समाचारं

युक्रेनदेशस्य सैनिकाः रूसीक्षेत्रे आक्रमणं कृत्वा लाव्रोवः पश्चिमदिशि "अस्पष्टं परमाणुचेतावनी" जारीकृतवान्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य "परमाणुरक्तरेखा" अत्र अस्ति । रूसस्य विदेशमन्त्री लाव्रोवः चेतवति यत् यदि पश्चिमदेशः "अग्निना क्रीडति" यदि सः युक्रेनदेशः पाश्चात्यक्षेपणानां उपयोगेन रूसदेशे आक्रमणं कर्तुं शक्नोति, तथा च यदि तृतीयविश्वयुद्धं प्रारभ्यते तर्हि तत् केवलं यूरोपे एव सीमितं न भविष्यति इति च बोधयति। लावरोवः अपि अवदत् यत् रूसदेशः प्रासंगिकं परमाणुसिद्धान्तं स्पष्टीकरोति। ज्ञातव्यं यत् पश्चिमदेशः सम्प्रति "परमाणुशस्त्राणां विषये चर्चायां अविश्वासः" अस्ति लावरोवस्य वक्तव्यं, अनुमानं भवति यत् अमेरिका ज़ेलेन्स्की इत्यस्य अनुरोधं न स्वीकुर्यात्, यतः ते किमपि परमाणुजोखिमं ग्रहीतुं न शक्नुवन्ति तथा च कोऽपि द्यूतं ग्रहीतुं न शक्नोति।

लावरोवस्य चेतावनी अत्र अस्ति, अस्मिन् समये परमाणुयुद्धं सम्बद्धम् अस्ति, न तु हास्यम्

रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं यदा युक्रेन-देशेन कुर्स्क-नगरे आक्रमणं कृत्वा राज्यस्य भागाः कब्जिताः तदा पश्चिमदेशाः विशेषतः अमेरिका-जर्मनी-इत्यादीनां पाश्चात्य-समूहस्य नेतारः सावधानीपूर्वकं आशावादीः सन्ति यतोहि ते चिन्तिताः सन्ति यत् पुटिन् परमाणुशस्त्राणां उपयोगं करिष्यति इति २०२२ तमे वर्षे शरदऋतौ रूसीसेना दुर्युद्धे आसीत्, सैनिकाः, सेनापतयः च हारितवन्तः, खार्कोव-नगरे युक्रेन-सेनायाः कृते पराजिता च अभवत्, तस्मिन् समये पश्चिमदेशः अतीव चिन्तितः आसीत् यत् पुटिन् युक्रेन-युद्धक्षेत्रे परमाणुशस्त्राणां प्रयोगं करिष्यति इति अस्मिन् वर्षे आरम्भे मैक्रोन् इत्यनेन युक्रेनदेशस्य युद्धक्षेत्रं प्रति सैनिकानाम् प्रेषणं न निराकर्तुं टिप्पणी कृता ततः परं पुनः पुटिन् इत्यस्य परमाणुनिरोधः आगतः परन्तु यथा यथा "युक्रेनदेशं प्रति सैनिकं प्रेषयितुं" इति वाक्पटुता क्षीणतां गच्छति स्म, तथैव युक्रेन-युद्धक्षेत्रे निगूढं "परमाणुसंकटम्" क्रमेण अन्तर्धानं जातम् ।

परन्तु यथा यथा युक्रेन-सेना रूसी-मुख्यभूमिं आक्रम्य रूस-मुख्यभूमिभागे एकं क्षेत्रं गृहीतवती तथा तथा पश्चिमस्य "परमाणुचिन्ता" पुनः आगता अधुना पश्चिमदेशः पुटिन् इत्यस्य वचनं अवलोकयति स्म ।

ज्ञातव्यं यत् अगस्तमासस्य २७ दिनाङ्के लावरोवः पश्चिमेभ्यः अस्पष्टं परमाणुचेतावनी जारीकृतवान् यत् यदि पश्चिमदेशः युक्रेनदेशस्य विदेशैः आपूर्तिकृतशस्त्राणां प्रयोगे प्रतिबन्धान् शिथिलं कर्तुं विचारयति तर्हि तत् संघर्षं वर्धयिष्यति, वैश्विकविपदां च प्रवर्तयिष्यति। एतस्य किम् अर्थः ?

