समाचारं

सकारात्मकशक्तिः बृहत् प्रवाहं जनयतु डोंग युहुई : भवन्तः यत् चिन्वन्ति तत् अन्ते भवन्तः पश्यन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

11:52
द्विभाषिकसजीवप्रसारणस्य विस्फोटात् आरभ्य न्यू ओरिएंटलस्य अध्यक्षस्य सांस्कृतिकसहायकस्य इत्यादीनां उपाधिश्रृङ्खलानां यावत्, अधुना च स्वतन्त्रतया पीयर विद हुई इत्यस्य प्रभारी व्यक्तिः भवितुं, डोङ्ग युहुई इत्यस्य उदयेन जनाः बृहत्यातायातस्य सकारात्मकशक्तिं दृष्टवन्तः , अथवा सकारात्मक ऊर्जा मेखला तत्र बहु ​​यातायातः आगच्छति।
अनन्तविस्तारितस्य अन्तर्जालजगत् ऊर्ध्वं ऊर्ध्वं च अन्तर्जालसभ्यतायाः आवश्यकता वर्तते। २७ अगस्तदिनाङ्के सायं २०२४ तमे वर्षे चीन-अन्तर्जाल-सभ्यता-सम्मेलने "भविष्य-रात्रौ - विज्ञानस्य प्रौद्योगिक्याः च प्रकाशः अन्तर्जाल-सभ्यतां प्रकाशयतु" इति ऑनलाइन-अन्तर्क्रियाशील-मार्गदर्शन-कार्यक्रमे डोङ्ग युहुइ-इत्यनेन " बृहत् यातायातः" कथयतु।
पुस्तकानि सर्वदा डोङ्ग युहुई इत्यस्य लाइव प्रसारणकक्षे "निम्नवारं आगन्तुकाः" आसन् । अस्मिन् समये आख्यानं पुस्तकानां परितः अपि परिभ्रमति।
"पुस्तकैः मां यथार्थतया परिवर्तितम्। भवन्तः यत् किमपि अनुभवन्ति, तत् भवन्तः विश्वासं करिष्यन्ति। यदि पठनार्थं न स्यात् तर्हि अहं मम अनुभवं साझां कर्तुं अत्र न तिष्ठामि, लाइव स्ट्रीमिंग् इत्यस्य सुवर्णकालस्य लाभं गृहीत्वा, dong yuhui इत्यनेन प्रतिनिधित्वं कृतवन्तः युवानः एंकराः , . ज्ञान-आधारितं लाइव-प्रसारणं निर्मितवान् यस्य लक्षणं ज्ञान-प्रसारणं, प्रबल-अन्तर्क्रियाशीलता च आसीत्, येन डोङ्गफाङ्ग-चयनं तत्क्षणमेव हिट् अभवत्, अपि च डोङ्ग युहुइ-इत्यनेन अन्तर्जालस्य "सकारात्मक-ऊर्जया" वृत्तात् बहिः आगत्य "अन्तर्जाल-प्रसिद्धः" भवितुं अनुमतिः प्राप्ता । .
हस्ते "बृहत् यातायातम्" कृत्वा डोङ्ग युहुई अपि अन्तर्जालतः शक्तिं गभीरं अनुभवति ।
कृषिजन्यपदार्थानाम् आनयनात् आरभ्य देशे यात्रां कुर्वतां लाइवप्रसारणपर्यन्तं "विशालं अन्तर्जालस्य ध्यानं स्वयमेव विशालं संसाधनम् अस्ति। एतत् शीघ्रं दृढतया च अनेकानि वस्तूनि परिवर्तयितुं शक्नोति, उद्योगस्य परिवर्तनमपि कर्तुं शक्नोति परन्तु डोङ्ग युहुई इत्यनेन अपि उल्लेखः कृतः यत् अन्तर्जालः एव क tool , इदं शुभं वा दुष्टं वा, तस्य उपयोगं कः करोति इति अवलम्ब्य। "सुन्दरं अन्तर्जालं सुन्दरैः नेटिजनैः निर्मितम् अस्ति। भवन्तः यत् किमपि चिन्वन्ति, अन्ते भवन्तः पश्यन्ति।"
कवर न्यूज रिपोर्टर वू बिंगकिंग यांग ताओ
प्रतिवेदन/प्रतिक्रिया