समाचारं

२०२४ चेङ्गडु ऑटो शो : नूतनं हवल एच् ९ मध्यतः बृहत्पर्यन्तं एसयूवी इति रूपेण स्थितम् अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com auto news अगस्तमासस्य २९ दिनाङ्के चेङ्गडु-वाहनप्रदर्शनं उद्घाटयितुं प्रवृत्तम् अस्ति ifeng.com इत्यस्य अग्रपङ्क्ति-रिपोर्टिंग्-दलेन ग्रेट्-वाल-बूथ्-मध्ये अधुना एव स्वस्य पूर्व-विक्रय-मूल्यं प्रकाशितस्य नूतनस्य haval h9-इत्यस्य चित्राणि गृहीताः नूतनं कारं मध्यम-बृहत्-एसयूवी-रूपेण स्थापितं अस्ति तथा च अ-भार-वाहक-शरीरस्य उपयोगं करोति एतत् एकं बहिः-बहिः कट्टर-अफ-रोड्-वाहनम् अस्ति, अस्य च आन्तरिकं सर्वथा भिन्नम् अस्ति तथा पूर्वपीढीयाः प्रतिरूपस्य तुलने बाह्यविन्यासः परिवर्तनं तु अत्यन्तं महत्त्वपूर्णम् अस्ति ।

नवीनं haval h9 एकं वर्गाकारं पेटीरूपं डिजाइनं स्वीकरोति अग्रमुखे गोलहेडलाइट्सयुक्तं वर्गाकारं वायुसेवनं ग्रिलं उपयुज्यते निम्नपरिवेशः एकं तुल्यं जंगली डिजाइनं उपयुज्यते सम्पूर्णं अग्रमुखं अतीव ऊर्जावानम् अस्ति तथा च अतीव आकर्षकम्।

पार्श्वतः भवन्तः द्रष्टुं शक्नुवन्ति यत् तस्य वर्गाकारपेटिकायाः ​​आकारः एतावत् वर्गाकारः अस्ति यत् नूतनस्य haval h9 इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः 5070/1976/1930mm अस्ति, तथा च wheelbase 2850mm अस्ति combined with तस्य वर्गाकारः, तस्य प्रबलः गतिः अस्ति . कारस्य पृष्ठभागस्य डिजाइनं सर्वेषां परिचितं भवति हार्डकोर-अफ-रोड्-वाहनानि मानकरूपेण बाह्य-स्पेयर-टायर-सहितं, पार्श्व-उद्घाटित-ट्रङ्क्-द्वारं, पुच्छ-प्रकाशाः च दीर्घकालीन-विन्यासे सन्ति इति भासते

नवीनस्य हवल एच् ९ इत्यस्य डुबकीगहनता ८०० मि.मी. तदतिरिक्तं नूतनं हवल एच् ९ वैकल्पिकरूपेण ट्रेलर-यन्त्रेण ट्रेलर-शक्ति-आउटलेट्-इत्यनेन च सुसज्जितं भवितुम् अर्हति, येन तस्य टोइंग-योग्यता २.५ टन-पर्यन्तं भवति, आरवी-वाहन-वाहन-वाहन-वाहन-वाहन-वाहनानां वा मोटर-नौकानां वा टो-करणाय च उपयोक्तुं शक्यते

नवीनस्य haval h9 इत्यस्य आन्तरिकविन्यासे बहुसंख्याकाः वर्गाकाराः, सीधाः च रेखाः स्वीकरोति, यत् बाह्यविन्यासस्य प्रतिध्वनिं करोति । कारस्य सर्वाधिकं स्पष्टं वस्तु अस्ति यत् मध्ये १४.६ इञ्च् केन्द्रीयनियन्त्रणपर्दे कारस्य कार्याणां दृष्ट्या नूतनं हवल एच् ९ कालस्य विकासस्य तालमेलं कृतवान् अस्ति, यथा क स्वर-अन्तर्क्रिया-प्रणाली, मोबाईल-एप्प-दूर-नियन्त्रणम् इत्यादीनि, तथा च hicar तथा carlink मोबाईल-फोन-अन्तर-संयोजन-कार्यं समर्थयति ।

नूतनस्य हवल एच् ९ इत्यस्य शरीरस्य ऊर्ध्वता अधिका अस्ति । नूतनस्य हवल एच् ९ इत्यस्य आन्तरिकस्थानं प्रचुरं भवति, तथा च आसनानां द्वितीयपङ्क्तिः सपाटपट्टिकायाः ​​सह स्थापयितुं शक्यते न केवलं बृहत्वस्तूनि स्थापयितुं अधिकं सुविधाजनकं भवति, अपितु भवन्तः कारमध्ये विश्रामार्थं शय्या अपि कर्तुं शक्नुवन्ति।

शक्तिस्य दृष्ट्या नूतने haval h9 इत्यस्मिन् 2.0t टर्बोचार्जड् इञ्जिनस्य उपयोगः भवति यस्य अधिकतमशक्तिः 165kw भवति, अधिकतमं टोर्क् 385n·m च भवति, यस्य मेलनं 8at गियरबॉक्सेन सह भवति नवीनं haval h9 tod बुद्धिमान् चतुःचक्रचालकं + mlock यांत्रिकं तालाबन्दी चतुःचक्रचालकसंरचनायाः उपयोगं करोति एतत् बुद्धिमान् चतुष्चक्रचालकं 50:50 अनुपातेन अग्रे पृष्ठे च अक्षेषु शक्तिं वितरितुं शक्नोति, तथा च अग्रे तथा... पृष्ठभागे यांत्रिकविभेदकतालानि वास्तविकं त्रीणि तालानि निर्मातुं। नवीन haval h9 इत्यस्मिन् अपि ऑफ-रोड्-विन्यासानां धनं वर्तते, यत् 7 ड्राइविंग्-मोड्-समर्थनं करोति, तथैव टङ्क-परिवर्तनं, न्यून-गति-ऑफ-रोड्-क्रूजिंग्, पारदर्शी-चैसिस् इत्यादीनि कार्याणि च सन्ति, येन ऑफ-रोड्-नवीनानां कृते आरम्भः सुलभः भवति .