समाचारं

यूरोपीयकारविक्रयः जुलैमासे मन्दः, चीनीयविद्युत्वाहनानां शुल्कं अधिकं कटुपरिणामं जनयितुं शक्नोति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1 यूरोपीयकारविक्रयः सामान्यतया जुलैमासे मन्दः आसीत्, जर्मनविद्युत्वाहनविक्रये च वर्षे वर्षे 37% महती न्यूनता अभवत् 2 एतस्याः पृष्ठभूमितः यदि यूरोपीयसङ्घः अद्यापि चीनीयविद्युत्वाहनानां शुल्कं वर्धयितुं आग्रहं करोति तर्हि तस्य प्रभावः भवितुं शक्नोति यूरोपे विद्युत्वाहनानां विक्रयणं मार्केट्-माङ्गं अधिकं शीतलम् अभवत् ।

फाइनेंशियल एसोसिएटेड प्रेस, २९ अगस्त (सम्पादक लियू रुई) २.गुरुवासरे यूरोपीयवाहननिर्मातृसङ्घस्य नवीनतमदत्तांशैः ज्ञातं यत् यूरोपीयकारविक्रयः सामान्यतया जुलैमासे मन्दः आसीत् तस्य कारणं यत् जर्मनीदेशे, अस्य क्षेत्रस्य बृहत्तमस्य कारविपण्ये, विद्युत्वाहनानां माङ्गल्यं अधिकं दुर्बलं जातम्, यत्र वर्षेण विशालः अभवत्। वर्षे ३७% न्यूनता।

जर्मनी-देशैः अन्यैः यूरोपीयदेशैः च विद्युत्वाहनानां अनुदानं स्थगितम् अथवा न्यूनीकृत्य यूरोपे विद्युत्वाहनानां माङ्गल्यं न्यूनीकृतम् । एतस्याः पृष्ठभूमितः यदि यूरोपीयसङ्घः अद्यापि चीनीयविद्युत्वाहनानां शुल्कं वर्धयितुं आग्रहं करोति तर्हि यूरोपीयविद्युत्वाहनविपण्यमागधां अधिकं शीतलं कर्तुं शक्नोति।

जर्मनीदेशस्य विद्युत्कारस्य विक्रयः जुलैमासे अत्यन्तं न्यूनः अभवत्

तथ्याङ्कानि दर्शयन्ति यत् यूरोपे जुलैमासे नूतनकारपञ्जीकरणं गतवर्षस्य समानकालस्य तुलने केवलं ०.२% वर्धमानं १०.३ मिलियनवाहनानि यावत् अभवत् । अस्मिन् क्षेत्रे चतुर्णां मुख्यविपण्येषु मिश्रितप्रदर्शनं जातम् : इटली (+४.७%) स्पेन (+३.४%) च द्वयोः अपि लघुवृद्धिः अभवत्, यदा तु फ्रांसीसी (-२.३%) जर्मन (-२.१%) च विपण्येषु न्यूनता अभवत्

विद्युत्वाहनविपण्ये यद्यपि यूके-फ्रांस्-विपण्येषु शुद्धविद्युत्वाहनानां विक्रयः वर्धितः अस्ति तथापि जर्मनीदेशे विद्युत्वाहनविक्रये ३७% न्यूनतायाः विशालप्रभावस्य निवारणाय एताः वृद्धयः अद्यापि पर्याप्ताः न सन्ति

वस्तुतः यूरोपीयविद्युत्कारविक्रयः मासान् यावत् न्यूनः भवति, यस्य कारणं भवति यत् सर्वकारैः विद्युत्वाहनक्रयणार्थं वित्तीयप्रोत्साहनं कटितम्

डिसेम्बरमासे जर्मनीदेशेन विद्युत्वाहनानां अनुदानं अचानकं समाप्तम् । परन्तु देशस्य आर्थिकमन्दतायाः मध्यं अनुदानस्य न्यूनतायाः कारणेन उपभोक्तृव्ययस्य उपरि अपि अधिकं दबावः जातः ।

सम्प्रति यूरोपे विद्युत्वाहनानां माङ्गल्याः निरन्तरं न्यूनतायाः कारणेन स्थानीयकारकम्पनयः स्वस्य विद्युत्वाहननिर्माणयोजनानि न्यूनीकरोति, ईंधनवाहनविपणनस्य आरम्भस्य योजनां च मन्दं कुर्वन्ति