यथा वयं सर्वे जानीमः, रूस-युक्रेन-सङ्घर्षः रूस-युक्रेन-देशयोः मध्ये एव सीमितः अस्ति, भौगोलिकव्याप्तेः विश्लेषणं कृत्वा लावरोवस्य “वैश्विक-आपदः” संघर्षस्य व्याप्तेः विस्तारं न निराकरोति तथा च केषु परिस्थितौ अयं विग्रहः भौगोलिकस्तरात् विश्वं प्रति प्रसृतः भविष्यति? स्पष्टतया, तत् विश्वयुद्धम् अस्ति।

विगतवर्षे पश्चिमदेशाः क्रमशः युक्रेनदेशाय दीर्घदूरपर्यन्तं शस्त्राणि प्रदत्तवन्तः

लावरोवः अग्रे अवदत् यत् - अमेरिकादेशः तृतीयविश्वयुद्धं यूरोपे एव सीमितं आयोजनं कर्तुं न शक्नोति "अधुना वयं पुनः पुष्टिं कुर्मः यत् एतत् वाक्यं मैचैः सह क्रीडति इव अस्ति" इति , "तृतीयविश्वयुद्धं उत्तर-अमेरिकापर्यन्तं प्रसारयिष्यति" इति प्रत्यक्षतया वक्तुं न्यूनम् ।

सर्वं सर्वं, अद्यापि युक्रेनदेशे दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगस्य विषये अस्ति गतवर्षे पश्चिमदेशः "युक्रेनदेशस्य सहायता" इति विषये "नवीन वर्जना" भङ्गं कृतवान्: दीर्घदूरपर्यन्तं शस्त्राणि प्रदातुं आरब्धवान् युक्रेन। कीव-देशस्य कृते एषः दीर्घकालीन-अनवृष्ट्याः विरामः अस्ति

परन्तु यदा पश्चिमदेशः युक्रेनदेशाय दीर्घदूरपर्यन्तं शस्त्राणि प्रदत्तवान् तदा तया एकां शर्तं स्थापितं यत् एतानि शस्त्राणि रूसदेशे न उपयोक्तुं शक्यन्ते । वस्तुतः केवलं दीर्घदूरपर्यन्तं शस्त्राणि न सन्ति, यदा युक्रेनदेशः युद्धविमानसहिताः अन्ये आक्रामकशस्त्राणि प्रदास्यति तदा तेषां कदमः रूसदेशं पूर्णतया क्रुद्धं करिष्यति, उत्तराणि च जोखिमं स्वीकुर्वन्ति।

परन्तु युद्धस्थितौ निरन्तरं गतिरोधः, पाश्चात्यसैन्य औद्योगिकनिर्माणक्षमतायाः अपर्याप्ततायाः च कारणेन युक्रेनसेना युद्धक्षेत्रे अतीव महत् हानिम् अनुभवति युद्धस्य स्थितिं विपर्ययितुं युक्रेनदेशः आशास्ति यत् पश्चिमदेशः प्रतिबन्धान् शिथिलं करिष्यति, युक्रेनदेशः एतानि शस्त्राणि उपयुज्य रूसदेशे एव आक्रमणं कर्तुं शक्नोति इति। अस्य विषये अमेरिका-जर्मनी-देशयोः सर्वदा अतीव सावधानता आसीत्, अमेरिकादेशः "हरितप्रकाशं दातुं" न साहसं कृतवान्, जर्मनीदेशः च युक्रेन-देशैः अन्यैः पाश्चात्य-देशैः कियत् अपि दबावः कृतः चेत् अपि अधिकं सावधानः आसीत् it would not provide "taurus" missiles to ukraine scholz was forced to अहम् एतावत् चिन्तितः अभवम् यत् अहं केवलं रहस्यं लीकं कृतवान् तथा च स्पष्टतया अवदम् यत् ब्रिटिश-फ्रांसीसी-सैनिकाः युक्रेन-देशे युक्रेन-सेनायाः सहायतां कुर्वन्ति यत् तेन प्रदत्तानि क्षेपणास्त्राणि संचालितुं शक्नुवन्ति।

परमाणुनिवारणस्य विषये पश्चिमदेशाः तत् हल्केन ग्रहीतुं वा जोखिमं ग्रहीतुं वा न साहसं कुर्वन्ति ।

पश्चिमदेशः दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगं शिथिलं कर्तुं यस्मात् कारणात् एतावत् सावधानः अस्ति तस्य कारणम् अन्ततः "परमाणुशस्त्राणां" कारणम् अस्ति । रूसस्य हस्ते यत् बृहत्तमं जादुशस्त्रं पश्चिमं निवारयितुं शक्नोति तत् परमाणुशस्त्राणि सन्ति, विशेषतः अमेरिकादेशः एतत् जोखिमं ग्रहीतुं न शक्नोति। अस्मिन् समये लावरोवस्य चेतावनी गम्भीरा अस्ति यत् यदि एषा चेतावनी निरन्तरं भवति तर्हि अमेरिकादेशः अस्मिन् विषये अधिकं सावधानः भविष्यति इति ।