य २०२४ तमस्य वर्षस्य प्रथमार्धे परिणामेषु ६.६३ अरब युआन् ठोसशुद्धलाभः दृश्यते

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com auto news अगस्तमासस्य २९ दिनाङ्के saic group इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् । गहनस्य उद्योगस्य समावेशस्य परिचालनवातावरणस्य सामनां कृत्वा विदेशविस्तारस्य दबावस्य सामनां कृत्वा एसएआईसी समूहः सक्रियरूपेण जोखिमचुनौत्यं प्रति प्रतिक्रियां दत्तवान् तथा च स्वस्य व्यावसायिकविकासस्य आधारं २८४.६९ अरब युआन् इत्यस्य समेकितं कुलपरिचालनआयं प्राप्तवान् तथा च सूचीबद्धकम्पनीनां भागधारकाणां कृते शुद्धलाभं प्राप्तवान् ६.६३ अरब युआन् इत्यस्य .

अस्मिन् वर्षे प्रथमार्धे एसएआईसी मोटरस्य थोकवाहनविक्रयस्य मात्रा १.८२७ मिलियन यूनिट् आसीत्, टर्मिनल् डिलिवरी मात्रा २.११५ मिलियन यूनिट् यावत् अभवत्, येन टर्मिनल् मार्केट् इत्यत्र तस्य सशक्तं प्रदर्शनं प्रदर्शितम् उपभोक्तृमाङ्गं सक्रियं कर्तुं saic motor इत्यनेन राष्ट्रिय-स्थानीय-"नवीन-नव-"-सहायता-नीतयः संयोजिताः सन्ति तथा च मार्केट-प्रचारः, मूल्य-संरक्षण-पुनर्क्रयणम्, तथा च इत्यादीनां विपणन-उपायानां श्रृङ्खलायाः माध्यमेन टर्मिनल-खुदरा-विक्रये उत्तमं कार्यं कर्तुं प्रयत्नः कृतः अस्ति वित्तीय छूट। एतेषां उपायानां कारणात् वर्षस्य प्रथमार्धे टर्मिनलवितरणमात्रा थोकविक्रयात् प्रायः ३,००,००० यूनिट् अधिकं भवितुम् अभवत्, येन प्रभावीरूपेण चैनल् इन्वेण्ट्री-दबावः न्यूनीकृतः

नवीन ऊर्जावाहनानां क्षेत्रे एसएआईसी इत्यनेन नवीन ऊर्जावाहनानां विपण्यमागधां पूरयितुं zhiji l6, roewe d5x, buick gl8 प्लग-इन् हाइब्रिड् इत्यादयः अनेकाः ब्लॉकबस्टर-उत्पादाः प्रारब्धाः विशेषतः saic-volkswagen id परिवारेण बहुवारं १०,००० युआन् अधिकं मासिकविक्रयः प्राप्तः । नवीन ऊर्जा-विपण्यस्य विकासाय स्वस्य प्रयत्नाः वर्धयित्वा एसएआईसी-समूहेन जनवरी-मासतः जून-मासपर्यन्तं नूतन-ऊर्जा-वाहनानां टर्मिनल्-वितरण-मात्रा ५२४,००० यूनिट्-पर्यन्तं प्राप्ता, यत् वर्षे वर्षे २९.९% वृद्धिः अभवत् । .

तस्मिन् एव काले विदेशेषु विपण्येषु एसएआईसी इत्यस्य प्रदर्शनम् अपि अतीव प्रभावशाली अस्ति । वर्षस्य प्रथमार्धे विदेशेषु विपण्येषु टर्मिनल्-वितरणस्य मात्रा ५४८,००० वाहनानि यावत् अभवत्, यत् वर्षे वर्षे १२.७% वृद्धिः अभवत् ।

यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य प्रतिक्रियारूपेण एसएआईसी इत्यनेन प्रतिक्रियायै सक्रियपरिहाराः कृताः । कम्पनी प्रश्नावलीं, लिखितरक्षां, विशेषसुनवायेषु मतं च प्रस्तौति कानूनीरक्षार्थं सहस्राणि दस्तावेजानि लिखितसाक्ष्याणि च प्रदत्तवती तदतिरिक्तं mg3 hev इत्येतत् यूरोपे विक्रयणार्थं स्थापितं अस्ति तथा च ए-वर्गस्य कार-विभागे एकं सफलतां निर्मास्यति इति अपेक्षा अस्ति ।

saic इत्यस्य अध्यक्षा jia jianxu इत्यनेन अद्यैव उक्तं यत् "अस्मिन् वर्षे यूरोपे saic इत्यस्य विक्रयः गतवर्षस्य अपेक्षया न्यूनः न भविष्यति। अधुना hev उत्पादानाम् उत्साहः अस्माकं कल्पनाम् अतिक्रमयति। आगामिवर्षस्य प्रथमत्रिमासे यावत् केचन आदेशाः न वितरिताः भविष्यन्ति।