समाचारानुसारं जर्मनकारकम्पनी फोक्सवैगेन् सम्प्रति ब्रुसेल्स्-नगरस्य समीपे स्वस्य ऑडी-विद्युत्वाहनकारखानं बन्दं कर्तुं विचारयति, व्ययस्य अधिकं कटौतीं कर्तुं च प्रयतते तदतिरिक्तं यूरोपस्य द्वितीयबृहत्तमनिर्मातृकम्पन्योः stellantis nv इत्यस्य शुद्धलाभः अस्मिन् वर्षे प्रथमार्धे प्रायः आर्धं जातः, तथा च कम्पनीयाः मुख्याधिकारी अपि कम्पनीयाः न्यूनप्रदर्शनस्य ब्राण्ड्-रेखायाः विषये चेतावनीम् अयच्छत्

मर्सिडीज-बेन्ज-समूहः अपि अस्मिन् वर्षे लाभान्तरस्य पूर्वानुमानं कटितवान् तथा च विद्युत्वाहनविक्रयणस्य मध्यमकालीनलक्ष्यं त्यक्तवान्, यत् पेट्रोल-सञ्चालित-वाहनात् दूरं संक्रमणं अपेक्षितापेक्षया अधिकं समयं गृह्णीयात् इति।

ब्लूमबर्ग् इन्टेलिजेन्स विश्लेषकः गिलियन डेविस् इत्यादयः प्रतिवेदने उक्तवन्तः यत् "प्रथमप्रयोक्तृभ्यः विहाय शुद्धविद्युत्वाहनेषु प्रोत्साहनस्य अभावात् उपभोक्तृरुचिः न्यूनः च इति कारणतः, ( यूरोपे शुद्धविद्युत्वाहनानां पञ्जीकरणवृद्धिः निरन्तरं मन्दं भवितुं शक्नोति।

चीनदेशे यूरोपीयशुल्काः सम्भावनाः अधिकं दुर्गता भविष्यन्ति

तदतिरिक्तं चीनीयविद्युत्वाहनेषु शुल्कं आरोपयितुं यूरोपस्य आग्रहः यूरोपीयविद्युत्वाहनविपण्यस्य सम्भावनाम् अधिकं दुर्गतिम् अकुर्वत्।

२० अगस्त दिनाङ्के स्थानीयसमये यूरोपीय आयोगेन चीनस्य विद्युत्वाहनानां विरुद्धं अनुदानविरोधी अन्वेषणस्य अन्तिममसौदां प्रकाशितम्, प्रारम्भिककरदराणां समायोजनं कृत्वा: byd इत्यनेन अतिरिक्तं १७% प्रतिकारशुल्कं गृहीतं भविष्यति, geely इत्यनेन अतिरिक्तं १९.३% शुल्कं गृहीतं भविष्यति , तथा saic motor इत्यस्मै अतिरिक्तं १७% प्रतिकारशुल्कं ३६.३%, अन्येषां सहकारीकम्पनीनां कृते अतिरिक्तं २१.३%, अन्येषां सर्वेषां असहकारीकम्पनीनां कृते अतिरिक्तं ३६.३% च गृहीतं भविष्यति।

यद्यपि यूरोपीयसङ्घस्य दावानुसारं एते शुल्काः यूरोपस्य घरेलुवाहन-उद्योगस्य रक्षणार्थं भवितुं शक्नुवन्ति तथापि अन्ततः ते प्रतिउत्पादकाः भवितुम् अर्हन्ति, येन यूरोपीय-उपभोक्तृणां कृते विद्युत्-वाहनानां क्रयणस्य व्ययः अधिकः वर्धते, येन यूरोपीय-विद्युत्-वाहन-विपण्यं अधिकं शीतलं भवति

गतमासे यूरोपे कुलविक्रयस्य १३.६% भागं विद्युत्वाहनानां भवति, यत् गतवर्षे १४.५% आसीत् । तदतिरिक्तं पेट्रोलवाहनानां विक्रयः वर्षे वर्षे ८.४% न्यूनः अभवत्, डीजलवाहनानां विक्रयः वर्षे वर्षे ११% न्यूनः अभवत् । अस्मिन् मासे संकरजातिः सर्वाधिकं विजेता अभवत्, यत्र पञ्जीकरणं २४% वर्धितम् ।

अस्मिन् क्षेत्रे टेस्ला-संस्थायाः विक्रयः निरन्तरं न्यूनः भवति, जुलैमासे १५% न्यूनः अभवत् । वर्षस्य प्रथमसप्तमासेषु विक्रयः १२% न्यूनः अभवत् ।