समाचारं

किं ई-वाणिज्यतः नकलीवस्तूनि क्रेतुं सुलभं किन्तु तस्य क्षतिपूर्तिः कठिना? मञ्चस्य उपयोगः हस्तगतं दुकानदाररूपेण कर्तुं न शक्यते

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : ई-वाणिज्यतः नकलीवस्तूनि क्रेतुं सुलभं किन्तु तस्य क्षतिपूर्तिः कठिना वा? मञ्चस्य उपयोगः हस्तगतं दुकानदाररूपेण कर्तुं न शक्यते
यु मिंगहुइ
अद्यैव शाण्डोङ्ग-प्रान्तस्य किङ्ग्डाओ-नगरस्य झाङ्ग-महोदयेन ई-वाणिज्य-मञ्चे एकस्मात् भण्डारात् ब्राण्ड्-कृतानां डाउनलाइट्-समूहः क्रीतवन् . संवाददाता साक्षात्कारे ज्ञातं यत् कतिचन जनाः न सन्ति ये नकलीवस्तूनि ऑनलाइन क्रीणन्ति, एतेषां नकलीवस्तूनाम् उत्पादनामानि भण्डारनामानि च प्रायः “×× प्रत्यक्षविक्रयः” तथा “×× ब्राण्ड् प्रामाणिकपदार्थाः” इति चिह्नितानि भवन्ति, तथा च केचन भण्डाराः आधिकारिकतया प्रमाणीकृताः प्रमुखभण्डाराः अपि सन्ति . (अगस्त २७ दिनाङ्के "कानूनशासन दैनिकं" पश्यन्तु)
२००५ प्रतिवादिनां मीडियासर्वक्षणेन ज्ञातं यत् ४६.५% जनाः ऑनलाइन-शॉपिङ्ग्-काले नकली-वस्तूनि सम्मुखीकृतवन्तः, यत्र त्वचा-संरक्षण-उत्पादाः, वस्त्राणि, जूताः, टोप्याः, इलेक्ट्रॉनिक-उत्पादाः च सर्वाधिकं प्रभाविताः क्षेत्राणि सन्ति चीन उपभोक्तृसङ्घेन प्रकाशितानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे “६१८” ई-वाणिज्यप्रचारस्य समये “नकली” विषये २१४,००० तः अधिकाः नकारात्मकसूचनाः आसन् एतेषां आँकडानां पृष्ठतः असंख्य उपभोक्तृणां अधिकारानां उल्लङ्घनं जातम्, ई-वाणिज्य-उद्योगे विश्वास-संकटः अपि गभीरः अभवत् इति वास्तविकता अस्ति
नकलीवस्तूनाम् आनलाइनविक्रयस्य घटनां दृष्ट्वा ई-वाणिज्यमञ्चाः "हस्ततः दुकानदाराः" इति कार्यं कर्तुं न शक्नुवन्ति, उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणार्थं ई-वाणिज्यमञ्चानां परिचालनक्रमं च निर्वाहयितुम् प्रभावी उपायाः करणीयाः
उपभोक्तृणां व्यापारिणां च संयोजनस्य सेतुरूपेण ई-वाणिज्यमञ्चाः योग्यतासमीक्षायाः, पर्यवेक्षणस्य, प्रबन्धनस्य च महत्त्वपूर्णदायित्वं वहन्ति । यदि मञ्चः व्यापारिणां योग्यतां कठोररूपेण नियन्त्रयितुं शक्नोति, दैनिकनिरीक्षणं च सुदृढं कर्तुं शक्नोति तर्हि नकलीवस्तूनाम् ऑनलाइनविक्रयणस्य समस्या निःसंदेहं प्रभावीरूपेण नियन्त्रिता भविष्यति। दुर्भाग्येन केचन ई-वाणिज्य-मञ्चाः वाणिज्यिकहितं साधयन्ते सति स्वस्य उत्तरदायित्वस्य उपेक्षां कृतवन्तः । एतेन उपभोक्तृभ्यः अपि प्रायः नकलीवस्तूनाम् सम्मुखे क्षतिपूर्तिं दातुं कष्टानि भवन्ति । यथा, व्यापारिणः आकर्षयितुं दैनन्दिनक्रियाकलापं वर्धयितुं च केचन ई-वाणिज्यमञ्चाः केषाञ्चन सामान्यव्यापारप्रथानां दृष्टिम् अन्धं कुर्वन्ति ये कानूनस्य स्कर्टं कुर्वन्ति
अन्तिमेषु वर्षेषु केचन प्रमुखाः ई-वाणिज्य-मञ्चाः क्रमशः "केवलं धनवापसी", अग्रिम-क्षतिपूर्तिः इत्यादीनां सेवा-प्रतिमानानाम् आरम्भं कृतवन्तः, येन उपभोक्तृणां शॉपिङ्ग-अनुभवः सुदृढः अभवत्, नकली-निरोधाय, "स्मार्ट"-भण्डारस्य निवारणे च सकारात्मकं भूमिकां निर्वहति नियमानाम् अन्वेषणस्य अतिरिक्तं ई-वाणिज्य-मञ्चैः संयुक्तरूपेण ऑनलाइन-नकली-विक्रयणस्य निवारणाय सर्वकारीय-विभागैः सह सहकार्यं सुदृढं कर्तव्यम् |. यथा, मञ्चेन सूचनासाझेदारी, सुरागहस्तान्तरणद्वारा नकली, घटियावस्तूनि च निवारयितुं कार्यात्मकविभागैः सह संयुक्तबलं निर्मातव्यम् प्रासंगिकविभागैः ई-वाणिज्यमञ्चेषु पर्यवेक्षणं मार्गदर्शनसेवा च वर्धनीया।
नकलीवस्तूनाम् समस्यायाः सम्मुखे ई-वाणिज्यमञ्चाः केवलं उपरिष्टात् तस्य निवारणं कर्तुं न शक्नुवन्ति, केवलं ते उपभोक्तृविश्वासं वर्धयितुं उद्योगस्य स्वस्थविकासं च प्रवर्धयितुं शक्नुवन्ति। संक्षेपेण, ई-वाणिज्य-मञ्चाः, प्रमुख-लिङ्करूपेण, सक्रियरूपेण कार्यं कुर्वन्ति, स्वस्य यथायोग्यं दायित्वं च स्वीकुर्वन्ति, येन क्रयणं सुलभं किन्तु क्षतिपूर्तिः कठिना भवति इति ऑनलाइन-नकली-समस्यायाः समाधानं भवति
स्रोतः चीन अभियांत्रिकी संजाल-कार्यकर्ता दैनिक
प्रतिवेदन/प्रतिक्रिया