समाचारं

पावेल् व्याजदरकटनस्य विषये "क्रमिकम्" इति उल्लेखं न कृतवान्, भिन्नं संकेतं प्रेषितवान्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासे फेडरल् रिजर्वस्य व्याजदरे कटौती प्रायः निश्चिता अस्ति, तथा च महङ्गानि विरुद्धे अन्तिमयुद्धे पदे पदे दृष्टिकोणं स्वीकुर्वितुं बहवः नीतिनिर्मातारः सहमतिम् अवाप्तवन्तः।

गतसप्ताहे वायोमिङ्ग्-नगरस्य जैक्सन्-होल्-नगरे फेडरल्-रिजर्व-सङ्घस्य वार्षिक-संगोष्ठीयां अनेके नीतिनिर्मातारः तथ्यं विन्यस्य "क्रमिक-" अथवा "पद्धति-"-दर-कटाहस्य विषये तर्कं कृतवन्तः तेषां विचाराः अस्मिन् शरदऋतौ न्यूनातिन्यूनम् एकस्य प्रमुखस्य दरकटनस्य निवेशकानां अपेक्षायाः विरुद्धं भवन्ति।

फेड-अधिकारिणः मन्यन्ते यत् महङ्गानि अद्यापि पूर्णतया स्वस्य २% लक्ष्यं यावत् शीतलानि न अभवन् तथा च श्रम-बाजारे नाजुकतायाः संकेतानां मध्ये व्यापक-परिच्छेदस्य अभावस्य अर्थः अस्ति यत् अद्यापि कठोर-कार्याणां आवश्यकता नास्ति |.

"पद्धत्या, पदे पदे, सावधानीपूर्वकं च एते शब्दाः नीतिनिर्मातारः प्रायः जहाजं परिवर्तयन्ते सति वदन्ति।" तस्य समयं गृहाण ।

क्रमिकता एकः रणनीतिः अस्ति यत् फेडः पूर्वं अनिश्चिततायाः समये प्रयुक्तवान्, यत् संकेतं ददाति यत् ते एकस्मिन् समये २५ आधारबिन्दुभिः व्याजदरेषु कटौतीं कर्तुम् इच्छन्ति। परन्तु ज्ञातव्यं यत् फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् अस्य तर्कस्य समर्थनार्थं अस्मिन् "कोरस" इत्यत्र न सम्मिलितवान् ।

दोविश प्रवृत्तिः

फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल्।

पावेल् इत्यनेन कार्यविपण्ये गम्भीरं आघातं न कृत्वा महङ्गानि न्यूनीकर्तुं स्वस्य सफलतां स्थापितं। निकटतया अवलोकिते जैक्सन् होल् भाषणे पावेल् सेप्टेम्बरमासस्य अनन्तरं फेड् कियत् शीघ्रं कार्यं करिष्यति इति अपेक्षां करोति इति विषये किमपि न अवदत् । अनेकसहकारिणां तुलने सः यदा रोजगारस्य स्थितिः तीव्रगत्या क्षीणा भवति तदा अधिककट्टरपंथी उपायान् कर्तुं अधिकं इच्छुकः दृश्यते ।

"मूल्यस्थिरतां प्रति अधिकं प्रगतिः कुर्वन्तः वयं सशक्तस्य श्रमबाजारस्य समर्थनार्थं सर्वं करिष्यामः। वयं श्रमबाजारस्य परिस्थितिषु अधिकं शीतलनं न याचयामः वा स्वागतं वा न कुर्मः।" .

अन्येषां बहूनां केन्द्रीयबैङ्कानां इव फेडः आधुनिककाले अधिकांशचक्रस्य शिथिलीकरणस्य, कठिनीकरणस्य च क्रमिकं दृष्टिकोणं स्वीकृतवान्, अल्पान् अपवादान् विहाय वित्तीयसंकटस्य महामारीयाः च समये नीतिनिर्मातारः शीघ्रमेव व्याजदराणि शून्यं कृतवन्तः । यथा वयं सर्वे जानीमः, पूर्वः फेडरल् रिजर्व-अध्यक्षः पॉल् वोल्करः १९७० तमे दशके अन्ते १९८० तमे दशके च महङ्गानि नियन्त्रयितुं रणनीतिं अनुसृत्य दृढः आसीत् परन्तु ततः परं मौद्रिकनीतिसमायोजनस्य परिमाणं प्रायः एकस्मिन् समये केवलं ०.२५ प्रतिशताङ्कः एव भवति ।

इदानीं कृते वृद्धिवादः फेड्-संस्थायाः वर्तमानस्तरस्य प्रतिबन्धानां न्यूनीकरणाय किञ्चित् मार्गं गमिष्यति, परन्तु महङ्गानि लक्ष्यं अद्यापि न प्राप्तम् इति अपि दृष्ट्वा। २०२१ तमे वर्षे मूल्यवृद्धिं न्यूनीकृत्य नीतिं बहु विलम्बेन कठिनं कृत्वा केचन नीतिनिर्मातारः महङ्गानि पुनरुत्थानस्य विषये सावधानाः एव तिष्ठन्ति । अधिकारिणः चिन्तयन्ति यत् ऋणव्ययस्य पतनेन दरकटनार्थं उत्सुकानां उपभोक्तृणां व्यवसायानां च निहितमागधा मुक्तं भविष्यति।

परन्तु तस्मिन् एव काले श्रमविपण्यं अन्ततः सामान्यं भवितुं आरब्धम् अस्ति तथा च केनचित् मापेन किञ्चित् मृदुतरम् अपि अस्ति । अमेरिकीबेरोजगारीदरः जुलैमासे अप्रत्याशितरूपेण ४.३% यावत् वर्धितः । नियोक्तारः बृहत्प्रमाणेन श्रमिकान् न परित्यजन्ति, परन्तु नियुक्तेः गतिः महतीं मन्दतां प्राप्तवती अस्ति ।

पावेल् तस्य सहकारिभिः चिरकालात् तर्कः अस्ति यत् उष्णः कार्यविपण्यः वेतनं वर्धयति, अमेरिकी उपभोक्तृणां व्ययशक्तिं च ईंधनं ददाति, महङ्गानि वर्धयति च । परन्तु पावेल् इदानीं स्पष्टं कृतवान् यत् एषः प्रभावः अन्तर्धानं जातः ।

ey-parthenon अर्थशास्त्रज्ञाः ग्रेगोरी डाको, लिडिया boussour च दर्शितवन्तौ यत् पावेलः स्वस्य केषाञ्चन सहकारिणां अपेक्षया अधिकं dovish दृश्यते, अर्थात् शिथिलमौद्रिकनीतिं निर्वाहयन् आर्थिकप्रवृत्तिः अवलोकयितुं अधिकं प्रवृत्तः "किन्तु, यावत् परस्मिन् श्रमस्य स्थितिः गम्भीररूपेण न क्षीणा न भवति few weeks, अन्यथा, वयम् अद्यापि अपेक्षामहे यत् अधिकांशः नीतिनिर्मातारः सेप्टेम्बरमासे २५ आधारबिन्दुदरकटनस्य पक्षे भविष्यन्ति।"